Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ |
niryayurbhavanāttasmāt sapta saptārcivarcasaḥ || 1 ||
[Analyze grammar]

mahābalaparīvārā dhanuṣmanto mahābalāḥ |
kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ || 2 ||
[Analyze grammar]

hemajālaparikṣiptairdhvajavadbhiḥ patākibhiḥ |
toyadasvananirghoṣairvājiyuktairmahārathaiḥ || 3 ||
[Analyze grammar]

taptakāñcanacitrāṇi cāpānyamitavikramāḥ |
visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ || 4 ||
[Analyze grammar]

jananyastāstatasteṣāṃ viditvā kiṃkarān hatān |
babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ || 5 ||
[Analyze grammar]

te parasparasaṃgharṣāstaptakāñcanabhūṣaṇāḥ |
abhipeturhanūmantaṃ toraṇasthamavasthitam || 6 ||
[Analyze grammar]

sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ |
vṛṣṭimanta ivāmbhodā vicerurnairṛtarṣabhāḥ || 7 ||
[Analyze grammar]

avakīrṇastatastābhirhanūmāñ śaravṛṣṭibhiḥ |
abhavat saṃvṛtākāraḥ śailarāḍiva vṛṣṭibhiḥ || 8 ||
[Analyze grammar]

sa śarān vañcayāmāsa teṣāmāśucaraḥ kapiḥ |
rathavegāṃśca vīrāṇāṃ vicaran vimale'mbare || 9 ||
[Analyze grammar]

sa taiḥ krīḍandhanuṣmadbhirvyomni vīraḥ prakāśate |
dhanuṣmadbhiryathā meghairmārutaḥ prabhurambare || 10 ||
[Analyze grammar]

sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm |
cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān || 11 ||
[Analyze grammar]

talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ |
muṣṭinābhyahanat kāṃścinnakhaiḥ kāṃścidvyadārayat || 12 ||
[Analyze grammar]

pramamāthorasā kāṃścidūrubhyāmaparān kapiḥ |
ke cittasyaiva nādena tatraiva patitā bhuvi || 13 ||
[Analyze grammar]

tatasteṣvavapanneṣu bhūmau nipatiteṣu ca |
tat sainyamagamat sarvaṃ diśo daśabhayārditam || 14 ||
[Analyze grammar]

vinedurvisvaraṃ nāgā nipeturbhuvi vājinaḥ |
bhagnanīḍadhvajacchatrairbhūśca kīrṇābhavad rathaiḥ || 15 ||
[Analyze grammar]

sa tānpravṛddhān vinihatya rākṣasānmahābalaścaṇḍaparākramaḥ kapiḥ |
yuyutsuranyaiḥ punareva rākṣasaistadeva vīro'bhijagāma toraṇam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 43

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: