Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ |
ārtā dīnasvarā dīnaṃ pratyuvāca śanairvacaḥ || 1 ||
[Analyze grammar]

duḥkhārtā rudatī sītā vepamānā tapasvinī |
cintayantī varārohā patimeva pativratā || 2 ||
[Analyze grammar]

tṛṇamantarataḥ kṛtvā pratyuvāca śucismitā |
nivartaya mano mattaḥ svajane kriyatāṃ manaḥ || 3 ||
[Analyze grammar]

na māṃ prārthayituṃ yuktastvaṃ siddhimiva pāpakṛt |
akāryaṃ na mayā kāryamekapatnyā vigarhitam |
kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā || 4 ||
[Analyze grammar]

evamuktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī |
rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanamabravīt || 5 ||
[Analyze grammar]

nāhamaupayikī bhāryā parabhāryā satī tava |
sādhu dharmamavekṣasva sādhu sādhuvrataṃ cara || 6 ||
[Analyze grammar]

yathā tava tathānyeṣāṃ rakṣyā dārā niśācara |
ātmānamupamāṃ kṛtvā sveṣu dāreṣu ramyatām || 7 ||
[Analyze grammar]

atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam |
nayanti nikṛtiprajñāṃ paradārāḥ parābhavam || 8 ||
[Analyze grammar]

iha santo na vā santi sato vā nānuvartase |
vaco mithyā praṇītātmā pathyamuktaṃ vicakṣaṇaiḥ || 9 ||
[Analyze grammar]

akṛtātmānamāsādya rājānamanaye ratam |
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca || 10 ||
[Analyze grammar]

tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā |
aparādhāttavaikasya nacirādvinaśiṣyati || 11 ||
[Analyze grammar]

svakṛtairhanyamānasya rāvaṇādīrghadarśinaḥ |
abhinandanti bhūtāni vināśe pāpakarmaṇaḥ || 12 ||
[Analyze grammar]

evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ |
diṣṭyaitadvyasanaṃ prāpto raudra ityeva harṣitāḥ || 13 ||
[Analyze grammar]

śakyā lobhayituṃ nāhamaiśvaryeṇa dhanena vā |
ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā || 14 ||
[Analyze grammar]

upadhāya bhujaṃ tasya lokanāthasya satkṛtam |
kathaṃ nāmopadhāsyāmi bhujamanyasya kasya cit || 15 ||
[Analyze grammar]

ahamaupayikī bhāryā tasyaiva vasudhāpateḥ |
vratasnātasya viprasya vidyeva viditātmanaḥ || 16 ||
[Analyze grammar]

sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām |
vane vāśitayā sārdhaṃ kareṇveva gajādhipam || 17 ||
[Analyze grammar]

mitramaupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā |
vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ || 18 ||
[Analyze grammar]

varjayedvajramutsṛṣṭaṃ varjayedantakaściram |
tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ || 19 ||
[Analyze grammar]

rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam |
śatakratuvisṛṣṭasya nirghoṣamaśaneriva || 20 ||
[Analyze grammar]

iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ |
iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ || 21 ||
[Analyze grammar]

rakṣāṃsi parinighnantaḥ puryāmasyāṃ samantataḥ |
asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ || 22 ||
[Analyze grammar]

rākṣasendramahāsarpān sa rāmagaruḍo mahān |
uddhariṣyati vegena vainateya ivoragān || 23 ||
[Analyze grammar]

apaneṣyati māṃ bhartā tvattaḥ śīghramariṃdamaḥ |
asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhiriva kramaiḥ || 24 ||
[Analyze grammar]

janasthāne hatasthāne nihate rakṣasāṃ bale |
aśaktena tvayā rakṣaḥ kṛtametadasādhu vai || 25 ||
[Analyze grammar]

āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ |
gocaraṃ gatayorbhrātrorapanītā tvayādhama || 26 ||
[Analyze grammar]

na hi gandhamupāghrāya rāmalakṣmaṇayostvayā |
śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayoriva || 27 ||
[Analyze grammar]

tasya te vigrahe tābhyāṃ yugagrahaṇamasthiram |
vṛtrasyevendrabāhubhyāṃ bāhorekasya nigrahaḥ || 28 ||
[Analyze grammar]

kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha |
toyamalpamivādityaḥ prāṇānādāsyate śaraiḥ || 29 ||
[Analyze grammar]

giriṃ kuberasya gato'tha vālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ |
asaṃśayaṃ dāśaratherna mokṣyase mahādrumaḥ kālahato'śaneriva || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 19

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: