Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ |
rahitāṃ parṇaśālāṃ ca vidhvastānyāsanāni ca || 1 ||
[Analyze grammar]

adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ |
uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau || 2 ||
[Analyze grammar]

kva nu lakṣmaṇa vaidehī kaṃ vā deśamito gatā |
kenāhṛtā vā saumitre bhakṣitā kena vā priyā || 3 ||
[Analyze grammar]

vṛṣkeṇāvārya yadi māṃ sīte hasitumicchasi |
alaṃ te hasitenādya māṃ bhajasva suduḥkhitam || 4 ||
[Analyze grammar]

yaiḥ saha krīḍase sīte viśvastairmṛgapotakaiḥ |
ete hīnāstvayā saumye dhyāyantyasrāvilekṣaṇāḥ || 5 ||
[Analyze grammar]

mṛtaṃ śokena mahatā sītāharaṇajena mām |
paraloke mahārājo nūnaṃ drakṣyati me pitā || 6 ||
[Analyze grammar]

kathaṃ pratijñāṃ saṃśrutya mayā tvamabhiyojitaḥ |
apūrayitvā taṃ kālaṃ matsakāśamihāgataḥ || 7 ||
[Analyze grammar]

kāmavṛttamanāryaṃ māṃ mṛṣāvādinameva ca |
dhik tvāmiti pare loke vyaktaṃ vakṣyati me pitā || 8 ||
[Analyze grammar]

vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham |
māmihotsṛjya karuṇaṃ kīrtirnaramivānṛjum || 9 ||
[Analyze grammar]

kva gacchasi varārohe māmutsṛjya sumadhyame |
tvayā virahitaścāhaṃ mokṣye jīvitamātmanaḥ || 10 ||
[Analyze grammar]

itīva vilapan rāmaḥ sītādarśanalālasaḥ |
na dadarśa suduḥkhārto rāghavo janakātmajām || 11 ||
[Analyze grammar]

anāsādayamānaṃ taṃ sītāṃ daśarathātmajam |
paṅkamāsādya vipulaṃ sīdantamiva kuñjaram |
lakṣmaṇo rāmamatyarthamuvāca hitakāmyayā || 12 ||
[Analyze grammar]

mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha |
idaṃ ca hi vanaṃ śūra bahukandaraśobhitam || 13 ||
[Analyze grammar]

priyakānanasaṃcārā vanonmattā ca maithilī |
sā vanaṃ vā praviṣṭā syānnalinīṃ vā supuṣpitām || 14 ||
[Analyze grammar]

saritaṃ vāpi saṃprāptā mīnavañjurasevitām |
vitrāsayitukāmā vā līnā syāt kānane kva cit |
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha || 15 ||
[Analyze grammar]

tasyā hyanveṣaṇe śrīman kṣiprameva yatāvahe |
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā |
manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ || 16 ||
[Analyze grammar]

evamuktastu sauhārdāl lakṣmaṇena samāhitaḥ |
saha saumitriṇā rāmo vicetumupacakrame |
tau vanāni girīṃścaiva saritaśca sarāṃsi ca || 17 ||
[Analyze grammar]

nikhilena vicinvantau sītāṃ daśarathātmajau |
tasya śailasya sānūni guhāśca śikharāṇi ca || 18 ||
[Analyze grammar]

nikhilena vicinvantau naiva tāmabhijagmatuḥ |
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇamabravīt || 19 ||
[Analyze grammar]

neha paśyāmi saumitre vaidehīṃ parvate śubhe |
tato duḥkhābhisaṃtapto lakṣmaṇo vākyamabravīt || 20 ||
[Analyze grammar]

vicarandaṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ |
prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām || 21 ||
[Analyze grammar]

yathā viṣṇurmahābāhurbaliṃ baddhvā mahīmimām |
evamuktastu vīreṇa lakṣmaṇena sa rāghavaḥ || 22 ||
[Analyze grammar]

uvāca dīnayā vācā duḥkhābhihatacetanaḥ |
vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ || 23 ||
[Analyze grammar]

giriścāyaṃ mahāprājña bahukandaranirjharaḥ |
na hi paśyāmi vaidehīṃ prāṇebhyo'pi garīyasīm || 24 ||
[Analyze grammar]

evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ |
dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo'bhavat || 25 ||
[Analyze grammar]

sa vihvalitasarvāṅgo gatabuddhirvicetanaḥ |
viṣasādāturo dīno niḥśvasyāśītamāyatam || 26 ||
[Analyze grammar]

bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ |
hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ || 27 ||
[Analyze grammar]

taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ |
bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ || 28 ||
[Analyze grammar]

anādṛtya tu tadvākyaṃ lakṣmaṇauṣṭhapuṭacyutam |
apaśyaṃstāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 59

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: