Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |
iyeṣa padamanveṣṭuṃ cāraṇācarite pathi || 1 ||
[Analyze grammar]

atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ |
dhīraḥ salilakalpeṣu vicacāra yathāsukham || 2 ||
[Analyze grammar]

dvijān vitrāsayandhīmānurasā pādapān haran |
mṛgāṃśca subahūnnighnanpravṛddha iva kesarī || 3 ||
[Analyze grammar]

nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ |
svabhāvavihitaiścitrairdhātubhiḥ samalaṃkṛtam || 4 ||
[Analyze grammar]

kāmarūpibhirāviṣṭamabhīkṣṇaṃ saparicchadaiḥ |
yakṣakiṃnaragandharvairdevakalpaiśca pannagaiḥ || 5 ||
[Analyze grammar]

sa tasya girivaryasya tale nāgavarāyute |
tiṣṭhan kapivarastatra hrade nāga ivābabhau || 6 ||
[Analyze grammar]

sa sūryāya mahendrāya pavanāya svayambhuve |
bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim || 7 ||
[Analyze grammar]

añjaliṃ prāṅmukhaḥ kurvanpavanāyātmayonaye |
tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam || 8 ||
[Analyze grammar]

plavaṃgapravarairdṛṣṭaḥ plavane kṛtaniścayaḥ |
vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu || 9 ||
[Analyze grammar]

niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣurarṇavam |
bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam || 10 ||
[Analyze grammar]

sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ |
tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpamaśātayat || 11 ||
[Analyze grammar]

tena pādapamuktena puṣpaugheṇa sugandhinā |
sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā || 12 ||
[Analyze grammar]

tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ |
salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ || 13 ||
[Analyze grammar]

pīḍyamānastu balinā mahendrastena parvataḥ |
rītirnirvartayāmāsa kāñcanāñjanarājatīḥ |
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ || 14 ||
[Analyze grammar]

giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ |
guhāviṣṭāni bhūtāni vinedurvikṛtaiḥ svaraiḥ || 15 ||
[Analyze grammar]

sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ |
pṛthivīṃ pūrayāmāsa diśaścopavanāni ca || 16 ||
[Analyze grammar]

śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ |
vamantaḥ pāvakaṃ ghoraṃ dadaṃśurdaśanaiḥ śilāḥ || 17 ||
[Analyze grammar]

tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ |
jajvaluḥ pāvakoddīptā vibhiduśca sahasradhā || 18 ||
[Analyze grammar]

yāni cauṣadhajālāni tasmiñjātāni parvate |
viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam || 19 ||
[Analyze grammar]

bhidyate'yaṃ girirbhūtairiti matvā tapasvinaḥ |
trastā vidyādharāstasmādutpetuḥ strīgaṇaiḥ saha || 20 ||
[Analyze grammar]

pānabhūmigataṃ hitvā haimamāsanabhājanam |
pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān || 21 ||
[Analyze grammar]

lehyānuccāvacānbhakṣyānmāṃsāni vividhāni ca |
ārṣabhāṇi ca carmāṇi khaḍgāṃśca kanakatsarūn || 22 ||
[Analyze grammar]

kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ |
raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire || 23 ||
[Analyze grammar]

hāranūpurakeyūra pārihārya dharāḥ striyaḥ |
vismitāḥ sasmitāstasthurākāśe ramaṇaiḥ saha || 24 ||
[Analyze grammar]

darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ |
sahitāstasthurākāśe vīkṣāṃ cakruśca parvatam || 25 ||
[Analyze grammar]

śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām |
cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale'mbare || 26 ||
[Analyze grammar]

eṣa parvatasaṃkāśo hanūmānmārutātmajaḥ |
titīrṣati mahāvegaṃ samudraṃ makarālayam || 27 ||
[Analyze grammar]

rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram |
samudrasya paraṃ pāraṃ duṣprāpaṃ prāptumicchati || 28 ||
[Analyze grammar]

dudhuve ca sa romāṇi cakampe cācalopamaḥ |
nanāda ca mahānādaṃ sumahāniva toyadaḥ || 29 ||
[Analyze grammar]

ānupūrvyācca vṛttaṃ ca lāṅgūlaṃ romabhiścitam |
utpatiṣyan vicikṣepa pakṣirāja ivoragam || 30 ||
[Analyze grammar]

tasya lāṅgūlamāviddhamativegasya pṛṣṭhataḥ |
dadṛśe garuḍeneva hriyamāṇo mahoragaḥ || 31 ||
[Analyze grammar]

bāhū saṃstambhayāmāsa mahāparighasaṃnibhau |
sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca || 32 ||
[Analyze grammar]

saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām |
tejaḥ sattvaṃ tathā vīryamāviveśa sa vīryavān || 33 ||
[Analyze grammar]

mārgamālokayandūrādūrdhvapraṇihitekṣaṇaḥ |
rurodha hṛdaye prāṇānākāśamavalokayan || 34 ||
[Analyze grammar]

padbhyāṃ dṛḍhamavasthānaṃ kṛtvā sa kapikuñjaraḥ |
nikuñcya karṇau hanumānutpatiṣyanmahābalaḥ |
vānarān vānaraśreṣṭha idaṃ vacanamabravīt || 35 ||
[Analyze grammar]

yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ |
gacchettadvadgamiṣyāmi laṅkāṃ rāvaṇapālitām || 36 ||
[Analyze grammar]

na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām |
anenaiva hi vegena gamiṣyāmi surālayam || 37 ||
[Analyze grammar]

yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ |
baddhvā rākṣasarājānamānayiṣyāmi rāvaṇam || 38 ||
[Analyze grammar]

sarvathā kṛtakāryo'hameṣyāmi saha sītayā |
ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām || 39 ||
[Analyze grammar]

evamuktvā tu hanumān vānarān vānarottamaḥ |
utpapātātha vegena vegavānavicārayan || 40 ||
[Analyze grammar]

samutpatati tasmiṃstu vegātte nagarohiṇaḥ |
saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ || 41 ||
[Analyze grammar]

sa mattakoyaṣṭibhakānpādapānpuṣpaśālinaḥ |
udvahannūruvegena jagāma vimale'mbare || 42 ||
[Analyze grammar]

ūruvegoddhatā vṛkṣā muhūrtaṃ kapimanvayuḥ |
prasthitaṃ dīrghamadhvānaṃ svabandhumiva bāndhavāḥ || 43 ||
[Analyze grammar]

tamūruvegonmathitāḥ sālāścānye nagottamāḥ |
anujagmurhanūmantaṃ sainyā iva mahīpatim || 44 ||
[Analyze grammar]

supuṣpitāgrairbahubhiḥ pādapairanvitaḥ kapiḥ |
hanumānparvatākāro babhūvādbhutadarśanaḥ || 45 ||
[Analyze grammar]

sāravanto'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi |
bhayādiva mahendrasya parvatā varuṇālaye || 46 ||
[Analyze grammar]

sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ |
śuśubhe meghasaṃkāśaḥ khadyotairiva parvataḥ || 47 ||
[Analyze grammar]

vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ |
avaśīryanta salile nivṛttāḥ suhṛdo yathā || 48 ||
[Analyze grammar]

laghutvenopapannaṃ tadvicitraṃ sāgare'patat |
drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam || 49 ||
[Analyze grammar]

puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ |
babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ || 50 ||
[Analyze grammar]

tasya vegasamudbhūtaiḥ puṣpaistoyamadṛśyata |
tārābhirabhirāmābhiruditābhirivāmbaram || 51 ||
[Analyze grammar]

tasyāmbaragatau bāhū dadṛśāte prasāritau |
parvatāgrādviniṣkrāntau pañcāsyāviva pannagau || 52 ||
[Analyze grammar]

pibanniva babhau cāpi sormijālaṃ mahārṇavam |
pipāsuriva cākāśaṃ dadṛśe sa mahākapiḥ || 53 ||
[Analyze grammar]

tasya vidyutprabhākāre vāyumārgānusāriṇaḥ |
nayane viprakāśete parvatasthāvivānalau || 54 ||
[Analyze grammar]

piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale |
cakṣuṣī saṃprakaśete candrasūryāviva sthitau || 55 ||
[Analyze grammar]

mukhaṃ nāsikayā tasya tāmrayā tāmramābabhau |
saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam || 56 ||
[Analyze grammar]

lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate |
ambare vāyuputrasya śakradhvaja ivocchritaḥ || 57 ||
[Analyze grammar]

lāṅgūlacakreṇa mahāñ śukladaṃṣṭro'nilātmajaḥ |
vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ || 58 ||
[Analyze grammar]

sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ |
mahatā dāriteneva girirgairikadhātunā || 59 ||
[Analyze grammar]

tasya vānarasiṃhasya plavamānasya sāgaram |
kakṣāntaragato vāyurjīmūta iva garjati || 60 ||
[Analyze grammar]

khe yathā nipatatyulkā uttarāntādviniḥsṛtā |
dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ || 61 ||
[Analyze grammar]

patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ |
pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā || 62 ||
[Analyze grammar]

upariṣṭāccharīreṇa chāyayā cāvagāḍhayā |
sāgare mārutāviṣṭā naurivāsīttadā kapiḥ || 63 ||
[Analyze grammar]

yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ |
sa sa tasyāṅgavegena sonmāda iva lakṣyate || 64 ||
[Analyze grammar]

sāgarasyormijālānāmurasā śailavarṣmaṇām |
abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ || 65 ||
[Analyze grammar]

kapivātaśca balavānmeghavātaśca niḥsṛtaḥ |
sāgaraṃ bhīmanirghoṣaṃ kampayāmāsaturbhṛśam || 66 ||
[Analyze grammar]

vikarṣannūrmijālāni bṛhanti lavaṇāmbhasi |
atyakrāmanmahāvegastaraṅgān gaṇayanniva || 67 ||
[Analyze grammar]

plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ |
vyomni taṃ kapiśārdūlaṃ suparṇamiti menire || 68 ||
[Analyze grammar]

daśayojanavistīrṇā triṃśadyojanamāyatā |
chāyā vānarasiṃhasya jale cārutarābhavat || 69 ||
[Analyze grammar]

śvetābhraghanarājīva vāyuputrānugāminī |
tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi || 70 ||
[Analyze grammar]

plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā |
vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ || 71 ||
[Analyze grammar]

tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram |
siṣeve ca tadā vāyū rāmakāryārthasiddhaye || 72 ||
[Analyze grammar]

ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā |
jaguśca devagandharvāḥ praśaṃsanto mahaujasaṃ || 73 ||
[Analyze grammar]

nāgāśca tuṣṭuvuryakṣā rakṣāṃsi vibudhāḥ khagāḥ |
prekṣyākāśe kapivaraṃ sahasā vigataklamam || 74 ||
[Analyze grammar]

tasminplavagaśārdūle plavamāne hanūmati |
ikṣvākukulamānārthī cintayāmāsa sāgaraḥ || 75 ||
[Analyze grammar]

sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ |
kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām || 76 ||
[Analyze grammar]

ahamikṣvākunāthena sagareṇa vivardhitaḥ |
ikṣvākusacivaścāyaṃ nāvasīditumarhati || 77 ||
[Analyze grammar]

tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ |
śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati || 78 ||
[Analyze grammar]

iti kṛtvā matiṃ sādhvīṃ samudraśchannamambhasi |
hiraṇyanābhaṃ mainākamuvāca girisattamam || 79 ||
[Analyze grammar]

tvamihāsurasaṃghānāṃ pātālatalavāsinām |
devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ || 80 ||
[Analyze grammar]

tvameṣāṃ jñātavīryāṇāṃ punarevotpatiṣyatām |
pātālasyāprameyasya dvāramāvṛtya tiṣṭhasi || 81 ||
[Analyze grammar]

tiryagūrdhvamadhaścaiva śaktiste śailavardhitum |
tasmāt saṃcodayāmi tvāmuttiṣṭha nagasattama || 82 ||
[Analyze grammar]

sa eṣa kapiśārdūlastvāmuparyeti vīryavān |
hanūmān rāmakāryārthaṃ bhīmakarmā khamāplutaḥ || 83 ||
[Analyze grammar]

tasya sāhyaṃ mayā kāryamikṣvākukulavartinaḥ |
mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava || 84 ||
[Analyze grammar]

kuru sācivyamasmākaṃ na naḥ kāryamatikramet |
kartavyamakṛtaṃ kāryaṃ satāṃ manyumudīrayet || 85 ||
[Analyze grammar]

salilādūrdhvamuttiṣṭha tiṣṭhatveṣa kapistvayi |
asmākamatithiścaiva pūjyaśca plavatāṃ varaḥ || 86 ||
[Analyze grammar]

cāmīkaramahānābha devagandharvasevita |
hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati || 87 ||
[Analyze grammar]

kākutsthasyānṛśaṃsyaṃ ca maithilyāśca vivāsanam |
śramaṃ ca plavagendrasya samīkṣyotthātumarhasi || 88 ||
[Analyze grammar]

hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ |
utpapāta jalāttūrṇaṃ mahādrumalatāyutaḥ || 89 ||
[Analyze grammar]

sa sāgarajalaṃ bhittvā babhūvātyutthitastadā |
yathā jaladharaṃ bhittvā dīptaraśmirdivākaraḥ || 90 ||
[Analyze grammar]

śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ |
ādityodayasaṃkāśairālikhadbhirivāmbaram || 91 ||
[Analyze grammar]

tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ |
ākāśaṃ śastrasaṃkāśamabhavat kāñcanaprabham || 92 ||
[Analyze grammar]

jātarūpamayaiḥ śṛṅgairbhrājamānaiḥ svayaṃ prabhaiḥ |
ādityaśatasaṃkāśaḥ so'bhavadgirisattamaḥ || 93 ||
[Analyze grammar]

tamutthitamasaṃgena hanūmānagrataḥ sthitam |
madhye lavaṇatoyasya vighno'yamiti niścitaḥ || 94 ||
[Analyze grammar]

sa tamucchritamatyarthaṃ mahāvego mahākapiḥ |
urasā pātayāmāsa jīmūtamiva mārutaḥ || 95 ||
[Analyze grammar]

sa tadā pātitastena kapinā parvatottamaḥ |
buddhvā tasya kapervegaṃ jaharṣa ca nananda ca || 96 ||
[Analyze grammar]

tamākāśagataṃ vīramākāśe samavasthitam |
prīto hṛṣṭamanā vākyamabravīt parvataḥ kapim |
mānuṣaṃ dharayan rūpamātmanaḥ śikhare sthitaḥ || 97 ||
[Analyze grammar]

duṣkaraṃ kṛtavān karma tvamidaṃ vānarottama |
nipatya mama śṛṅgeṣu viśramasva yathāsukham || 98 ||
[Analyze grammar]

rāghāvasya kule jātairudadhiḥ parivardhitaḥ |
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ || 99 ||
[Analyze grammar]

kṛte ca pratikartavyameṣa dharmaḥ sanātanaḥ |
so'yaṃ tat pratikārārthī tvattaḥ saṃmānamarhati || 100 ||
[Analyze grammar]

tvannimittamanenāhaṃ bahumānāt pracoditaḥ |
yojanānāṃ śataṃ cāpi kapireṣa samāplutaḥ |
tava sānuṣu viśrāntaḥ śeṣaṃ prakramatāmiti || 101 ||
[Analyze grammar]

tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām |
tadidaṃ gandhavat svādu kandamūlaphalaṃ bahu |
tadāsvādya hariśreṣṭha viśrānto'nugamiṣyasi || 102 ||
[Analyze grammar]

asmākamapi saṃbandhaḥ kapimukhyastvayāsti vai |
prakhyātastriṣu lokeṣu mahāguṇaparigrahaḥ || 103 ||
[Analyze grammar]

vegavantaḥ plavanto ye plavagā mārutātmaja |
teṣāṃ mukhyatamaṃ manye tvāmahaṃ kapikuñjara || 104 ||
[Analyze grammar]

atithiḥ kila pūjārhaḥ prākṛto'pi vijānatā |
dharmaṃ jijñāsamānena kiṃ punaryādṛśo bhavān || 105 ||
[Analyze grammar]

tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ |
putrastasyaiva vegena sadṛśaḥ kapikuñjara || 106 ||
[Analyze grammar]

pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ |
tasmāttvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam || 107 ||
[Analyze grammar]

pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo'bhavan |
te'pi jagmurdiśaḥ sarvā garuḍānilaveginaḥ || 108 ||
[Analyze grammar]

tatasteṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ |
bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā || 109 ||
[Analyze grammar]

tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ |
pakṣāṃściccheda vajreṇa tatra tatra sahasraśaḥ || 110 ||
[Analyze grammar]

sa māmupagataḥ kruddho vajramudyamya devarāṭ |
tato'haṃ sahasā kṣiptaḥ śvasanena mahātmanā || 111 ||
[Analyze grammar]

asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama |
guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ || 112 ||
[Analyze grammar]

tato'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ |
tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ || 113 ||
[Analyze grammar]

asminnevaṃgate kārye sāgarasya mamaiva ca |
prītiṃ prītamanā kartuṃ tvamarhasi mahākape || 114 ||
[Analyze grammar]

śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama |
prītiṃ ca bahumanyasva prīto'smi tava darśanāt || 115 ||
[Analyze grammar]

evamuktaḥ kapiśreṣṭhastaṃ nagottamamabravīt |
prīto'smi kṛtamātithyaṃ manyureṣo'panīyatām || 116 ||
[Analyze grammar]

tvarate kāryakālo me ahaścāpyativartate |
pratijñā ca mayā dattā na sthātavyamihāntarā || 117 ||
[Analyze grammar]

ityuktvā pāṇinā śailamālabhya haripuṃgavaḥ |
jagāmākāśamāviśya vīryavānprahasanniva || 118 ||
[Analyze grammar]

sa parvatasamudrābhyāṃ bahumānādavekṣitaḥ |
pūjitaścopapannābhirāśīrbhiranilātmajaḥ || 119 ||
[Analyze grammar]

athordhvaṃ dūramutpatya hitvā śailamahārṇavau |
pituḥ panthānamāsthāya jagāma vimale'mbare || 120 ||
[Analyze grammar]

bhūyaścordhvagatiṃ prāpya giriṃ tamavalokayan |
vāyusūnurnirālambe jagāma vimale'mbare || 121 ||
[Analyze grammar]

taddvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram |
praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ || 122 ||
[Analyze grammar]

devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā |
kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ || 123 ||
[Analyze grammar]

uvāca vacanaṃ dhīmānparitoṣāt sagadgadam |
sunābhaṃ parvataśreṣṭhaṃ svayameva śacīpatiḥ || 124 ||
[Analyze grammar]

hiraṇyanābhaśailendraparituṣṭo'smi te bhṛśam |
abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham || 125 ||
[Analyze grammar]

sāhyaṃ kṛtaṃ te sumahadvikrāntasya hanūmataḥ |
kramato yojanaśataṃ nirbhayasya bhaye sati || 126 ||
[Analyze grammar]

rāmasyaiṣa hi dautyena yāti dāśaratherhariḥ |
satkriyāṃ kurvatā śakyā toṣito'smi dṛḍhaṃ tvayā || 127 ||
[Analyze grammar]

tataḥ praharṣamalabhadvipulaṃ parvatottamaḥ |
devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum || 128 ||
[Analyze grammar]

sa vai dattavaraḥ śailo babhūvāvasthitastadā |
hanūmāṃśca muhūrtena vyaticakrāma sāgaram || 129 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram || 130 ||
[Analyze grammar]

ayaṃ vātātmajaḥ śrīmānplavate sāgaropari |
hanūmānnāma tasya tvaṃ muhūrtaṃ vighnamācara || 131 ||
[Analyze grammar]

rākṣasaṃ rūpamāsthāya sughoraṃ parvatopamam |
daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam || 132 ||
[Analyze grammar]

balamicchāmahe jñātuṃ bhūyaścāsya parākramam |
tvāṃ vijeṣyatyupāyena viṣadaṃ vā gamiṣyati || 133 ||
[Analyze grammar]

evamuktā tu sā devī daivatairabhisatkṛtā |
samudramadhye surasā bibhratī rākṣasaṃ vapuḥ || 134 ||
[Analyze grammar]

vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham |
plavamānaṃ hanūmantamāvṛtyedamuvāca ha || 135 ||
[Analyze grammar]

mama bhakṣaḥ pradiṣṭastvamīśvarairvānararṣabha |
ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam || 136 ||
[Analyze grammar]

evamuktaḥ surasayā prāñjalirvānararṣabhaḥ |
prahṛṣṭavadanaḥ śrīmānidaṃ vacanamabravīt || 137 ||
[Analyze grammar]

rāmo dāśarathirnāma praviṣṭo daṇḍakāvanam |
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā || 138 ||
[Analyze grammar]

asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ |
tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī || 139 ||
[Analyze grammar]

tasyāḥ sakāśaṃ dūto'haṃ gamiṣye rāmaśāsanāt |
kartumarhasi rāmasya sāhyaṃ viṣayavāsini || 140 ||
[Analyze grammar]

atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam |
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te || 141 ||
[Analyze grammar]

evamuktā hanumatā surasā kāmarūpiṇī |
abravīnnātivartenmāṃ kaścideṣa varo mama || 142 ||
[Analyze grammar]

evamuktaḥ surasayā kruddho vānarapuṃgavaḥ |
abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase || 143 ||
[Analyze grammar]

ityuktvā surasāṃ kruddho daśayojanamāyataḥ |
daśayojanavistāro babhūva hanumāṃstadā || 144 ||
[Analyze grammar]

taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanamāyatam |
cakāra surasāpyāsyaṃ viṃśadyojanamāyatam || 145 ||
[Analyze grammar]

hanumāṃstu tataḥ kruddhastriṃśadyojanamāyataḥ |
cakāra surasā vaktraṃ catvāriṃśattathocchritam || 146 ||
[Analyze grammar]

babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ |
cakāra surasā vaktraṃ ṣaṣṭiyojanamāyatam || 147 ||
[Analyze grammar]

tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ |
cakāra surasā vaktramaśītiṃ yojanāyatam || 148 ||
[Analyze grammar]

hanūmānacala prakhyo navatiṃ yojanocchritaḥ |
cakāra surasā vaktraṃ śatayojanamāyatam || 149 ||
[Analyze grammar]

taddṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ sa buddhimān |
dīrghajihvaṃ surasayā sughoraṃ narakopamam || 150 ||
[Analyze grammar]

sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ |
tasminmuhūrte hanumānbabhūvāṅguṣṭhamātrakaḥ || 151 ||
[Analyze grammar]

so'bhipatyāśu tadvaktraṃ niṣpatya ca mahājavaḥ |
antarikṣe sthitaḥ śrīmānidaṃ vacanamabravīt || 152 ||
[Analyze grammar]

praviṣṭo'smi hi te vaktraṃ dākṣāyaṇi namo'stu te |
gamiṣye yatra vaidehī satyaṃ cāstu vacastava || 153 ||
[Analyze grammar]

taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhādiva |
abravīt surasā devī svena rūpeṇa vānaram || 154 ||
[Analyze grammar]

arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham |
samānaya ca vaidehīṃ rāghaveṇa mahātmanā || 155 ||
[Analyze grammar]

tattṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram |
sādhu sādhviti bhūtāni praśaśaṃsustadā harim || 156 ||
[Analyze grammar]

sa sāgaramanādhṛṣyamabhyetya varuṇālayam |
jagāmākāśamāviśya vegena garuṇopamaḥ || 157 ||
[Analyze grammar]

sevite vāridhāribhiḥ patagaiśca niṣevite |
carite kaiśikācāryairairāvataniṣevite || 158 ||
[Analyze grammar]

siṃhakuñjaraśārdūlapatagoragavāhanaiḥ |
vimānaiḥ saṃpatadbhiśca vimalaiḥ samalaṃkṛte || 159 ||
[Analyze grammar]

vajrāśanisamāghātaiḥ pāvakairupaśobhite |
kṛtapuṇyairmahābhāgaiḥ svargajidbhiralaṃkṛte || 160 ||
[Analyze grammar]

bahatā havyamatyantaṃ sevite citrabhānunā |
grahanakṣatracandrārkatārāgaṇavibhūṣite || 161 ||
[Analyze grammar]

maharṣigaṇagandharvanāgayakṣasamākule |
vivikte vimale viśve viśvāvasuniṣevite || 162 ||
[Analyze grammar]

devarājagajākrānte candrasūryapathe śive |
vitāne jīvalokasya vitato brahmanirmite || 163 ||
[Analyze grammar]

bahuśaḥ sevite vīrairvidyādharagaṇairvaraiḥ |
kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire || 164 ||
[Analyze grammar]

praviśannabhrajālāni niṣpataṃśca punaḥ punaḥ |
prāvṛṣīndurivābhāti niṣpatanpraviśaṃstadā || 165 ||
[Analyze grammar]

plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī |
manasā cintayāmāsa pravṛddhā kāmarūpiṇī || 166 ||
[Analyze grammar]

adya dīrghasya kālasya bhaviṣyāmyahamāśitā |
idaṃ hi me mahat sattvaṃ cirasya vaśamāgatam || 167 ||
[Analyze grammar]

iti saṃcintya manasā chāyāmasya samakṣipat |
chāyāyāṃ saṃgṛhītāyāṃ cintayāmāsa vānaraḥ || 168 ||
[Analyze grammar]

samākṣipto'smi sahasā paṅgūkṛtaparākramaḥ |
pratilomena vātena mahānauriva sāgare || 169 ||
[Analyze grammar]

tiryagūrdhvamadhaścaiva vīkṣamāṇastataḥ kapiḥ |
dadarśa sa mahāsattvamutthitaṃ lavaṇāmbhasi || 170 ||
[Analyze grammar]

kapirājñā yadākhyātaṃ sattvamadbhutadarśanam |
chāyāgrāhi mahāvīryaṃ tadidaṃ nātra saṃśayaḥ || 171 ||
[Analyze grammar]

sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ |
vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ || 172 ||
[Analyze grammar]

tasya sā kāyamudvīkṣya vardhamānaṃ mahākapeḥ |
vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham || 173 ||
[Analyze grammar]

sa dadarśa tatastasyā vikṛtaṃ sumahanmukham |
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ || 174 ||
[Analyze grammar]

sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ |
saṃkṣipya muhurātmānaṃ niṣpapāta mahābalaḥ || 175 ||
[Analyze grammar]

āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ |
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā || 176 ||
[Analyze grammar]

tatastasya nakhaistīkṣṇairmarmāṇyutkṛtya vānaraḥ |
utpapātātha vegena manaḥsaṃpātavikramaḥ || 177 ||
[Analyze grammar]

tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām |
bhūtānyākāśacārīṇi tamūcuḥ plavagarṣabham || 178 ||
[Analyze grammar]

bhīmamadya kṛtaṃ karma mahat sattvaṃ tvayā hatam |
sādhayārthamabhipretamariṣṭaṃ plavatāṃ vara || 179 ||
[Analyze grammar]

yasya tvetāni catvāri vānarendra yathā tava |
dhṛtirdṛṣṭirmatirdākṣyaṃ sa karmasu na sīdati || 180 ||
[Analyze grammar]

sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ |
jagāmākāśamāviśya pannagāśanavat kapiḥ || 181 ||
[Analyze grammar]

prāptabhūyiṣṭha pārastu sarvataḥ pratilokayan |
yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ || 182 ||
[Analyze grammar]

dadarśa ca patanneva vividhadrumabhūṣitam |
dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca || 183 ||
[Analyze grammar]

sāgaraṃ sāgarānūpān sāgarānūpajāndrumān |
sāgarasya ca patnīnāṃ mukhānyapi vilokayan || 184 ||
[Analyze grammar]

sa mahāmeghasaṃkāśaṃ samīkṣyātmānamātmanā |
nirundhantamivākāśaṃ cakāra matimānmatim || 185 ||
[Analyze grammar]

kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ |
mayi kautūhalaṃ kuryuriti mene mahākapiḥ || 186 ||
[Analyze grammar]

tataḥ śarīraṃ saṃkṣipya tanmahīdharasaṃnibham |
punaḥ prakṛtimāpede vītamoha ivātmavān || 187 ||
[Analyze grammar]

sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram |
parairaśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ || 188 ||
[Analyze grammar]

tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe |
saketakoddālakanālikere mahādrikūṭapratimo mahātmā || 189 ||
[Analyze grammar]

sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam |
nipatya tīre ca mahodadhestadā dadarśa laṅkāmamarāvatīmiva || 190 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 1

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: