Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

bhṛśamāvrajamānasya tasyādhovāmalocanam |
prāsphuraccāskhalad rāmo vepathuścāsya jāyate || 1 ||
[Analyze grammar]

upālakṣya nimittāni so'śubhāni muhurmuhuḥ |
api kṣemaṃ tu sītāyā iti vai vyājahāra ha || 2 ||
[Analyze grammar]

tvaramāṇo jagāmātha sītādarśanalālasaḥ |
śūnyamāvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ || 3 ||
[Analyze grammar]

udbhramanniva vegena vikṣipan raghunandanaḥ |
tatra tatroṭajasthānamabhivīkṣya samantataḥ || 4 ||
[Analyze grammar]

dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā |
śriyā virahitāṃ dhvastāṃ hemante padminīmiva || 5 ||
[Analyze grammar]

rudantamiva vṛkṣaiśca mlānapuṣpamṛgadvijam |
śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam || 6 ||
[Analyze grammar]

viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam |
dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ || 7 ||
[Analyze grammar]

hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati |
nilīnāpyatha vā bhīruratha vā vanamāśritā || 8 ||
[Analyze grammar]

gatā vicetuṃ puṣpāṇi phalānyapi ca vā punaḥ |
atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā || 9 ||
[Analyze grammar]

yatnānmṛgayamāṇastu nāsasāda vane priyām |
śokaraktekṣaṇaḥ śokādunmatta iva lakṣyate || 10 ||
[Analyze grammar]

vṛkṣādvṛkṣaṃ pradhāvan sa girīṃścāpi nadīnnadīm |
babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ || 11 ||
[Analyze grammar]

asti kaccittvayā dṛṣṭā sā kadambapriyā priyā |
kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām || 12 ||
[Analyze grammar]

snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm |
śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī || 13 ||
[Analyze grammar]

atha vārjuna śaṃsa tvaṃ priyāṃ tāmarjunapriyām |
janakasya sutā bhīruryadi jīvati vā na vā || 14 ||
[Analyze grammar]

kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm |
latāpallavapuṣpāḍhyo bhāti hyeṣa vanaspatiḥ || 15 ||
[Analyze grammar]

bhramarairupagītaśca yathā drumavaro hyayam |
eṣa vyaktaṃ vijānāti tilakastilakapriyām || 16 ||
[Analyze grammar]

aśokaśokāpanuda śokopahatacetasaṃ |
tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām || 17 ||
[Analyze grammar]

yadi tāla tvayā dṛṣṭā pakvatālaphalastanī |
kathayasva varārohāṃ kāruṣyaṃ yadi te mayi || 18 ||
[Analyze grammar]

yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā |
priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me || 19 ||
[Analyze grammar]

atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm |
mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet || 20 ||
[Analyze grammar]

gaja sā gajanāsoruryadi dṛṣṭā tvayā bhavet |
tāṃ manye viditāṃ tubhyamākhyāhi varavāraṇa || 21 ||
[Analyze grammar]

śārdūla yadi sā dṛṣṭā priyā candranibhānanā |
maithilī mama visrabdhaḥ kathayasva na te bhayam || 22 ||
[Analyze grammar]

kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe |
vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase || 23 ||
[Analyze grammar]

tiṣṭha tiṣṭha varārohe na te'sti karuṇā mayi |
nātyarthaṃ hāsyaśīlāsi kimarthaṃ māmupekṣase || 24 ||
[Analyze grammar]

pītakauśeyakenāsi sūcitā varavarṇini |
dhāvantyapi mayā dṛṣṭā tiṣṭha yadyasti sauhṛdam || 25 ||
[Analyze grammar]

naiva sā nūnamatha vā hiṃsitā cāruhāsinī |
kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitumarhati || 26 ||
[Analyze grammar]

vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ |
vibhajyāṅgāni sarvāṇi mayā virahitā priyā || 27 ||
[Analyze grammar]

nūnaṃ tacchubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam |
sā hi campakavarṇābhā grīvā graiveya śobhitā || 28 ||
[Analyze grammar]

komalā vilapantyāstu kāntāyā bhakṣitā śubhā |
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau || 29 ||
[Analyze grammar]

bhakṣitau vepamānāgrau sahastābharaṇāṅgadau |
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai || 30 ||
[Analyze grammar]

sārtheneva parityaktā bhakṣitā bahubāndhavā |
hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit || 31 ||
[Analyze grammar]

hā priye kva gatā bhadre hā sīteti punaḥ punaḥ |
ityevaṃ vilapan rāmaḥ paridhāvan vanādvanam || 32 ||
[Analyze grammar]

kva cidudbhramate vegāt kva cidvibhramate balāt |
kva cinmatta ivābhāti kāntān veṣaṇatatparaḥ || 33 ||
[Analyze grammar]

sa vanāni nadīḥ śailān giriprasravaṇāni ca |
kānanāni ca vegena bhramatyaparisaṃsthitaḥ || 34 ||
[Analyze grammar]

tathā sa gatvā vipulaṃ mahadvanaṃ parītya sarvaṃ tvatha maithilīṃ prati |
aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 58

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: