Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ |
dadṛśuḥ saṃtatau bāṇairbhrātarau rāmalakṣmaṇau || 1 ||
[Analyze grammar]

vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase |
ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ || 2 ||
[Analyze grammar]

nīladvividamaindāśca suṣeṇasumukhāṅgadāḥ |
tūrṇaṃ hanumatā sārdhamanvaśocanta rāghavau || 3 ||
[Analyze grammar]

niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau |
śarajālācitau stabdhau śayānau śaratalpayoḥ || 4 ||
[Analyze grammar]

niḥśvasantau yathā sarpau niśceṣṭau mandavikramau |
rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau || 5 ||
[Analyze grammar]

tau vīraśayane vīrau śayānau mandaceṣṭitau |
yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ || 6 ||
[Analyze grammar]

rāghavau patitau dṛṣṭvā śarajālasamāvṛtau |
babhūvurvyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ || 7 ||
[Analyze grammar]

antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ |
na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe || 8 ||
[Analyze grammar]

taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ |
vīkṣamāṇo dadarśātha bhrātuḥ putramavasthitam || 9 ||
[Analyze grammar]

tamapratima karmāṇamapratidvandvamāhave |
dadarśāntarhitaṃ vīraṃ varadānādvibhīṣaṇaḥ || 10 ||
[Analyze grammar]

indrajittvātmanaḥ karma tau śayānau samīkṣya ca |
uvāca paramaprīto harṣayan sarvanairṛtān || 11 ||
[Analyze grammar]

dūṣaṇasya ca hantārau kharasya ca mahābalau |
sāditau māmakairbāṇairbhrātarau rāmalakṣmaṇau || 12 ||
[Analyze grammar]

nemau mokṣayituṃ śakyāvetasmādiṣubandhanāt |
sarvairapi samāgamya sarṣisaṅghaiḥ surāsuraiḥ || 13 ||
[Analyze grammar]

yatkṛte cintayānasya śokārtasya piturmama |
aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvatī || 14 ||
[Analyze grammar]

kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā |
so'yaṃ mūlaharo'narthaḥ sarveṣāṃ nihato mayā || 15 ||
[Analyze grammar]

rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām |
vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ || 16 ||
[Analyze grammar]

evamuktvā tu tān sarvān rākṣasānparipārśvagān |
yūthapānapi tān sarvāṃstāḍayāmāsa rāvaṇiḥ || 17 ||
[Analyze grammar]

tānardayitvā bāṇaughaistrāsayitvā ca vānarān |
prajahāsa mahābāhurvacanaṃ cedamabravīt || 18 ||
[Analyze grammar]

śarabandhena ghoreṇa mayā baddhau camūmukhe |
sahitau bhrātarāvetau niśāmayata rākṣasāḥ || 19 ||
[Analyze grammar]

evamuktāstu te sarve rākṣasāḥ kūṭayodhinaḥ |
paraṃ vismayamājagmuḥ karmaṇā tena toṣitāḥ || 20 ||
[Analyze grammar]

vineduśca mahānādān sarve te jaladopamāḥ |
hato rāma iti jñātvā rāvaṇiṃ samapūjayan || 21 ||
[Analyze grammar]

niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau |
vasudhāyāṃ nirucchvāsau hatāvityanvamanyata || 22 ||
[Analyze grammar]

harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ |
praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān || 23 ||
[Analyze grammar]

rāmalakṣmaṇayordṛṣṭvā śarīre sāyakaiścite |
sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayamāviśat || 24 ||
[Analyze grammar]

tamuvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ |
sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam || 25 ||
[Analyze grammar]

alaṃ trāsena sugrīva bāṣpavego nigṛhyatām |
evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ || 26 ||
[Analyze grammar]

saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati |
mohametau prahāsyete bhrātarau rāmalakṣmaṇau || 27 ||
[Analyze grammar]

paryavasthāpayātmānamanāthaṃ māṃ ca vānara |
satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam || 28 ||
[Analyze grammar]

evamuktvā tatastasya jalaklinnena pāṇinā |
sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ || 29 ||
[Analyze grammar]

pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ |
abravīt kālasaṃprātamasaṃbhrāntamidaṃ vacaḥ || 30 ||
[Analyze grammar]

na kālaḥ kapirājendra vaiklavyamanuvartitum |
atisneho'pyakāle'sminmaraṇāyopapadyate || 31 ||
[Analyze grammar]

tasmādutsṛjya vaiklavyaṃ sarvakāryavināśanam |
hitaṃ rāmapurogāṇāṃ sainyānāmanucintyatām || 32 ||
[Analyze grammar]

atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ |
labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ || 33 ||
[Analyze grammar]

naitat kiṃ cana rāmasya na ca rāmo mumūrṣati |
na hyenaṃ hāsyate lakṣmīrdurlabhā yā gatāyuṣām || 34 ||
[Analyze grammar]

tasmādāśvāsayātmānaṃ balaṃ cāśvāsaya svakam |
yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmyaham || 35 ||
[Analyze grammar]

ete hyutphullanayanāstrāsādāgatasādhvasāḥ |
karṇe karṇe prakathitā harayo haripuṃgava || 36 ||
[Analyze grammar]

māṃ tu dṛṣṭvā pradhāvantamanīkaṃ saṃpraharṣitum |
tyajantu harayastrāsaṃ bhuktapūrvāmiva srajam || 37 ||
[Analyze grammar]

samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ |
vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ || 38 ||
[Analyze grammar]

indrajittu mahāmāyaḥ sarvasainyasamāvṛtaḥ |
viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat || 39 ||
[Analyze grammar]

tatra rāvaṇamāsīnamabhivādya kṛtāñjaliḥ |
ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau || 40 ||
[Analyze grammar]

utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje |
rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau || 41 ||
[Analyze grammar]

upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ |
pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat || 42 ||
[Analyze grammar]

sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya |
jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 36

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: