Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktau tu tau vīrau kabandhena nareśvarau |
giripradaramāsādya pāvakaṃ visasarjatuḥ || 1 ||
[Analyze grammar]

lakṣmaṇastu maholkābhirjvalitābhiḥ samantataḥ |
citāmādīpayāmāsa sā prajajvāla sarvataḥ || 2 ||
[Analyze grammar]

taccharīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat |
medasā pacyamānasya mandaṃ dahati pāvaka || 3 ||
[Analyze grammar]

sa vidhūya citāmāśu vidhūmo'gnirivotthitaḥ |
araje vāsasī vibhranmālāṃ divyāṃ mahābalaḥ || 4 ||
[Analyze grammar]

tataścitāyā vegena bhāsvaro virajāmbaraḥ |
utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ || 5 ||
[Analyze grammar]

vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare |
prabhayā ca mahātejā diśo daśa virājayan || 6 ||
[Analyze grammar]

so'ntarikṣagato rāmaṃ kabandho vākyamabravīt |
śṛṇu rāghava tattvena yathā sīmāmavāpsyasi || 7 ||
[Analyze grammar]

rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate |
parimṛṣṭo daśāntena daśābhāgena sevyate || 8 ||
[Analyze grammar]

daśābhāgagato hīnastvaṃ rāma sahalakṣmaṇaḥ |
yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam || 9 ||
[Analyze grammar]

tadavaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara |
akṛtvā na hi te siddhimahaṃ paśyāmi cintayan || 10 ||
[Analyze grammar]

śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ |
bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā || 11 ||
[Analyze grammar]

ṛṣyamūke girivare pampāparyantaśobhite |
nivasatyātmavān vīraścaturbhiḥ saha vānaraiḥ || 12 ||
[Analyze grammar]

vayasyaṃ taṃ kuru kṣipramito gatvādya rāghava |
adrohāya samāgamya dīpyamāne vibhāvasau || 13 ||
[Analyze grammar]

na ca te so'vamantavyaḥ sugrīvo vānarādhipaḥ |
kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān || 14 ||
[Analyze grammar]

śaktau hyadya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam |
kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati || 15 ||
[Analyze grammar]

sa ṛkṣarajasaḥ putraḥ pampāmaṭati śaṅkitaḥ |
bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ || 16 ||
[Analyze grammar]

saṃnidhāyāyudhaṃ kṣipramṛṣyamūkālayaṃ kapim |
kuru rāghava satyena vayasyaṃ vanacāriṇam || 17 ||
[Analyze grammar]

sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ |
naramāṃsāśināṃ loke naipuṇyādadhigacchati || 18 ||
[Analyze grammar]

na tasyāviditaṃ loke kiṃ cidasti hi rāghava |
yāvat sūryaḥ pratapati sahasrāṃśurariṃdama || 19 ||
[Analyze grammar]

sa nadīrvipulāñ śailān giridurgāṇi kandarān |
anviṣya vānaraiḥ sārdhaṃ patnīṃ te'dhigamiṣyati || 20 ||
[Analyze grammar]

vānarāṃśca mahākāyānpreṣayiṣyati rāghava |
diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm || 21 ||
[Analyze grammar]

sa meruśṛṅgāgragatāmaninditāṃ praviśya pātālatale'pi vāśritām |
plavaṃgamānāṃ pravarastava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 68

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: