Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa lambaśikhare lambe lambatoyadasaṃnibhe |
sattvamāsthāya medhāvī hanumānmārutātmajaḥ || 1 ||
[Analyze grammar]

niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ |
ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām || 2 ||
[Analyze grammar]

śāradāmbudharaprakhyairbhavanairupaśobhitām |
sāgaropamanirghoṣāṃ sāgarānilasevitām || 3 ||
[Analyze grammar]

supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm |
cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām || 4 ||
[Analyze grammar]

bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīmiva |
tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām || 5 ||
[Analyze grammar]

caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm |
śātakumbhena mahatā prākāreṇābhisaṃvṛtām || 6 ||
[Analyze grammar]

kiṅkiṇījālaghoṣābhiḥ patākābhiralaṃkṛtām |
āsādya sahasā hṛṣṭaḥ prākāramabhipedivān || 7 ||
[Analyze grammar]

vismayāviṣṭahṛdayaḥ purīmālokya sarvataḥ |
jāmbūnadamayairdvārairvaidūryakṛtavedikaiḥ || 8 ||
[Analyze grammar]

maṇisphaṭika muktābhirmaṇikuṭṭimabhūṣitaiḥ |
taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ || 9 ||
[Analyze grammar]

vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ |
cārusaṃjavanopetaiḥ khamivotpatitaiḥ śubhaiḥ || 10 ||
[Analyze grammar]

krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ |
tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām || 11 ||
[Analyze grammar]

vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ |
khamivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ || 12 ||
[Analyze grammar]

tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām |
anuttamāmṛddhiyutāṃ cintayāmāsa vīryavān || 13 ||
[Analyze grammar]

neyamanyena nagarī śakyā dharṣayituṃ balāt |
rakṣitā rāvaṇabalairudyatāyudhadhāribhiḥ || 14 ||
[Analyze grammar]

kumudāṅgadayorvāpi suṣeṇasya mahākapeḥ |
prasiddheyaṃ bhavedbhūmirmaindadvividayorapi || 15 ||
[Analyze grammar]

vivasvatastanūjasya hareśca kuśaparvaṇaḥ |
ṛkṣasya ketumālasya mama caiva gatirbhavet || 16 ||
[Analyze grammar]

samīkṣya tu mahābāho rāghavasya parākramam |
lakṣmaṇasya ca vikrāntamabhavat prītimān kapiḥ || 17 ||
[Analyze grammar]

tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām |
yantrāgārastanīmṛddhāṃ pramadāmiva bhūṣitām || 18 ||
[Analyze grammar]

tāṃ naṣṭatimirāṃ dīpairbhāsvaraiśca mahāgṛhaiḥ |
nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ || 19 ||
[Analyze grammar]

praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ |
sa mahāpathamāsthāya muktāpuṣpavirājitam || 20 ||
[Analyze grammar]

hasitodghuṣṭaninadaistūryaghoṣa puraḥ saraiḥ |
vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ |
gṛhamedhaiḥ purī ramyā babhāse dyaurivāmbudaiḥ || 21 ||
[Analyze grammar]

prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ |
sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ |
vardhamānagṛhaiścāpi sarvataḥ suvibhāṣitaiḥ || 22 ||
[Analyze grammar]

tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ |
rāghavārthaṃ carañ śrīmāndadarśa ca nananda ca || 23 ||
[Analyze grammar]

śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam |
strīṇāṃ madasamṛddhānāṃ divi cāpsarasāmiva || 24 ||
[Analyze grammar]

śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam |
sopānaninadāṃścaiva bhavaneṣu mahātmanam |
āsphoṭitaninādāṃśca kṣveḍitāṃśca tatastataḥ || 25 ||
[Analyze grammar]

svādhyāya niratāṃścaiva yātudhānāndadarśa saḥ |
rāvaṇastavasaṃyuktān garjato rākṣasānapi || 26 ||
[Analyze grammar]

rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat |
dadarśa madhyame gulme rākṣasasya carānbahūn || 27 ||
[Analyze grammar]

dīkṣitāñjaṭilānmuṇḍān go'jināmbaravāsasaḥ |
darbhamuṣṭipraharaṇānagnikuṇḍāyudhāṃstathā || 28 ||
[Analyze grammar]

kūṭamudgarapāṇīṃśca daṇḍāyudhadharānapi |
ekākṣānekakarṇāṃśca calallambapayodharān || 29 ||
[Analyze grammar]

karālānbhugnavaktrāṃśca vikaṭān vāmanāṃstathā |
dhanvinaḥ khaḍginaścaiva śataghnī musalāyudhān |
parighottamahastāṃśca vicitrakavacojjvalān || 30 ||
[Analyze grammar]

nātiṣṭhūlānnātikṛśānnātidīrghātihrasvakān |
virūpānbahurūpāṃśca surūpāṃśca suvarcasaḥ || 31 ||
[Analyze grammar]

śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ |
kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ || 32 ||
[Analyze grammar]

sragviṇastvanuliptāṃśca varābharaṇabhūṣitān |
tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān || 33 ||
[Analyze grammar]

śatasāhasramavyagramārakṣaṃ madhyamaṃ kapiḥ |
prākārāvṛtamatyantaṃ dadarśa sa mahākapiḥ || 34 ||
[Analyze grammar]

triviṣṭapanibhaṃ divyaṃ divyanādavināditam |
vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇaistathā || 35 ||
[Analyze grammar]

rathairyānairvimānaiśca tathā gajahayaiḥ śubhaiḥ |
vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ || 36 ||
[Analyze grammar]

bhūṣitaṃ ruciradvāraṃ mattaiśca mṛgapakṣibhiḥ |
rākṣasādhipaterguptamāviveśa gṛhaṃ kapiḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 3

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: