Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sugrīvasya vacaḥ śrutvā hetumat paramārthavit |
pratijagrāha kākutstho hanūmantamathābravīt || 1 ||
[Analyze grammar]

tarasā setubandhena sāgarocchoṣaṇena vā |
sarvathā susamartho'smi sāgarasyāsya laṅghane || 2 ||
[Analyze grammar]

kati durgāṇi durgāyā laṅkāyāstadbravīhi me |
jñātumicchāmi tat sarvaṃ darśanādiva vānara || 3 ||
[Analyze grammar]

balasya parimāṇaṃ ca dvāradurgakriyāmapi |
gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca || 4 ||
[Analyze grammar]

yathāsukhaṃ yathāvacca laṅkāyāmasi dṛṣṭavān |
saramācakṣva tattvena sarvathā kuśalo hyasi || 5 ||
[Analyze grammar]

śrutvā rāmasya vacanaṃ hanūmānmārutātmajaḥ |
vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punarathābravīt || 6 ||
[Analyze grammar]

śrūyatāṃ sarvamākhyāsye durgakarmavidhānataḥ |
guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ || 7 ||
[Analyze grammar]

parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām |
vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca || 8 ||
[Analyze grammar]

prahṛṣṭā muditā laṅkā mattadvipasamākulā |
mahatī rathasaṃpūrṇā rakṣogaṇasamākulā || 9 ||
[Analyze grammar]

dṛḍhabaddhakavāṭāni mahāparighavanti ca |
dvārāṇi vipulānyasyāścatvāri sumahānti ca || 10 ||
[Analyze grammar]

vapreṣūpalayantrāṇi balavanti mahānti ca |
āgataṃ parasainyaṃ taistatra pratinivāryate || 11 ||
[Analyze grammar]

dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ |
śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ || 12 ||
[Analyze grammar]

sauvarṇaśca mahāṃstasyāḥ prākāro duṣpradharṣaṇaḥ |
maṇividrumavaidūryamuktāvicaritāntaraḥ || 13 ||
[Analyze grammar]

sarvataśca mahābhīmāḥ śītatoyā mahāśubhāḥ |
agādhā grāhavatyaśca parikhā mīnasevitāḥ || 14 ||
[Analyze grammar]

dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ |
yantrairupetā bahubhirmahadbhirdṛḍhasaṃdhibhiḥ || 15 ||
[Analyze grammar]

trāyante saṃkramāstatra parasainyāgame sati |
yantraistairavakīryante parikhāsu samantataḥ || 16 ||
[Analyze grammar]

ekastvakampyo balavān saṃkramaḥ sumahādṛḍhaḥ |
kāñcanairbahubhiḥ stambhairvedikābhiśca śobhitaḥ || 17 ||
[Analyze grammar]

svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ |
utthitaścāpramattaśca balānāmanudarśane || 18 ||
[Analyze grammar]

laṅkā purī nirālambā devadurgā bhayāvahā |
nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham || 19 ||
[Analyze grammar]

sthitā pāre samudrasya dūrapārasya rāghava |
naupathaścāpi nāstyatra nirādeśaśca sarvataḥ || 20 ||
[Analyze grammar]

śailāgre racitā durgā sā pūrdevapuropamā |
vājivāraṇasaṃpūrṇā laṅkā paramadurjayā || 21 ||
[Analyze grammar]

parighāśca śataghnyaśca yantrāṇi vividhāni ca |
śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ || 22 ||
[Analyze grammar]

ayutaṃ rakṣasāmatra paścimadvāramāśritam |
śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ || 23 ||
[Analyze grammar]

niyutaṃ rakṣasāmatra dakṣiṇadvāramāśritam |
caturaṅgeṇa sainyena yodhāstatrāpyanuttamāḥ || 24 ||
[Analyze grammar]

prayutaṃ rakṣasāmatra pūrvadvāraṃ samāśritam |
carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ || 25 ||
[Analyze grammar]

arbudaṃ rakṣasāmatra uttaradvāramāśritam |
rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ || 26 ||
[Analyze grammar]

śataṃ śatasahasrāṇāṃ madhyamaṃ gulmamāśritam |
yātudhānā durādharṣāḥ sāgrakoṭiśca rakṣasām || 27 ||
[Analyze grammar]

te mayā saṃkramā bhagnāḥ parikhāścāvapūritāḥ |
dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ || 28 ||
[Analyze grammar]

yena kena tu mārgeṇa tarāma varuṇālayam |
hateti nagarī laṅkāṃ vānarairavadhāryatām || 29 ||
[Analyze grammar]

aṅgado dvivido maindo jāmbavānpanaso nalaḥ |
nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava || 30 ||
[Analyze grammar]

plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm |
saprakārāṃ sabhavanāmānayiṣyanti maithilīm || 31 ||
[Analyze grammar]

evamājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham |
muhūrtena tu yuktena prasthānamabhirocaya || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 3

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: