Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā hanūmato vākyaṃ yathāvadanupūrvaśaḥ |
tato'bravīnmahātejā rāmaḥ satyaparākramaḥ || 1 ||
[Analyze grammar]

yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ |
kṣipramenāṃ vadhiṣyāmi satyametadbravīmi te || 2 ||
[Analyze grammar]

asminmuhūrte sugrīva prayāṇamabhirocaye |
yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ || 3 ||
[Analyze grammar]

uttarā phalgunī hyadya śvastu hastena yokṣyate |
abhiprayāma sugrīva sarvānīkasamāvṛtāḥ || 4 ||
[Analyze grammar]

nimittāni ca dhanyāni yāni prādurbhavanti me |
nihatya rāvaṇaṃ sītāmānayiṣyāmi jānakīm || 5 ||
[Analyze grammar]

upariṣṭāddhi nayanaṃ sphuramāṇamidaṃ mama |
vijayaṃ samanuprāptaṃ śaṃsatīva manoratham || 6 ||
[Analyze grammar]

agre yātu balasyāsya nīlo mārgamavekṣitum |
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām || 7 ||
[Analyze grammar]

phalamūlavatā nīla śītakānanavāriṇā |
pathā madhumatā cāśu senāṃ senāpate naya || 8 ||
[Analyze grammar]

dūṣayeyurdurātmānaḥ pathi mūlaphalodakam |
rākṣasāḥ parirakṣethāstebhyastvaṃ nityamudyataḥ || 9 ||
[Analyze grammar]

nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ |
abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam || 10 ||
[Analyze grammar]

sāgaraughanibhaṃ bhīmamagrānīkaṃ mahābalāḥ |
kapisiṃhā prakarṣantu śataśo'tha sahasraśaḥ || 11 ||
[Analyze grammar]

gajaśca girisaṃkāśo gavayaśca mahābalaḥ |
gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ || 12 ||
[Analyze grammar]

yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ |
pālayandakṣiṇaṃ pārśvamṛṣabho vānararṣabhaḥ || 13 ||
[Analyze grammar]

gandhahastīva durdharṣastarasvī gandhamādanaḥ |
yātu vānaravāhinyāḥ savyaṃ pārśvamadhiṣṭhitaḥ || 14 ||
[Analyze grammar]

yāsyāmi balamadhye'haṃ balaughamabhiharṣayan |
adhiruhya hanūmantamairāvatamiveśvaraḥ || 15 ||
[Analyze grammar]

aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ |
sārvabhaumeṇa bhūteśo draviṇādhipatiryathā || 16 ||
[Analyze grammar]

jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ |
ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ || 17 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ |
vyādideśa mahāvīryān vānarān vānararṣabhaḥ || 18 ||
[Analyze grammar]

te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ |
guhābhyaḥ śikharebhyaśca āśu pupluvire tadā || 19 ||
[Analyze grammar]

tato vānararājena lakṣmaṇena ca pūjitaḥ |
jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam || 20 ||
[Analyze grammar]

śataiḥ śatasahasraiśca koṭībhirayutairapi |
vāraṇābhiśca haribhiryayau parivṛtastadā || 21 ||
[Analyze grammar]

taṃ yāntamanuyāti sma mahatī harivāhinī || 22 ||
[Analyze grammar]

hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ |
āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ |
kṣvelanto ninadantaśca jagmurvai dakṣiṇāṃ diśam || 23 ||
[Analyze grammar]

bhakṣayantaḥ sugandhīni madhūni ca phalāni ca |
udvahanto mahāvṛkṣānmañjarīpuñjadhāriṇaḥ || 24 ||
[Analyze grammar]

anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca |
patantaścotpatantyanye pātayantyapare parān || 25 ||
[Analyze grammar]

rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ |
iti garjanti harayo rāghavasya samīpataḥ || 26 ||
[Analyze grammar]

purastādṛṣabho vīro nīlaḥ kumuda eva ca |
pathānaṃ śodhayanti sma vānarairbahubhiḥ saha || 27 ||
[Analyze grammar]

madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca |
bahubhirbalibhirbhīmairvṛtāḥ śatrunibarhaṇaḥ || 28 ||
[Analyze grammar]

hariḥ śatabalirvīraḥ koṭībhirdaśabhirvṛtaḥ |
sarvāmeko hyavaṣṭabhya rarakṣa harivāhinīm || 29 ||
[Analyze grammar]

koṭīśataparīvāraḥ kesarī panaso gajaḥ |
arkaścātibalaḥ pārśvamekaṃ tasyābhirakṣati || 30 ||
[Analyze grammar]

suṣeṇo jāmbavāṃścaiva ṛkṣairbahubhirāvṛtaḥ |
sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ || 31 ||
[Analyze grammar]

teṣāṃ senāpatirvīro nīlo vānarapuṃgavaḥ |
saṃpatanpatatāṃ śreṣṭhastadbalaṃ paryapālayat || 32 ||
[Analyze grammar]

darīmikhaḥ prajaṅghaśca jambho'tha rabhasaḥ kapiḥ |
sarvataśca yayurvīrāstvarayantaḥ plavaṃgamān || 33 ||
[Analyze grammar]

evaṃ te hariśārdūlā gacchanto baladarpitāḥ |
apaśyaṃste giriśreṣṭhaṃ sahyaṃ drumalatāyutam || 34 ||
[Analyze grammar]

sāgaraughanibhaṃ bhīmaṃ tadvānarabalaṃ mahat |
niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ || 35 ||
[Analyze grammar]

tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ |
tūrṇamāpupluvuḥ sarve sadaśvā iva coditāḥ || 36 ||
[Analyze grammar]

kapibhyāmuhyamānau tau śuśubhate nararṣabhau |
mahadbhyāmiva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau || 37 ||
[Analyze grammar]

tamaṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā |
uvāca pratipūrṇārthaḥ smṛtimānpratibhānavān || 38 ||
[Analyze grammar]

hṛtāmavāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam |
samṛddhārthaḥ samṛddhārthāmayodhyāṃ pratiyāsyasi || 39 ||
[Analyze grammar]

mahānti ca nimittāni divi bhūmau ca rāghava |
śubhānti tava paśyāmi sarvāṇyevārthasiddhaye || 40 ||
[Analyze grammar]

anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ |
pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ || 41 ||
[Analyze grammar]

prasannāśca diśaḥ sarvā vimalaśca divākaraḥ |
uśanā ca prasannārciranu tvāṃ bhārgavo gataḥ || 42 ||
[Analyze grammar]

brahmarāśirviśuddhaśca śuddhāśca paramarṣayaḥ |
arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam || 43 ||
[Analyze grammar]

triśaṅkurvimalo bhāti rājarṣiḥ sapurohitaḥ |
pitāmahavaro'smākamiṣkvākūṇāṃ mahātmanām || 44 ||
[Analyze grammar]

vimale ca prakāśete viśākhe nirupadrave |
nakṣatraṃ paramasmākamikṣvākūṇāṃ mahātmanām || 45 ||
[Analyze grammar]

nairṛtaṃ nairṛtānāṃ ca nakṣatramabhipīḍyate |
mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā || 46 ||
[Analyze grammar]

saraṃ caitadvināśāya rākṣasānāmupasthitam |
kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam || 47 ||
[Analyze grammar]

prasannāḥ surasāścāpo vanāni phalavanti ca |
pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ || 48 ||
[Analyze grammar]

vyūḍhāni kapisainyāni prakāśante'dhikaṃ prabho |
devānāmiva sainyāni saṃgrāme tārakāmaye || 49 ||
[Analyze grammar]

evamārya samīkṣyaitānprīto bhavitumarhasi |
iti bhrātaramāśvāsya hṛṣṭaḥ saumitrirabravīt || 50 ||
[Analyze grammar]

athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ |
ṛkṣavānaraśārdūlairnakhadaṃṣṭrāyudhairvṛtā || 51 ||
[Analyze grammar]

karāgraiścaraṇāgraiśca vānarairuddhataṃ rajaḥ |
bhaumamantardadhe lokaṃ nivārya savituḥ prabhām || 52 ||
[Analyze grammar]

sā sma yāti divārātraṃ mahatī harivāhinī |
hṛṣṭapramuditā senā sugrīveṇābhirakṣitā || 53 ||
[Analyze grammar]

vanarāstvaritaṃ yānti sarve yuddhābhinandanaḥ |
mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata || 54 ||
[Analyze grammar]

tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam |
sahyaparvatamāsedurmalayaṃ ca mahī dharam || 55 ||
[Analyze grammar]

kānanāni vicitrāṇi nadīprasravaṇāni ca |
paśyannapi yayau rāmaḥ sahyasya malayasya ca || 56 ||
[Analyze grammar]

campakāṃstilakāṃścūtānaśokān sinduvārakān |
karavīrāṃśca timiśānbhañjanti sma plavaṃgamāḥ || 57 ||
[Analyze grammar]

phalānyamṛtagandhīni mūlāni kusumāni ca |
bubhujurvānarāstatra pādapānāṃ balotkaṭāḥ || 58 ||
[Analyze grammar]

droṇamātrapramāṇāni lambamānāni vānarāḥ |
yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ || 59 ||
[Analyze grammar]

pādapānavabhañjanto vikarṣantastathā latāḥ |
vidhamanto girivarānprayayuḥ plavagarṣabhāḥ || 60 ||
[Analyze grammar]

vṛkṣebhyo'nye tu kapayo nardanto madhudarpitāḥ |
anye vṛkṣānprapadyante prapatantyapi cāpare || 61 ||
[Analyze grammar]

babhūva vasudhā taistu saṃpūrṇā haripuṃgavaiḥ |
yathā kamalakedāraiḥ pakvairiva vasuṃdharā || 62 ||
[Analyze grammar]

mahendramatha saṃprāpya rāmo rājīvalocanaḥ |
adhyārohanmahābāhuḥ śikharaṃ drumabhūṣitam || 63 ||
[Analyze grammar]

tataḥ śikharamāruhya rāmo daśarathātmajaḥ |
kūrmamīnasamākīrṇamapaśyat salilāśayam || 64 ||
[Analyze grammar]

te sahyaṃ samatikramya malayaṃ ca mahāgirim |
āsedurānupūrvyeṇa samudraṃ bhīmaniḥsvanam || 65 ||
[Analyze grammar]

avaruhya jagāmāśu velāvanamanuttamam |
rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ || 66 ||
[Analyze grammar]

atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ |
velāmāsādya vipulāṃ rāmo vacanamabravīt || 67 ||
[Analyze grammar]

ete vayamanuprāptāḥ sugrīva varuṇālayam |
ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā || 68 ||
[Analyze grammar]

ataḥ paramatīro'yaṃ sāgaraḥ saritāṃ pati |
na cāyamanupāyena śakyastaritumarṇavaḥ || 69 ||
[Analyze grammar]

tadihaiva niveśo'stu mantraḥ prastūyatāmiha |
yathedaṃ vānarabalaṃ paraṃ pāramavāpnuyāt || 70 ||
[Analyze grammar]

itīva sa mahābāhuḥ sītāharaṇakarśitaḥ |
rāmaḥ sāgaramāsādya vāsamājñāpayattadā || 71 ||
[Analyze grammar]

saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane |
svāṃ svāṃ senāṃ samutsṛjya mā ca kaścit kuto vrajet |
gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ || 72 ||
[Analyze grammar]

rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ |
senāṃ nyaveśayattīre sāgarasya drumāyute || 73 ||
[Analyze grammar]

virarāja samīpasthaṃ sāgarasya tu tadbalam |
madhupāṇḍujalaḥ śrīmāndvitīya iva sāgaraḥ || 74 ||
[Analyze grammar]

velāvanamupāgamya tataste haripuṃgavāḥ |
viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ || 75 ||
[Analyze grammar]

sā mahārṇavamāsādya hṛṣṭā vānaravāhinī |
vāyuvegasamādhūtaṃ paśyamānā mahārṇavam || 76 ||
[Analyze grammar]

dūrapāramasaṃbādhaṃ rakṣogaṇaniṣevitam |
paśyanto varuṇāvāsaṃ niṣedurhariyūthapāḥ || 77 ||
[Analyze grammar]

caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye |
candrodaye samādhūtaṃ praticandrasamākulam || 78 ||
[Analyze grammar]

caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ |
dīptabhogairivākrīrṇaṃ bhujaṃgairvaruṇālayam || 79 ||
[Analyze grammar]

avagāḍhaṃ mahāsattairnānāśailasamākulam |
durgaṃ drugamamārgaṃ tamagādhamasurālayam || 80 ||
[Analyze grammar]

makarairnāgabhogaiśca vigāḍhā vātalohitāḥ |
utpetuśca nipetuśca pravṛddhā jalarāśayaḥ || 81 ||
[Analyze grammar]

agnicūrṇamivāviddhaṃ bhāskarāmbumanoragam |
surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā || 82 ||
[Analyze grammar]

sāgaraṃ cāmbaraprakhyamambaraṃ sāgaropamam |
sāgaraṃ cāmbaraṃ ceti nirviśeṣamadṛśyata || 83 ||
[Analyze grammar]

saṃpṛktaṃ nabhasā hyambhaḥ saṃpṛktaṃ ca nabho'mbhasā |
tādṛgrūpe sma dṛśyete tārā ratnasamākule || 84 ||
[Analyze grammar]

samutpatitameghasya vīcci mālākulasya ca |
viśeṣo na dvayorāsīt sāgarasyāmbarasya ca || 85 ||
[Analyze grammar]

anyonyairāhatāḥ saktāḥ sasvanurbhīmaniḥsvanāḥ |
ūrmayaḥ sindhurājasya mahābherya ivāhave || 86 ||
[Analyze grammar]

ratnaughajalasaṃnādaṃ viṣaktamiva vāyunā |
utpatantamiva kruddhaṃ yādogaṇasamākulam || 87 ||
[Analyze grammar]

dadṛśuste mahātmāno vātāhatajalāśayam |
aniloddhūtamākāśe pravalgatamivormibhiḥ |
bhrāntormijalasaṃnādaṃ pralolamiva sāgaram || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 4

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: