Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasminneva tataḥ kāle rājaputrī tvaninditā |
rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam || 1 ||
[Analyze grammar]

tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam |
prāvepata varārohā pravāte kadalī yathā || 2 ||
[Analyze grammar]

ūrubhyāmudaraṃ chādya bāhubhyāṃ ca payodharau |
upaviṣṭā viśālākṣī rudantī varavarṇinī || 3 ||
[Analyze grammar]

daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ |
dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannāmivārṇave || 4 ||
[Analyze grammar]

asaṃvṛtāyāmāsīnāṃ dharaṇyāṃ saṃśitavratām |
chinnāṃ prapatitāṃ bhūmau śākhāmiva vanaspateḥ |
malamaṇḍanadigdhāṅgīṃ maṇḍanārhāmamaṇḍitām || 5 ||
[Analyze grammar]

samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ |
saṃkalpahayasaṃyuktairyāntīmiva manorathaiḥ || 6 ||
[Analyze grammar]

śuṣyantīṃ rudatīmekāṃ dhyānaśokaparāyaṇām |
duḥkhasyāntamapaśyantīṃ rāmāṃ rāmamanuvratām || 7 ||
[Analyze grammar]

veṣṭamānāmathāviṣṭāṃ pannagendravadhūmiva |
dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā || 8 ||
[Analyze grammar]

vṛttaśīle kule jātāmācāravati dhārmike |
punaḥ saṃskāramāpannāṃ jātamiva ca duṣkule || 9 ||
[Analyze grammar]

sannāmiva mahākīrtiṃ śraddhāmiva vimānitām |
prajñāmiva parikṣīṇāmāśāṃ pratihatāmiva || 10 ||
[Analyze grammar]

āyatīmiva vidhvastāmājñāṃ pratihatāmiva |
dīptāmiva diśaṃ kāle pūjāmapahṛtāmiva || 11 ||
[Analyze grammar]

padminīmiva vidhvastāṃ hataśūrāṃ camūmiva |
prabhāmiva tapodhvastāmupakṣīṇāmivāpagām || 12 ||
[Analyze grammar]

vedīmiva parāmṛṣṭāṃ śāntāmagniśikhāmiva |
paurṇamāsīmiva niśāṃ rāhugrastendumaṇḍalām || 13 ||
[Analyze grammar]

utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām |
hastihastaparāmṛṣṭāmākulāṃ padminīmiva || 14 ||
[Analyze grammar]

patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitāmiva |
parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśāmiva || 15 ||
[Analyze grammar]

sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām |
tapyamānāmivoṣṇena mṛṇālīmaciroddhṛtām || 16 ||
[Analyze grammar]

gṛhītāmālitāṃ stambhe yūthapena vinākṛtām |
niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūmiva || 17 ||
[Analyze grammar]

ekayā dīrghayā veṇyā śobhamānāmayatnataḥ |
nīlayā nīradāpāye vanarājyā mahīmiva || 18 ||
[Analyze grammar]

upavāsena śokena dhyānena ca bhayena ca |
parikṣīṇāṃ kṛśāṃ dīnāmalpāhārāṃ tapodhanām || 19 ||
[Analyze grammar]

āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatāmiva |
bhāvena raghumukhyasya daśagrīvaparābhavam || 20 ||
[Analyze grammar]

samīkṣamāṇāṃ rudatīmaninditāṃ supakṣmatāmrāyataśuklalocanām |
anuvratāṃ rāmamatīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 17

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: