Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje |
rāghavaṃ parivāryārtā rarakṣurvānararṣabhāḥ || 1 ||
[Analyze grammar]

hanūmānaṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ |
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ || 2 ||
[Analyze grammar]

jāmbavānṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ |
vyūḍhānīkāśca yattāśca drumānādāya sarvataḥ || 3 ||
[Analyze grammar]

vīkṣamāṇā diśaḥ sarvāstiryagūrdhvaṃ ca vānarāḥ |
tṛṇeṣvapi ca ceṣṭatsu rākṣasā iti menire || 4 ||
[Analyze grammar]

rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam |
ājuhāva tataḥ sītā rakṣaṇī rākṣasīstadā || 5 ||
[Analyze grammar]

rākṣasyastrijaṭā cāpi śāsanāttamupasthitāḥ |
tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ || 6 ||
[Analyze grammar]

hatāvindrajitākhyāta vaidehyā rāmalakṣmaṇau |
puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe || 7 ||
[Analyze grammar]

yadāśrayādavaṣṭabdho neyaṃ māmupatiṣṭhati |
so'syā bhartā saha bhrātrā nirasto raṇamūrdhani || 8 ||
[Analyze grammar]

nirviśaṅkā nirudvignā nirapekṣā ca maithilī |
māmupasthāsyate sītā sarvābharaṇabhūṣitā || 9 ||
[Analyze grammar]

adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam |
avekṣya vinivṛttāśā nānyāṃ gatimapaśyatī || 10 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ |
rākṣasyastāstathetyuktvā prajagmuryatra puṣpakam || 11 ||
[Analyze grammar]

tataḥ puṣpakamādaya rākṣasyo rāvaṇājñayā |
aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan || 12 ||
[Analyze grammar]

tāmādāya tu rākṣasyo bhartṛśokaparāyaṇām |
sītāmāropayāmāsurvimānaṃ puṣpakaṃ tadā || 13 ||
[Analyze grammar]

tataḥ puṣpakamāropya sītāṃ trijaṭayā saha |
rāvaṇo'kārayal laṅkāṃ patākādhvajamālinīm || 14 ||
[Analyze grammar]

prāghoṣayata hṛṣṭaśca laṅkāyāṃ rākṣaseśvaraḥ |
rāghavo lakṣmaṇaścaiva hatāvindrajitā raṇe || 15 ||
[Analyze grammar]

vimānenāpi sītā tu gatvā trijaṭayā saha |
dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam || 16 ||
[Analyze grammar]

prahṛṣṭamanasaścāpi dadarśa piśitāśanān |
vānarāṃścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ || 17 ||
[Analyze grammar]

tataḥ sītā dadarśobhau śayānau śatatalpayoḥ |
lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau || 18 ||
[Analyze grammar]

vidhvastakavacau vīrau vipraviddhaśarāsanau |
sāyakaiśchinnasarvāṅgau śarastambhamayau kṣitau || 19 ||
[Analyze grammar]

tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau |
duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha || 20 ||
[Analyze grammar]

sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau |
vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyamidaṃ jagāda || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 37

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: