Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm |
sākārairmadhurairvākyairnyadarśayata rāvaṇaḥ || 1 ||
[Analyze grammar]

māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram |
adarśanamivātmānaṃ bhayānnetuṃ tvamicchasi || 2 ||
[Analyze grammar]

kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye |
sarvāṅgaguṇasaṃpanne sarvalokamanohare || 3 ||
[Analyze grammar]

neha ke cinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ |
vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam || 4 ||
[Analyze grammar]

svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ |
gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā || 5 ||
[Analyze grammar]

evaṃ caitadakāmāṃ ca na tvāṃ sprakṣyāmi maithili |
kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām || 6 ||
[Analyze grammar]

devi neha bhayaṃ kāryaṃ mayi viśvasihi priye |
praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā || 7 ||
[Analyze grammar]

ekaveṇī dharāśayyā dhyānaṃ malinamambaram |
asthāne'pyupavāsaśca naitānyaupayikāni te || 8 ||
[Analyze grammar]

vicitrāṇi ca mālyāni candanānyagarūṇi ca |
vividhāni ca vāsāṃsi divyānyābharaṇāni ca || 9 ||
[Analyze grammar]

mahārhāṇi ca pānāni yānāni śayanāni ca |
gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili || 10 ||
[Analyze grammar]

strīratnamasi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam |
māṃ prāpya tu kathaṃ hi syāstvamanarhā suvigrahe || 11 ||
[Analyze grammar]

idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate |
yadatītaṃ punarnaiti srotaḥ śīghramapāmiva || 12 ||
[Analyze grammar]

tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt |
na hi rūpopamā tvanyā tavāsti śubhadarśane || 13 ||
[Analyze grammar]

tvāṃ samāsādya vaidehi rūpayauvanaśālinīm |
kaḥ pumānativarteta sākṣādapi pitāmahaḥ || 14 ||
[Analyze grammar]

yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane |
tasmiṃstasminpṛthuśroṇi cakṣurmama nibadhyate || 15 ||
[Analyze grammar]

bhava maithili bhāryā me mohamenaṃ visarjaya |
bahvīnāmuttamastrīṇāṃ mamāgramahiṣī bhava || 16 ||
[Analyze grammar]

lokebhyo yāni ratnāni saṃpramathyāhṛtāni me |
tāni te bhīru sarvāṇi rājyaṃ caitadahaṃ ca te || 17 ||
[Analyze grammar]

vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm |
janakāya pradāsyāmi tava hetorvilāsini || 18 ||
[Analyze grammar]

neha paśyāmi loke'nyaṃ yo me pratibalo bhavet |
paśya me sumahadvīryamapratidvandvamāhave || 19 ||
[Analyze grammar]

asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ |
aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ || 20 ||
[Analyze grammar]

iccha māṃ kriyatāmadya pratikarma tavottamam |
saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca |
sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā || 21 ||
[Analyze grammar]

pratikarmābhisaṃyuktā dākṣiṇyena varānane |
bhuṅkṣva bhogānyathākāmaṃ piba bhīru ramasva ca |
yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca || 22 ||
[Analyze grammar]

lalasva mayi visrabdhā dhṛṣṭamājñāpayasva ca |
matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava || 23 ||
[Analyze grammar]

ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me |
kiṃ kariṣyasi rāmeṇa subhage cīravāsasā || 24 ||
[Analyze grammar]

nikṣiptavijayo rāmo gataśrīrvanagocaraḥ |
vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā || 25 ||
[Analyze grammar]

na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate |
puro balākairasitairmeghairjyotsnāmivāvṛtām || 26 ||
[Analyze grammar]

na cāpi mama hastāttvāṃ prāptumarhati rāghavaḥ |
hiraṇyakaśipuḥ kīrtimindrahastagatāmiva || 27 ||
[Analyze grammar]

cārusmite cārudati cārunetre vilāsini |
mano harasi me bhīru suparṇaḥ pannagaṃ yathā || 28 ||
[Analyze grammar]

kliṣṭakauśeyavasanāṃ tanvīmapyanalaṃkṛtām |
tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmyaham || 29 ||
[Analyze grammar]

antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ |
yāvantyo mama sarvāsāmaiśvaryaṃ kuru jānaki || 30 ||
[Analyze grammar]

mama hyasitakeśānte trailokyapravarāḥ striyaḥ |
tāstvāṃ paricariṣyanti śriyamapsaraso yathā || 31 ||
[Analyze grammar]

yāni vaiśravaṇe subhru ratnāni ca dhanāni ca |
tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham || 32 ||
[Analyze grammar]

na rāmastapasā devi na balena na vikramaiḥ |
na dhanena mayā tulyastejasā yaśasāpi vā || 33 ||
[Analyze grammar]

piba vihara ramasva bhuṅkṣva bhogāndhananicayaṃ pradiśāmi medinīṃ ca |
mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste || 34 ||
[Analyze grammar]

kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni |
kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 18

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: