Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa sāgaramanādhṛṣyamatikramya mahābalaḥ |
trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha || 1 ||
[Analyze grammar]

tataḥ pādapamuktena puṣpavarṣeṇa vīryavān |
abhivṛṣṭaḥ sthitastatra babhau puṣpamayo yathā || 2 ||
[Analyze grammar]

yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ |
aniśvasan kapistatra na glānimadhigacchati || 3 ||
[Analyze grammar]

śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi |
kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam || 4 ||
[Analyze grammar]

sa tu vīryavatāṃ śreṣṭhaḥ plavatāmapi cottamaḥ |
jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim || 5 ||
[Analyze grammar]

śādvalāni ca nīlāni gandhavanti vanāni ca |
gaṇḍavanti ca madhyena jagāma nagavanti ca || 6 ||
[Analyze grammar]

śailāṃśca tarusaṃchannān vanarājīśca puṣpitāḥ |
abhicakrāma tejasvī hanumānplavagarṣabhaḥ || 7 ||
[Analyze grammar]

sa tasminnacale tiṣṭhan vanānyupavanāni ca |
sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ || 8 ||
[Analyze grammar]

saralān karṇikārāṃśca kharjūrāṃśca supuṣpitān |
priyālānmuculindāṃśca kuṭajān ketakānapi || 9 ||
[Analyze grammar]

priyaṅgūn gandhapūrṇāṃśca nīpān saptacchadāṃstathā |
asanān kovidārāṃśca karavīrāṃśca puṣpitān || 10 ||
[Analyze grammar]

puṣpabhāranibaddhāṃśca tathā mukulitānapi |
pādapān vihagākīrṇānpavanādhūtamastakān || 11 ||
[Analyze grammar]

haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ |
ākrīḍān vividhān ramyān vividhāṃśca jalāśayān || 12 ||
[Analyze grammar]

saṃtatān vividhairvṛkṣaiḥ sarvartuphalapuṣpitaiḥ |
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ || 13 ||
[Analyze grammar]

samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām |
parikhābhiḥ sapadmābhiḥ sotpalābhiralaṃkṛtām || 14 ||
[Analyze grammar]

sītāpaharaṇārthena rāvaṇena surakṣitām |
samantādvicaradbhiśca rākṣasairugradhanvibhiḥ || 15 ||
[Analyze grammar]

kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm |
aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm || 16 ||
[Analyze grammar]

toraṇaiḥ kāñcanairdivyairlatāpaṅktivicitritaiḥ |
dadarśa hanumāṃl laṅkāṃ divi devapurīmiva || 17 ||
[Analyze grammar]

girimūrdhni sthitāṃ laṅkāṃ pāṇḍurairbhavanaiḥ śubhaiḥ |
dadarśa sa kapiḥ śrīmānpuramākāśagaṃ yathā || 18 ||
[Analyze grammar]

pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā |
plavamānāmivākāśe dadarśa hanumānpurīm || 19 ||
[Analyze grammar]

saṃpūrṇāṃ rākṣasairghorairnāgairbhogavatīmiva |
acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā || 20 ||
[Analyze grammar]

daṃṣṭribhirbahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ |
rakṣitāṃ rākṣasairghorairguhāmāśīviṣairapi || 21 ||
[Analyze grammar]

vapraprākārajaghanāṃ vipulāmbunavāmbarām |
śataghnīśūlakeśāntāmaṭṭālakavataṃsakām || 22 ||
[Analyze grammar]

dvāramuttaramāsādya cintayāmāsa vānaraḥ |
kailāsaśikharaprakhyamālikhantamivāmbaram |
dhriyamāṇamivākāśamucchritairbhavanottamaiḥ || 23 ||
[Analyze grammar]

tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ |
rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ || 24 ||
[Analyze grammar]

āgatyāpīha harayo bhaviṣyanti nirarthakāḥ |
na hi yuddhena vai laṅkā śakyā jetuṃ surairapi || 25 ||
[Analyze grammar]

imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām |
prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ || 26 ||
[Analyze grammar]

avakāśo na sāntvasya rākṣaseṣvabhigamyate |
na dānasya na bhedasya naiva yuddhasya dṛśyate || 27 ||
[Analyze grammar]

caturṇāmeva hi gatirvānarāṇāṃ mahātmanām |
vāliputrasya nīlasya mama rājñaśca dhīmataḥ || 28 ||
[Analyze grammar]

yāvajjānāmi vaidehīṃ yadi jīvati vā na vā |
tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām || 29 ||
[Analyze grammar]

tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ |
giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ || 30 ||
[Analyze grammar]

anena rūpeṇa mayā na śakyā rakṣasāṃ purī |
praveṣṭuṃ rākṣasairguptā krūrairbalasamanvitaiḥ || 31 ||
[Analyze grammar]

ugraujaso mahāvīryo balavantaśca rākṣasāḥ |
vañcanīyā mayā sarve jānakīṃ parimārgitā || 32 ||
[Analyze grammar]

lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā |
praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat || 33 ||
[Analyze grammar]

tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ |
hanūmāṃścintayāmāsa viniḥśvasya muhurmuhuḥ || 34 ||
[Analyze grammar]

kenopāyena paśyeyaṃ maithilīṃ janakātmajām |
adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā || 35 ||
[Analyze grammar]

na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ |
ekāmekaśca paśyeyaṃ rahite janakātmajām || 36 ||
[Analyze grammar]

bhūtāścārtho vipadyante deśakālavirodhitāḥ |
viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā || 37 ||
[Analyze grammar]

arthānarthāntare buddhirniścitāpi na śobhate |
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ || 38 ||
[Analyze grammar]

na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet |
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet || 39 ||
[Analyze grammar]

mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ |
bhavedvyarthamidaṃ kāryaṃ rāvaṇānarthamicchataḥ || 40 ||
[Analyze grammar]

na hi śakyaṃ kva cit sthātumavijñātena rākṣasaiḥ |
api rākṣasarūpeṇa kimutānyena kena cit || 41 ||
[Analyze grammar]

vāyurapyatra nājñātaścarediti matirmama |
na hyastyaviditaṃ kiṃ cid rākṣasānāṃ balīyasām || 42 ||
[Analyze grammar]

ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ |
vināśamupayāsyāmi bharturarthaśca hīyate || 43 ||
[Analyze grammar]

tadahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ |
laṅkāmabhipatiṣyāmi rāghavasyārthasiddhaye || 44 ||
[Analyze grammar]

rāvaṇasya purīṃ rātrau praviśya sudurāsadām |
vicinvanbhavanaṃ sarvaṃ drakṣyāmi janakātmajām || 45 ||
[Analyze grammar]

iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ |
ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ |
pṛṣadaṃśakamātraḥ sanbabhūvādbhutadarśanaḥ || 46 ||
[Analyze grammar]

pradoṣakāle hanumāṃstūrṇamutpatya vīryavān |
praviveśa purīṃ ramyāṃ suvibhaktamahāpatham || 47 ||
[Analyze grammar]

prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ |
śātakumbhamayairjālairgandharvanagaropamām || 48 ||
[Analyze grammar]

saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm |
talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ || 49 ||
[Analyze grammar]

vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ |
talaiḥ śuśubhire tāni bhavanānyatra rakṣasām || 50 ||
[Analyze grammar]

kāñcanāni vicitrāṇi toraṇāni ca rakṣasām |
laṅkāmuddyotayāmāsuḥ sarvataḥ samalaṃkṛtām || 51 ||
[Analyze grammar]

acintyāmadbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ |
āsīdviṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ || 52 ||
[Analyze grammar]

sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām |
yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarairbhīmabalaiḥ samāvṛtām || 53 ||
[Analyze grammar]

candro'pi sācivyamivāsya kurvaṃstārāgaṇairmadhyagato virājan |
jyotsnāvitānena vitatya lokamuttiṣṭhate naikasahasraraśmiḥ || 54 ||
[Analyze grammar]

śaṅkhaprabhaṃ kṣīramṛṇālavarṇamudgacchamānaṃ vyavabhāsamānam |
dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsaṃ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 2

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: