Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nidarśayitvā rāmāya sītāyāḥ pratipādane |
vākyamanvarthamarthajñaḥ kabandhaḥ punarabravīt || 1 ||
[Analyze grammar]

eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ |
pratīcīṃ diśamāśritya prakāśante manoramāḥ || 2 ||
[Analyze grammar]

jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ |
aśvatthāḥ karṇikārāśca cūtāścānye ca pādapāḥ || 3 ||
[Analyze grammar]

tānāruhyātha vā bhūmau pātayitvā ca tānbalāt |
phalānyamṛtakalpāni bhakṣayantau gamiṣyathaḥ || 4 ||
[Analyze grammar]

caṅkramantau varāndeśāñ śailācchailaṃ vanādvanam |
tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ || 5 ||
[Analyze grammar]

aśarkarāmavibhraṃśāṃ samatīrthamaśaivalām |
rāma saṃjātavālūkāṃ kamalotpalaśobhitām || 6 ||
[Analyze grammar]

tatra haṃsāḥ plavāḥ krauñcāḥ kurarāścaiva rāghava |
valgusvarā nikūjanti pampāsalilagocarāḥ || 7 ||
[Analyze grammar]

nodvijante narāndṛṣṭvā vadhasyākovidāḥ śubhāḥ |
ghṛtapiṇḍopamān sthūlāṃstāndvijānbhakṣayiṣyathaḥ || 8 ||
[Analyze grammar]

rohitān vakratuṇḍāṃśca nalamīnāṃśca rāghava |
pampāyāmiṣubhirmatsyāṃstatra rāma varān hatān || 9 ||
[Analyze grammar]

nistvakpakṣānayastaptānakṛśānekakaṇṭakān |
tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati || 10 ||
[Analyze grammar]

bhṛśaṃ te khādato matsyānpampāyāḥ puṣpasaṃcaye |
padmagandhi śivaṃ vāri sukhaśītamanāmayam || 11 ||
[Analyze grammar]

uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham |
atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati || 12 ||
[Analyze grammar]

sthūlān giriguhāśayyān varāhān vanacāriṇaḥ |
apāṃ lobhādupāvṛttān vṛṣabhāniva nardataḥ |
rūpānvitāṃśca pampāyāṃ drakṣyasi tvaṃ narottama || 13 ||
[Analyze grammar]

sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ |
śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi || 14 ||
[Analyze grammar]

sumanobhiścitāṃstatra tilakānnaktamālakān |
utpalāni ca phullāni paṅkajāni ca rāghava || 15 ||
[Analyze grammar]

na tāni kaścinmālyāni tatrāropayitā naraḥ |
mataṅgaśiṣyāstatrāsannṛṣayaḥ susamāhitaḥ || 16 ||
[Analyze grammar]

teṣāṃ bhārābhitaptānāṃ vanyamāharatāṃ guroḥ |
ye prapeturmahīṃ tūrṇaṃ śarīrāt svedabindavaḥ || 17 ||
[Analyze grammar]

tāni mālyāni jātāni munīnāṃ tapasā tadā |
svedabindusamutthāni na vinaśyanti rāghava || 18 ||
[Analyze grammar]

teṣāmadyāpi tatraiva dṛśyate paricāriṇī |
śramaṇī śabarī nāma kākutstha cirajīvinī || 19 ||
[Analyze grammar]

tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam |
dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati || 20 ||
[Analyze grammar]

tatastad rāma pampāyāstīramāśritya paścimam |
āśramasthānamatulaṃ guhyaṃ kākutstha paśyasi || 21 ||
[Analyze grammar]

na tatrākramituṃ nāgāḥ śaknuvanti tamāśramam |
ṛṣestasya mataṅgasya vidhānāttacca kānanam || 22 ||
[Analyze grammar]

tasminnandanasaṃkāśe devāraṇyopame vane |
nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ || 23 ||
[Analyze grammar]

ṛṣyamūkastu pampāyāḥ purastāt puṣpitadrumaḥ |
suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ |
udāro brahmaṇā caiva pūrvakāle vinirmitaḥ || 24 ||
[Analyze grammar]

śayānaḥ puruṣo rāma tasya śailasya mūrdhani |
yat svapne labhate vittaṃ tat prabuddho'dhigacchati || 25 ||
[Analyze grammar]

na tvenaṃ viṣamācāraḥ pāpakarmādhirohati |
tatraiva praharantyenaṃ suptamādāya rākṣasāḥ || 26 ||
[Analyze grammar]

tato'pi śiśunāgānāmākrandaḥ śrūyate mahān |
krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām || 27 ||
[Analyze grammar]

siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ |
pracaranti pṛthakkīrṇā meghavarṇāstarasvinaḥ || 28 ||
[Analyze grammar]

te tatra pītvā pānīyaṃ vimalaṃ śītamavyayam |
nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ || 29 ||
[Analyze grammar]

rāma tasya tu śailasya mahatī śobhate guhā |
śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam || 30 ||
[Analyze grammar]

tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ |
bahumūlaphalo ramyo nānānagasamāvṛtaḥ || 31 ||
[Analyze grammar]

tasyāṃ vasati sugrīvaścaturbhiḥ saha vānaraiḥ |
kadā cicchikhare tasya parvatasyāvatiṣṭhate || 32 ||
[Analyze grammar]

kabandhastvanuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau |
sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān || 33 ||
[Analyze grammar]

taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau |
prasthitau tvaṃ vrajasveti vākyamūcaturantikāt || 34 ||
[Analyze grammar]

gamyatāṃ kāryasiddhyarthamiti tāvabravīcca saḥ |
suprītau tāvanujñāpya kabandhaḥ prasthitastadā || 35 ||
[Analyze grammar]

sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ |
nidarśayan rāmamavekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 69

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: