Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām |
svecchayā ślakṣṇayā vācā smitapūrvamathābravīt || 1 ||
[Analyze grammar]

kṛtadāro'smi bhavati bhāryeyaṃ dayitā mama |
tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā || 2 ||
[Analyze grammar]

anujastveṣa me bhrātā śīlavānpriyadarśanaḥ |
śrīmānakṛtadāraśca lakṣmaṇo nāma vīryavān || 3 ||
[Analyze grammar]

apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ |
anurūpaśca te bhartā rūpasyāsya bhaviṣyati || 4 ||
[Analyze grammar]

enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama |
asapatnā varārohe merumarkaprabhā yathā || 5 ||
[Analyze grammar]

iti rāmeṇa sā proktā rākṣasī kāmamohitā |
visṛjya rāmaṃ sahasā tato lakṣmaṇamabravīt || 6 ||
[Analyze grammar]

asya rūpasya te yuktā bhāryāhaṃ varavarṇinī |
mayā saha sukhaṃ sarvāndaṇḍakān vicariṣyasi || 7 ||
[Analyze grammar]

evamuktastu saumitrī rākṣasyā vākyakovidaḥ |
tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktamabravīt || 8 ||
[Analyze grammar]

kathaṃ dāsasya me dāsī bhāryā bhavitumicchasi |
so'hamāryeṇa paravānbhrātrā kamalavarṇinī || 9 ||
[Analyze grammar]

samṛddhārthasya siddhārthā muditāmalavarṇinī |
āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī || 10 ||
[Analyze grammar]

etāṃ virūpāmasatīṃ karālāṃ nirṇatodarīm |
bhāryāṃ vṛddhāṃ parityajya tvāmevaiṣa bhajiṣyati || 11 ||
[Analyze grammar]

ko hi rūpamidaṃ śreṣṭhaṃ saṃtyajya varavarṇini |
mānuṣeṣu varārohe kuryādbhāvaṃ vicakṣaṇaḥ || 12 ||
[Analyze grammar]

iti sā lakṣmaṇenoktā karālā nirṇatodarī |
manyate tadvacaḥ satyaṃ parihāsāvicakṣaṇā || 13 ||
[Analyze grammar]

sā rāmaṃ parṇaśālāyāmupaviṣṭaṃ paraṃtapam |
sītayā saha durdharṣamabravīt kāmamohitā || 14 ||
[Analyze grammar]

imāṃ virūpāmasatīṃ karālāṃ nirṇatodarīm |
vṛddhāṃ bhāryāmavaṣṭabhya na māṃ tvaṃ bahu manyase || 15 ||
[Analyze grammar]

adyemāṃ bhakṣayiṣyāmi paśyatastava mānuṣīm |
tvayā saha cariṣyāmi niḥsapatnā yathāsukham || 16 ||
[Analyze grammar]

ityuktvā mṛgaśāvākṣīmalātasadṛśekṣaṇā |
abhyadhāvat susaṃkruddhā maholkā rohiṇīmiva || 17 ||
[Analyze grammar]

tāṃ mṛtyupāśapratimāmāpatantīṃ mahābalaḥ |
nigṛhya rāmaḥ kupitastato lakṣmaṇamabravīt || 18 ||
[Analyze grammar]

krūrairanāryaiḥ saumitre parihāsaḥ kathaṃ cana |
na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm || 19 ||
[Analyze grammar]

imāṃ virūpāmasatīmatimattāṃ mahodarīm |
rākṣasīṃ puruṣavyāghra virūpayitumarhasi || 20 ||
[Analyze grammar]

ityukto lakṣmaṇastasyāḥ kruddho rāmasya paśyataḥ |
uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ || 21 ||
[Analyze grammar]

nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca |
yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam || 22 ||
[Analyze grammar]

sā virūpā mahāghorā rākṣasī śoṇitokṣitā |
nanāda vividhānnādānyathā prāvṛṣi toyadaḥ || 23 ||
[Analyze grammar]

sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā |
pragṛhya bāhū garjantī praviveśa mahāvanam || 24 ||
[Analyze grammar]

tatastu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā |
upetya taṃ bhrātaramugratejasaṃ papāta bhūmau gaganād yathāśaniḥ || 25 ||
[Analyze grammar]

tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavamāgataṃ vanam |
virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 17

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: