Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāmamāśvāsayāne tu lakṣmaṇe bhrātṛvatsale |
nikṣipya gulmān svasthāne tatrāgacchadvibhīṣaṇaḥ || 1 ||
[Analyze grammar]

nānāpraharaṇairvīraiścaturbhiḥ sacivairvṛtaḥ |
nīlāñjanacayākārairmātaṃgairiva yūthapaḥ || 2 ||
[Analyze grammar]

so'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ |
vānarāṃścaiva dadṛśe bāṣpaparyākulekṣaṇān || 3 ||
[Analyze grammar]

rāghavaṃ ca mahātmānamikṣvākukulanandanam |
dadarśa mohamāpannaṃ lakṣmaṇasyāṅkamāśritam || 4 ||
[Analyze grammar]

vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ |
antarduḥkhena dīnātmā kimetaditi so'bravīt || 5 ||
[Analyze grammar]

vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃśca vānarān |
uvāca lakṣmaṇo vākyamidaṃ bāṣpapariplutaḥ || 6 ||
[Analyze grammar]

hatāmindrajitā sītāmiha śrutvaiva rāghavaḥ |
hanūmadvacanāt saumya tato mohamupāgataḥ || 7 ||
[Analyze grammar]

kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ |
puṣkalārthamidaṃ vākyaṃ visaṃjñaṃ rāmamabravīt || 8 ||
[Analyze grammar]

manujendrārtarūpeṇa yaduktastvaṃ hanūmatā |
tadayuktamahaṃ manye sāgarasyeva śoṣaṇam || 9 ||
[Analyze grammar]

abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ |
sītāṃ prati mahābāho na ca ghātaṃ kariṣyati || 10 ||
[Analyze grammar]

yācyamānaḥ subahuśo mayā hitacikīrṣuṇā |
vaidehīmutsṛjasveti na ca tat kṛtavān vacaḥ || 11 ||
[Analyze grammar]

naiva sāmnā na bhedena na dānena kuto yudhā |
sā draṣṭumapi śakyeta naiva cānyena kena cit || 12 ||
[Analyze grammar]

vānarānmohayitvā tu pratiyātaḥ sa rākṣasaḥ |
caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati || 13 ||
[Analyze grammar]

hutavānupayāto hi devairapi savāsavaiḥ |
durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ || 14 ||
[Analyze grammar]

tena mohayatā nūnameṣā māyā prayojitā |
vighnamanvicchatā tāta vānarāṇāṃ parākrame |
sasainyāstatra gacchāmo yāvattanna samāpyate || 15 ||
[Analyze grammar]

tyajemaṃ naraśārdūlamithyā saṃtāpamāgatam |
sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam || 16 ||
[Analyze grammar]

iha tvaṃ svastha hṛdayastiṣṭha sattvasamucchritaḥ |
lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ || 17 ||
[Analyze grammar]

eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ |
tyājayiṣyati tat karma tato vadhyo bhaviṣyati || 18 ||
[Analyze grammar]

tasyaite niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ |
patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam || 19 ||
[Analyze grammar]

tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam |
rākṣasasya vināśāya vajraṃ vajradharo yathā || 20 ||
[Analyze grammar]

manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo'dya kartum |
tvamatisṛja riporvadhāya bāṇīmasurapuronmathane yathā mahendraḥ || 21 ||
[Analyze grammar]

samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ |
yuyutsatā tena samāptakarmaṇā bhavet surāṇāmapi saṃśayo mahān || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 71

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: