Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tasyāmavasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ |
pareṣāmahitaṃ vākyamarthasādhakamabravīt || 1 ||
[Analyze grammar]

asyānīkasya mahato bhedane yatalakṣmaṇa |
rākṣasendrasuto'pyatra bhinne dṛśyo bhaviṣyati || 2 ||
[Analyze grammar]

sa tvamindrāśaniprakhyaiḥ śarairavakiranparān |
abhidravāśu yāvadvai naitat karma samāpyate || 3 ||
[Analyze grammar]

jahi vīradurātmānaṃ māyāparamadhārmikam |
rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham || 4 ||
[Analyze grammar]

vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ |
vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati || 5 ||
[Analyze grammar]

ṛkṣāḥ śākhāmṛgāścaiva drumādrivarayodhinaḥ |
abhyadhāvanta sahitāstadanīkamavasthitam || 6 ||
[Analyze grammar]

rākṣasāśca śitairbāṇairasibhiḥ śaktitomaraiḥ |
udyataiḥ samavartanta kapisainyajighāṃsavaḥ || 7 ||
[Analyze grammar]

sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām |
śabdena mahatā laṅkāṃ nādayan vai samantataḥ || 8 ||
[Analyze grammar]

śastrairbahuvidhākāraiḥ śitairbāṇaiśca pādapaiḥ |
udyatairgiriśṛṅgaiśca ghorairākāśamāvṛtam || 9 ||
[Analyze grammar]

te rākṣasā vānareṣu vikṛtānanabāhavaḥ |
niveśayantaḥ śastrāṇi cakruste sumahadbhayam || 10 ||
[Analyze grammar]

tathaiva sakalairvṛkṣairgiriśṛṅgaiśca vānarāḥ |
abhijaghnurnijaghnuśca samare rākṣasarṣabhān || 11 ||
[Analyze grammar]

ṛkṣavānaramukhyaiśca mahākāyairmahābalaiḥ |
rakṣasāṃ vadhyamānānāṃ mahadbhayamajāyata || 12 ||
[Analyze grammar]

svamanīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhirarditam |
udatiṣṭhata durdharṣastat karmaṇyananuṣṭhite || 13 ||
[Analyze grammar]

vṛkṣāndhakārānniṣkramya jātakrodhaḥ sa rāvaṇiḥ |
āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ || 14 ||
[Analyze grammar]

sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ |
raktāsyanayanaḥ krūro babhau mṛtyurivāntakaḥ || 15 ||
[Analyze grammar]

dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tadbalam |
rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām || 16 ||
[Analyze grammar]

tasmin kāle tu hanumānudyamya sudurāsadam |
dharaṇīdharasaṃkāśī mahāvṛkṣamariṃdamaḥ || 17 ||
[Analyze grammar]

sa rākṣasānāṃ tat sainyaṃ kālāgniriva nirdahan |
cakāra bahubhirvṛkṣairniḥsaṃjñaṃ yudhi vānaraḥ || 18 ||
[Analyze grammar]

vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam |
rākṣasānāṃ sahasrāṇi hanūmantamavākiran || 19 ||
[Analyze grammar]

śitaśūladharāḥ śūlairasibhiścāsipāṇayaḥ |
śaktibhiḥ śaktihastāśca paṭṭasaiḥ paṭṭasāyudhāḥ || 20 ||
[Analyze grammar]

parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ |
śataśaśca śataghnībhirāyasairapi mudgaraiḥ || 21 ||
[Analyze grammar]

ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ |
muṣṭibhirvajravegaiśca talairaśanisaṃnibhaiḥ || 22 ||
[Analyze grammar]

abhijaghnuḥ samāsādya samantāt parvatopamam |
teṣāmapi ca saṃkruddhaścakāra kadanaṃ mahat || 23 ||
[Analyze grammar]

sa dadarśa kapiśreṣṭhamacalopamamindrajit |
sūdayānamamitraghnamamitrānpavanātmajam || 24 ||
[Analyze grammar]

sa sārathimuvācedaṃ yāhi yatraiṣa vānaraḥ |
kṣayameva hi naḥ kuryād rākṣasānāmupekṣitaḥ || 25 ||
[Analyze grammar]

ityuktaḥ sārathistena yayau yatra sa mārutiḥ |
vahanparamadurdharṣaṃ sthitamindrajitaṃ rathe || 26 ||
[Analyze grammar]

so'bhyupetya śarān khaḍgānpaṭṭasāsiparaśvadhān |
abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ || 27 ||
[Analyze grammar]

tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ |
roṣeṇa mahatāviṣo vākyaṃ cedamuvāca ha || 28 ||
[Analyze grammar]

yudhyasva yadi śūro'si rāvaṇātmaja durmate |
vāyuputraṃ samāsādya na jīvanpratiyāsyasi || 29 ||
[Analyze grammar]

bāhubhyāṃ saṃprayudhyasva yadi me dvandvamāhave |
vegaṃ sahasva durbuddhe tatastvaṃ rakṣasāṃ varaḥ || 30 ||
[Analyze grammar]

hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam |
rāvaṇātmajamācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ || 31 ||
[Analyze grammar]

yastu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ |
sa eṣa rathamāsthāya hanūmantaṃ jighāṃsati || 32 ||
[Analyze grammar]

tamapratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ |
jīvitāntakarairghoraiḥ saumitre rāvaṇiṃ jahi || 33 ||
[Analyze grammar]

ityevamuktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena |
dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 73

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: