Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām |
bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ || 1 ||
[Analyze grammar]

balavikramasaṃpannā kāmagā kāmarūpiṇī |
imāmavasthāṃ nītā tvaṃ kenāntakasamā gatā || 2 ||
[Analyze grammar]

devagandharvabhūtānāmṛṣīṇāṃ ca mahātmanām |
ko'yamevaṃ mahāvīryastvāṃ virūpāṃ cakāra ha || 3 ||
[Analyze grammar]

na hi paśyāmyahaṃ loke yaḥ kuryānmama vipriyam |
antarena sahasrākṣaṃ mahendraṃ pākaśāsanam || 4 ||
[Analyze grammar]

adyāhaṃ mārgaṇaiḥ prāṇānādāsye jīvitāntakaiḥ |
salile kṣīramāsaktaṃ niṣpibanniva sārasaḥ || 5 ||
[Analyze grammar]

nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ |
saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati || 6 ||
[Analyze grammar]

kasya patrarathāḥ kāyānmāṃsamutkṛtya saṃgatāḥ |
prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe || 7 ||
[Analyze grammar]

taṃ na devā na gandharvā na piśācā na rākṣasāḥ |
mayāpakṛṣṭaṃ kṛpaṇaṃ śaktāstrātuṃ mahāhave || 8 ||
[Analyze grammar]

upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitumarhasi |
yena tvaṃ durvinītena vane vikramya nirjitā || 9 ||
[Analyze grammar]

iti bhrāturvacaḥ śrutvā kruddhasya ca viśeṣataḥ |
tataḥ śūrpaṇakhā vākyaṃ sabāṣpamidamabravīt || 10 ||
[Analyze grammar]

taruṇau rūpasaṃpannau sukūmārau mahābalau |
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau || 11 ||
[Analyze grammar]

gandharvarājapratimau pārthivavyañjanānvitau |
devau vā mānuṣau vā tau na tarkayitumutsahe || 12 ||
[Analyze grammar]

taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā |
dṛṣṭā tatra mayā nārī tayormadhye sumadhyamā || 13 ||
[Analyze grammar]

tābhyāmubhābhyāṃ saṃbhūya pramadāmadhikṛtya tām |
imāmavasthāṃ nītāhaṃ yathānāthāsatī tathā || 14 ||
[Analyze grammar]

tasyāścānṛjuvṛttāyāstayośca hatayoraham |
saphenaṃ pātumicchāmi rudhiraṃ raṇamūrdhani || 15 ||
[Analyze grammar]

eṣa me prathamaḥ kāmaḥ kṛtastāta tvayā bhavet |
tasyāstayośca rudhiraṃ pibeyamahamāhave || 16 ||
[Analyze grammar]

iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān |
vyādideśa kharaḥ kruddho rākṣasānantakopamān || 17 ||
[Analyze grammar]

mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau |
praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha || 18 ||
[Analyze grammar]

tau hatvā tāṃ ca durvṛttāmupāvartitumarhatha |
iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati || 19 ||
[Analyze grammar]

manoratho'yamiṣṭo'syā bhaginyā mama rākṣasāḥ |
śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā || 20 ||
[Analyze grammar]

iti pratisamādiṣṭā rākṣasāste caturdaśa |
tatra jagmustayā sārdhaṃ ghanā vāteritā yathā || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 18

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: