Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa dīno dīnayā vācā lakṣmaṇaṃ vākyamabravīt |
śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm |
api godāvarīṃ sītā padmānyānayituṃ gatā || 1 ||
[Analyze grammar]

evamuktastu rāmeṇa lakṣmaṇaḥ punareva hi |
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ || 2 ||
[Analyze grammar]

tāṃ lakṣmaṇastīrthavatīṃ vicitvā rāmamabravīt |
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me || 3 ||
[Analyze grammar]

kaṃ nu sā deśamāpannā vaidehī kleśanāśinī |
na hi taṃ vedmi vai rāma yatra sā tanumadhyamā || 4 ||
[Analyze grammar]

lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ |
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm || 5 ||
[Analyze grammar]

sa tāmupasthito rāmaḥ kva sītetyevamabravīt || 6 ||
[Analyze grammar]

bhūtāni rākṣasendreṇa vadhārheṇa hṛtāmapi |
na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī || 7 ||
[Analyze grammar]

tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyāmiti |
na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā || 8 ||
[Analyze grammar]

rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ |
dhyātvā bhayāttu vaidehīṃ sā nadī na śaśaṃsa tām || 9 ||
[Analyze grammar]

nirāśastu tayā nadyā sītāyā darśane kṛtaḥ |
uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ || 10 ||
[Analyze grammar]

kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ |
mātaraṃ caiva vaidehyā vinā tāmahamapriyam || 11 ||
[Analyze grammar]

yā me rājyavihīnasya vane vanyena jīvataḥ |
sarvaṃ vyapanayacchokaṃ vaidehī kva nu sā gatā || 12 ||
[Analyze grammar]

jñātipakṣavihīnasya rājaputrīmapaśyataḥ |
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ || 13 ||
[Analyze grammar]

godāvarīṃ janasthānamimaṃ prasravaṇaṃ girim |
sarvāṇyanucariṣyāmi yadi sītā hi dṛśyate || 14 ||
[Analyze grammar]

evaṃ saṃbhāṣamāṇau tāvanyonyaṃ bhrātarāv ubhau |
vasuṃdharāyāṃ patitaṃ puṣpamārgamapaśyatām || 15 ||
[Analyze grammar]

tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale |
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ || 16 ||
[Analyze grammar]

abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa |
apinaddhāni vaidehyā mayā dattāni kānane || 17 ||
[Analyze grammar]

evamuktvā mahābāhurlakṣmaṇaṃ puruṣarṣabham |
kruddho'bravīdgiriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā || 18 ||
[Analyze grammar]

tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata |
yāvat sānūni sarvāṇi na te vidhvaṃsayāmyaham || 19 ||
[Analyze grammar]

mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi |
asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ || 20 ||
[Analyze grammar]

imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa |
yadi nākhyāti me sītāmadya candranibhānanām || 21 ||
[Analyze grammar]

evaṃ sa ruṣito rāmo didhakṣanniva cakṣuṣā |
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat || 22 ||
[Analyze grammar]

sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca |
saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam || 23 ||
[Analyze grammar]

paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ |
bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca || 24 ||
[Analyze grammar]

taptabindunikāśaiśca citraiḥ kṣatajabindubhiḥ |
āvṛtaṃ paśya saumitre sarvato dharaṇītalam || 25 ||
[Analyze grammar]

manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ |
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati || 26 ||
[Analyze grammar]

tasya nimittaṃ vaidehyā dvayorvivadamānayoḥ |
babhūva yuddhaṃ saumitre ghoraṃ rākṣasayoriha || 27 ||
[Analyze grammar]

muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam |
dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahaddhanuḥ || 28 ||
[Analyze grammar]

taruṇādityasaṃkāśaṃ vaidūryagulikācitam |
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam || 29 ||
[Analyze grammar]

chatraṃ śataśalākaṃ ca divyamālyopaśobhitam |
bhagnadaṇḍamidaṃ kasya bhūmau saumya nipātitam || 30 ||
[Analyze grammar]

kāñcanoraśchadāśceme piśācavadanāḥ kharāḥ |
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe || 31 ||
[Analyze grammar]

dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ |
apaviddhaśca bhagnaśca kasya sāṃgrāmiko rathaḥ || 32 ||
[Analyze grammar]

rathākṣamātrā viśikhāstapanīyavibhūṣaṇāḥ |
kasyeme'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ || 33 ||
[Analyze grammar]

vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam |
sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ || 34 ||
[Analyze grammar]

hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī |
na dharmastrāyate sītāṃ hriyamāṇāṃ mahāvane || 35 ||
[Analyze grammar]

bhakṣitāyāṃ hi vaidehyāṃ hṛtāyāmapi lakṣmaṇa |
ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ || 36 ||
[Analyze grammar]

kartāramapi lokānāṃ śūraṃ karuṇavedinam |
ajñānādavamanyeran sarvabhūtāni lakṣmaṇa || 37 ||
[Analyze grammar]

mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam |
nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ || 38 ||
[Analyze grammar]

māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa |
adyaiva sarvabhūtānāṃ rakṣasāmabhavāya ca |
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ || 39 ||
[Analyze grammar]

naiva yakṣā na gandharvā na piśācā na rākṣasāḥ |
kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa || 40 ||
[Analyze grammar]

mamāstrabāṇasaṃpūrṇamākāśaṃ paśya lakṣmaṇa |
niḥsaṃpātaṃ kariṣyāmi hyadya trailokyacāriṇām || 41 ||
[Analyze grammar]

saṃniruddhagrahagaṇamāvāritaniśākaram |
vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam || 42 ||
[Analyze grammar]

vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam |
dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram || 43 ||
[Analyze grammar]

na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ |
asminmuhūrte saumitre mama drakṣyanti vikramam || 44 ||
[Analyze grammar]

nākāśamutpatiṣyanti sarvabhūtāni lakṣmaṇa |
mama cāpaguṇānmuktairbāṇajālairnirantaram || 45 ||
[Analyze grammar]

arditaṃ mama nārācairdhvastabhrāntamṛgadvijam |
samākulamamaryādaṃ jagat paśyādya lakṣmaṇa || 46 ||
[Analyze grammar]

ākarṇapūrṇairiṣubhirjīvalokaṃ durāvaraiḥ |
kariṣye maithilīhetorapiśācamarākṣasaṃ || 47 ||
[Analyze grammar]

mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ |
drakṣyantyadya vimuktānāmamarṣāddūragāminām || 48 ||
[Analyze grammar]

naiva devā na daiteyā na piśācā na rākṣasāḥ |
bhaviṣyanti mama krodhāttrailokye vipraṇāśite || 49 ||
[Analyze grammar]

devadānavayakṣāṇāṃ lokā ye rakṣasāmapi |
bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ |
nirmaryādānimāṃl lokān kariṣyāmyadya sāyakaiḥ || 50 ||
[Analyze grammar]

yathā jarā yathā mṛtyuryathākālo yathāvidhiḥ |
nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa |
tathāhaṃ krodhasaṃyukto na nivāryo'smyasaṃśayam || 51 ||
[Analyze grammar]

pureva me cārudatīmaninditāṃ diśanti sītāṃ yadi nādya maithilīm |
sadevagandharvamanuṣya pannagaṃ jagat saśailaṃ parivartayāmyaham || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 60

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: