Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kṛtābhiṣeko rāmastu sītā saumitrireva ca |
tasmādgodāvarītīrāttato jagmuḥ svamāśramam || 1 ||
[Analyze grammar]

āśramaṃ tamupāgamya rāghavaḥ sahalakṣmaṇaḥ |
kṛtvā paurvāhṇikaṃ karma parṇaśālāmupāgamat || 2 ||
[Analyze grammar]

sa rāmaḥ parṇaśālāyāmāsīnaḥ saha sītayā |
virarāja mahābāhuścitrayā candramā iva |
lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ || 3 ||
[Analyze grammar]

tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ |
taṃ deśaṃ rākṣasī kā cidājagāma yadṛcchayā || 4 ||
[Analyze grammar]

sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ |
bhaginī rāmamāsādya dadarśa tridaśopamam || 5 ||
[Analyze grammar]

siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam |
sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam || 6 ||
[Analyze grammar]

rāmamindīvaraśyāmaṃ kandarpasadṛśaprabham |
babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā || 7 ||
[Analyze grammar]

sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī |
viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā || 8 ||
[Analyze grammar]

priyarūpaṃ virūpā sā susvaraṃ bhairavasvanā |
taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī || 9 ||
[Analyze grammar]

nyāyavṛttaṃ sudurvṛttā priyamapriyadarśanā |
śarīrajasamāviṣṭā rākṣasī rāmamabravīt || 10 ||
[Analyze grammar]

jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk |
āgatastvamimaṃ deśaṃ kathaṃ rākṣasasevitam || 11 ||
[Analyze grammar]

evamuktastu rākṣasyā śūrpaṇakhyā paraṃtapaḥ |
ṛjubuddhitayā sarvamākhyātumupacakrame || 12 ||
[Analyze grammar]

āsīddaśaratho nāma rājā tridaśavikramaḥ |
tasyāhamagrajaḥ putro rāmo nāma janaiḥ śrutaḥ || 13 ||
[Analyze grammar]

bhrātāyaṃ lakṣmaṇo nāma yavīyānmāmanuvrataḥ |
iyaṃ bhāryā ca vaidehī mama sīteti viśrutā || 14 ||
[Analyze grammar]

niyogāttu narendrasya piturmātuśca yantritaḥ |
dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastumihāgataḥ || 15 ||
[Analyze grammar]

tvāṃ tu veditumicchāmi kathyatāṃ kāsi kasya vā |
iha vā kiṃnimittaṃ tvamāgatā brūhi tattvataḥ || 16 ||
[Analyze grammar]

sābravīdvacanaṃ śrutvā rākṣasī madanārditā |
śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama || 17 ||
[Analyze grammar]

ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī |
araṇyaṃ vicarāmīdamekā sarvabhayaṃkarā || 18 ||
[Analyze grammar]

rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ |
pravṛddhanidraśca sadā kumbhakarṇo mahābalaḥ || 19 ||
[Analyze grammar]

vibhīṣaṇastu dharmātmā na tu rākṣasaceṣṭitaḥ |
prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau || 20 ||
[Analyze grammar]

tānahaṃ samatikrāntā rāma tvāpūrvadarśanāt |
samupetāsmi bhāvena bhartāraṃ puruṣottamam |
cirāya bhava bhartā me sītayā kiṃ kariṣyasi || 21 ||
[Analyze grammar]

vikṛtā ca virūpā ca na seyaṃ sadṛśī tava |
ahamevānurūpā te bhāryārūpeṇa paśya mām || 22 ||
[Analyze grammar]

imāṃ virūpāmasatīṃ karālāṃ nirṇatodarīm |
anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm || 23 ||
[Analyze grammar]

tataḥ parvataśṛṅgāṇi vanāni vividhāni ca |
paśyan saha mayā kānta daṇḍakān vicariṣyasi || 24 ||
[Analyze grammar]

ityevamuktaḥ kākutsthaḥ prahasya madirekṣaṇām |
idaṃ vacanamārebhe vaktuṃ vākyaviśāradaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 16

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: