Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam |
uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam || 1 ||
[Analyze grammar]

kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā |
maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam || 2 ||
[Analyze grammar]

saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava |
pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ || 3 ||
[Analyze grammar]

dhṛtimāñ śāstravit prājñaḥ paṇḍitaścāsi rāghava |
tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm || 4 ||
[Analyze grammar]

samudraṃ laṅghayitvā tu mahānakrasamākulam |
laṅkāmārohayiṣyāmo haniṣyāmaśca te ripum || 5 ||
[Analyze grammar]

nirutsāhasya dīnasya śokaparyākulātmanaḥ |
sarvārthā vyavasīdanti vyasanaṃ cādhigacchati || 6 ||
[Analyze grammar]

ime śūrāḥ samarthāśca sarve no hariyūthapāḥ |
tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭumapi pāvakam || 7 ||
[Analyze grammar]

eṣāṃ harṣeṇa jānāmi tarkaścāsmindṛḍho mama |
vikrameṇa samāneṣye sītāṃ hatvā yathā ripum || 8 ||
[Analyze grammar]

seturatra yathā vadhyed yathā paśyema tāṃ purīm |
tasya rākṣasarājasya tathā tvaṃ kuru rāghava || 9 ||
[Analyze grammar]

dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām |
hataṃ ca rāvaṇaṃ yuddhe darśanādupadhāraya || 10 ||
[Analyze grammar]

setubaddhaḥ samudre ca yāval laṅkā samīpataḥ |
sarvaṃ tīrṇaṃ ca vai sainyaṃ jitamityupadhāryatām || 11 ||
[Analyze grammar]

ime hi samare śūrā harayaḥ kāmarūpiṇaḥ |
tadalaṃ viklavā buddhī rājan sarvārthanāśanī || 12 ||
[Analyze grammar]

puruṣasya hi loke'smiñ śokaḥ śauryāpakarṣaṇaḥ |
yattu kāryaṃ manuṣyeṇa śauṇḍīryamavalambatā |
śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām || 13 ||
[Analyze grammar]

vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ |
tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ || 14 ||
[Analyze grammar]

madvidhaiḥ sacivaiḥ sārthamariṃ jetumihārhasi |
na hi paśyāmyahaṃ kaṃ cittriṣu lokeṣu rāghava || 15 ||
[Analyze grammar]

gṛhītadhanuṣo yaste tiṣṭhedabhimukho raṇe |
vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate || 16 ||
[Analyze grammar]

acirāddrakṣyase sītāṃ tīrtvā sāgaramakṣayam |
tadalaṃ śokamālambya krodhamālamba bhūpate || 17 ||
[Analyze grammar]

niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati |
laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ || 18 ||
[Analyze grammar]

sahāsmābhirihopetaḥ sūkṣmabuddhirvicāraya |
ime hi samare śūrā harayaḥ kāmarūpiṇaḥ || 19 ||
[Analyze grammar]

tānarīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ |
kathaṃ cit paripaśyāmaste vayaṃ varuṇālayam || 20 ||
[Analyze grammar]

kimuktvā bahudhā cāpi sarvathā vijayī bhavān || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 2

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: