Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tasya gatimanvicchan rājaputraḥ pratāpavān |
dideśātibalo rāmo daśavānarayūthapān || 1 ||
[Analyze grammar]

dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham |
aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam || 2 ||
[Analyze grammar]

vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam |
ṛṣabhaṃ carṣabhaskandhamādideśa paraṃtapaḥ || 3 ||
[Analyze grammar]

te saṃprahṛṣṭā harayo bhīmānudyamya pādapān |
ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa || 4 ||
[Analyze grammar]

teṣāṃ vegavatāṃ vegamiṣubhirvegavattaraiḥ |
astravit paramāstreṇa vārayāmāsa rāvaṇiḥ || 5 ||
[Analyze grammar]

taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ |
andhakāre na dadṛśurmeghaiḥ sūryamivāvṛtam || 6 ||
[Analyze grammar]

rāmalakṣmaṇayoreva sarvamarmabhidaḥ śarān |
bhṛśamāveśayāmāsa rāvaṇiḥ samitiṃjayaḥ || 7 ||
[Analyze grammar]

nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau |
kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ || 8 ||
[Analyze grammar]

tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu |
tāv ubhau ca prakāśete puṣpitāviva kiṃśukau || 9 ||
[Analyze grammar]

tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ |
rāvaṇirbhrātarau vākyamantardhānagato'bravīt || 10 ||
[Analyze grammar]

yudhyamānamanālakṣyaṃ śakro'pi tridaśeśvaraḥ |
draṣṭumāsādituṃ vāpi na śaktaḥ kiṃ punaryuvām || 11 ||
[Analyze grammar]

prāvṛtāviṣujālena rāghavau kaṅkapatriṇā |
eṣa roṣaparītātmā nayāmi yamasādanam || 12 ||
[Analyze grammar]

evamuktvā tu dharmajñau bhrātarau rāmalakṣmaṇau |
nirbibheda śitairbāṇaiḥ prajaharṣa nanāda ca || 13 ||
[Analyze grammar]

bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ |
bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe || 14 ||
[Analyze grammar]

tato marmasu marmajño majjayanniśitāñ śarān |
rāmalakṣmaṇayorvīro nanāda ca muhurmuhuḥ || 15 ||
[Analyze grammar]

baddhau tu śarabandhena tāv ubhau raṇamūrdhani |
nimeṣāntaramātreṇa na śekaturudīkṣitum || 16 ||
[Analyze grammar]

tato vibhinnasarvāṅgau śaraśalyācitāv ubhau |
dhvajāviva mahendrasya rajjumuktau prakampitau || 17 ||
[Analyze grammar]

tau saṃpracalitau vīrau marmabhedena karśitau |
nipetaturmaheṣvāsau jagatyāṃ jagatīpatī || 18 ||
[Analyze grammar]

tau vīraśayane vīrau śayānau rudhirokṣitau |
śaraveṣṭitasarvāṅgāvārtau paramapīḍitau || 19 ||
[Analyze grammar]

na hyaviddhaṃ tayorgātraṃ babhūvāṅgulamantaram |
nānirbhinnaṃ na cāstabdhamā karāgrādajihmagaiḥ || 20 ||
[Analyze grammar]

tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā |
asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva || 21 ||
[Analyze grammar]

papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ |
krodhādindrajitā yena purā śakro vinirjitaḥ || 22 ||
[Analyze grammar]

nāracairardhanārācairbhallairañjalikairapi |
vivyādha vatsadantaiśca siṃhadaṃṣṭraiḥ kṣuraistathā || 23 ||
[Analyze grammar]

sa vīraśayane śiśye vijyamādāya kārmukam |
bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam || 24 ||
[Analyze grammar]

bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham |
sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite'bhavat || 25 ||
[Analyze grammar]

baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ |
samāgatā vāyusutapramukhyā viṣadamārtāḥ paramaṃ ca jagmuḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 35

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: