Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ |
nopadhārayate vyaktaṃ yaduktaṃ tena rakṣasā || 1 ||
[Analyze grammar]

tato dhairyamavaṣṭabhya rāmaḥ parapuraṃjayaḥ |
vibhīṣaṇamupāsīnamuvāca kapisaṃnidhau || 2 ||
[Analyze grammar]

nairṛtādhipate vākyaṃ yaduktaṃ te vibhīṣaṇa |
bhūyastacchrotumicchāmi brūhi yatte vivakṣitam || 3 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ |
yattat punaridaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ || 4 ||
[Analyze grammar]

yathājñaptaṃ mahābāho tvayā gulmaniveśanam |
tattathānuṣṭhitaṃ vīra tvadvākyasamanantaram || 5 ||
[Analyze grammar]

tānyanīkāni sarvāṇi vibhaktāni samantataḥ |
vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ || 6 ||
[Analyze grammar]

bhūyastu mama vijāpyaṃ tacchṛṇuṣva mahāyaśaḥ |
tvayyakāraṇasaṃtapte saṃtaptahṛdayā vayam || 7 ||
[Analyze grammar]

tyaja rājannimaṃ śokaṃ mithyā saṃtāpamāgatam |
tadiyaṃ tyajyatāṃ cintā śatruharṣavivardhanī || 8 ||
[Analyze grammar]

udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām |
prāptavyā yadi te sītā hantavyaśca niśācarāḥ || 9 ||
[Analyze grammar]

raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ |
sādhvayaṃ yātu saumitrirbalena mahatā vṛtaḥ |
nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇimāhave || 10 ||
[Analyze grammar]

dhanurmaṇḍalanirmuktairāśīviṣaviṣopamaiḥ |
śarairhantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ || 11 ||
[Analyze grammar]

tena vīreṇa tapasā varadānāt svayambhutaḥ |
astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṃgamāḥ || 12 ||
[Analyze grammar]

nikumbhilāmasaṃprāptamahutāgniṃ ca yo ripuḥ |
tvāmātatāyinaṃ hanyādindraśatro sa te vadhaḥ |
ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ || 13 ||
[Analyze grammar]

vadhāyendrajito rāma taṃ diśasva mahābalam |
hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam || 14 ||
[Analyze grammar]

vibhīṣaṇavacaḥ śrutva rāmo vākyamathābravīt |
jānāmi tasya raudrasya māyāṃ satyaparākrama || 15 ||
[Analyze grammar]

sa hi brahmāstravit prājño mahāmāyo mahābalaḥ |
karotyasaṃjñān saṃgrāme devān savaruṇānapi || 16 ||
[Analyze grammar]

tasyāntarikṣe carato rathasthasya mahāyaśaḥ |
na gatirjñāyate vīrasūryasyevābhrasaṃplave || 17 ||
[Analyze grammar]

rāghavastu riporjñātvā māyāvīryaṃ durātmanaḥ |
lakṣmaṇaṃ kīrtisaṃpannamidaṃ vacanamabravīt || 18 ||
[Analyze grammar]

yadvānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ |
hanūmatpramukhaiścaiva yūthapaiḥ sahalakṣmaṇa || 19 ||
[Analyze grammar]

jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ |
jahi taṃ rākṣasasutaṃ māyābalaviśāradam || 20 ||
[Analyze grammar]

ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ |
abhijñastasya deśasya pṛṣṭhato'nugamiṣyati || 21 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ |
jagrāha kārmukaṃ śreṣṭhamanyadbhīmaparākramaḥ || 22 ||
[Analyze grammar]

saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk |
rāmapādāv upaspṛśya hṛṣṭaḥ saumitrirabravīt || 23 ||
[Analyze grammar]

adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim |
laṅkāmabhipatiṣyanti haṃsāḥ puṣkariṇīmiva || 24 ||
[Analyze grammar]

adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ |
vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ || 25 ||
[Analyze grammar]

sa evamuktvā dyutimān vacanaṃ bhrāturagrataḥ |
sa rāvaṇivadhākāṅkṣī lakṣmaṇastvarito yayau || 26 ||
[Analyze grammar]

so'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam |
nikumbhilāmabhiyayau caityaṃ rāvaṇipālitam || 27 ||
[Analyze grammar]

vibhīṣaṇena sahito rājaputraḥ pratāpavān |
kṛtasvastyayano bhrātrā lakṣmaṇastvarito yayau || 28 ||
[Analyze grammar]

vānarāṇāṃ sahasraistu hanūmānbahubhirvṛtaḥ |
vibhīṣaṇaḥ sahāmātyastadā lakṣmaṇamanvagāt || 29 ||
[Analyze grammar]

mahatā harisainyena savegamabhisaṃvṛtaḥ |
ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam || 30 ||
[Analyze grammar]

sa gatvā dūramadhvānaṃ saumitrirmitranandanaḥ |
rākṣasendrabalaṃ dūrādapaśyadvyūhamāsthitam || 31 ||
[Analyze grammar]

sa saṃprāpya dhanuṣpāṇirmāyāyogamariṃdama |
tasthau brahmavidhānena vijetuṃ raghunandanaḥ || 32 ||
[Analyze grammar]

vividhamamalaśastrabhāsvaraṃ taddhvajagahanaṃ vipulaṃ mahārathaiśca |
pratibhayatamamaprameyavegaṃ timiramiva dviṣatāṃ balaṃ viveśa || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 72

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: