Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vimṛśya ca tato rāmo vayasyamakutobhayam |
pratardanaṃ kāśipatiṃ pariṣvajyedamabravīt || 1 ||
[Analyze grammar]

darśitā bhavatā prītirdarśitaṃ sauhṛdaṃ param |
udyogaśca kṛto rājanbharatena tvayā saha || 2 ||
[Analyze grammar]

tadbhavānadya kāśeyīṃ purīṃ vārāṇasīṃ vraja |
ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām || 3 ||
[Analyze grammar]

etāvaduktvā utthāya kākutsthaḥ paramāsanāt |
paryaṣvajata dharmātmā nirantaramurogatam || 4 ||
[Analyze grammar]

visṛjya taṃ vayasyaṃ sa svāgatānpṛthivīpatīn |
prahasan rāghavo vākyamuvāca madhurākṣaram || 5 ||
[Analyze grammar]

bhavatāṃ prītiravyagrā tejasā parirakṣitā |
dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā || 6 ||
[Analyze grammar]

yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām |
hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ || 7 ||
[Analyze grammar]

hetumātramahaṃ tatra bhavatāṃ tejasāṃ hataḥ |
rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ || 8 ||
[Analyze grammar]

bhavantaśca samānītā bharatena mahātmanā |
śrutvā janakarājasya kānane tanayāṃ hṛtām || 9 ||
[Analyze grammar]

udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām |
kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ || 10 ||
[Analyze grammar]

pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ |
diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam || 11 ||
[Analyze grammar]

diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ |
eṣa naḥ paramaḥ kāma eṣā naḥ kīrtiruttamā || 12 ||
[Analyze grammar]

yattvāṃ vijayinaṃ rāma paśyāmo hataśātravam |
upapannaṃ ca kākutstha yattvamasmānpraśaṃsasi || 13 ||
[Analyze grammar]

praśaṃsārhā hi jānanti praśaṃsāṃ vaktumīdṛśīm |
āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān || 14 ||
[Analyze grammar]

bhavecca te mahārāja prītirasmāsu nityadā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 37

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: