Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane |
ātasthaturdiśaṃ gṛhya pratīcīṃ nṛvarātmajau || 1 ||
[Analyze grammar]

tau śaileṣvācitānekān kṣaudrakalpaphaladrumān |
vīkṣantau jagmaturdraṣṭuṃ sugrīvaṃ rāmalakṣmaṇau || 2 ||
[Analyze grammar]

kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau |
pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ || 3 ||
[Analyze grammar]

tau puṣkariṇyāḥ pampāyāstīramāsādya paścimam |
apaśyatāṃ tatastatra śabaryā ramyamāśramam || 4 ||
[Analyze grammar]

tau tamāśramamāsādya drumairbahubhirāvṛtam |
suramyamabhivīkṣantau śabarīmabhyupeyatuḥ || 5 ||
[Analyze grammar]

tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ |
pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ || 6 ||
[Analyze grammar]

tāmuvāca tato rāmaḥ śramaṇīṃ saṃśitavratām |
kaccitte nirjitā vighnāḥ kaccitte vardhate tapaḥ || 7 ||
[Analyze grammar]

kaccitte niyataḥ kopa āhāraśca tapodhane |
kaccitte niyamāḥ prāptāḥ kaccitte manasaḥ sukham |
kaccitte guruśuśrūṣā saphalā cārubhāṣiṇi || 8 ||
[Analyze grammar]

rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā |
śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā || 9 ||
[Analyze grammar]

citrakūṭaṃ tvayi prāpte vimānairatulaprabhaiḥ |
itaste divamārūḍhā yānahaṃ paryacāriṣam || 10 ||
[Analyze grammar]

taiścāhamuktā dharmajñairmahābhāgairmaharṣibhiḥ |
āgamiṣyati te rāmaḥ supuṇyamimamāśramam || 11 ||
[Analyze grammar]

sa te pratigrahītavyaḥ saumitrisahito'tithiḥ |
taṃ ca dṛṣṭvā varāṃl lokānakṣayāṃstvaṃ gamiṣyasi || 12 ||
[Analyze grammar]

mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha |
tavārthe puruṣavyāghra pampāyāstīrasaṃbhavam || 13 ||
[Analyze grammar]

evamuktaḥ sa dharmātmā śabaryā śabarīmidam |
rāghavaḥ prāha vijñāne tāṃ nityamabahiṣkṛtām || 14 ||
[Analyze grammar]

danoḥ sakāśāttattvena prabhāvaṃ te mahātmanaḥ |
śrutaṃ pratyakṣamicchāmi saṃdraṣṭuṃ yadi manyase || 15 ||
[Analyze grammar]

etattu vacanaṃ śrutvā rāmavaktrādviniḥsṛtam |
śabarī darśayāmāsa tāv ubhau tadvanaṃ mahat || 16 ||
[Analyze grammar]

paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam |
mataṅgavanamityeva viśrutaṃ raghunandana || 17 ||
[Analyze grammar]

iha te bhāvitātmāno guravo me mahādyute |
juhavāṃścakrire tīrthaṃ mantravanmantrapūjitam || 18 ||
[Analyze grammar]

iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ |
puṣpopahāraṃ kurvanti śramādudvepibhiḥ karaiḥ || 19 ||
[Analyze grammar]

teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama |
dyotayanti diśaḥ sarvāḥ śriyā vedyo'tulaprabhāḥ || 20 ||
[Analyze grammar]

aśaknuvadbhistairgantumupavāsaśramālasaiḥ |
cintite'bhyāgatānpaśya sametān sapta sāgarān || 21 ||
[Analyze grammar]

kṛtābhiṣekaistairnyastā valkalāḥ pādapeṣviha |
adyāpi na viśuṣyanti pradeśe raghunandana || 22 ||
[Analyze grammar]

kṛtsnaṃ vanamidaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā |
tadicchāmyabhyanujñātā tyaktumetat kalevaram || 23 ||
[Analyze grammar]

teṣāmicchāmyahaṃ gantuṃ samīpaṃ bhāvitātmanām |
munīnāmāśraṃmo yeṣāmahaṃ ca paricāriṇī || 24 ||
[Analyze grammar]

dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ |
anujānāmi gaccheti prahṛṣṭavadano'bravīt || 25 ||
[Analyze grammar]

anujñātā tu rāmeṇa hutvātmānaṃ hutāśane |
jvalatpāvakasaṃkāśā svargameva jagāma sā || 26 ||
[Analyze grammar]

yatra te sukṛtātmāno viharanti maharṣayaḥ |
tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 70

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: