Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pratiprayāte bharate vasan rāmastapovane |
lakṣayāmāsa sodvegamathautsukyaṃ tapasvinām || 1 ||
[Analyze grammar]

ye tatra citrakūṭasya purastāttāpasāśrame |
rāmamāśritya niratāstānalakṣayadutsukān || 2 ||
[Analyze grammar]

nayanairbhṛkuṭībhiśca rāmaṃ nirdiśya śaṅkitāḥ |
anyonyamupajalpantaḥ śanaiścakrurmithaḥ kathāḥ || 3 ||
[Analyze grammar]

teṣāmautsukyamālakṣya rāmastvātmani śaṅkitaḥ |
kṛtāñjaliruvācedamṛṣiṃ kulapatiṃ tataḥ || 4 ||
[Analyze grammar]

na kaccidbhagavan kiṃ cit pūrvavṛttamidaṃ mayi |
dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ || 5 ||
[Analyze grammar]

pramādāccaritaṃ kaccit kiṃ cinnāvarajasya me |
lakṣmaṇasyarṣibhirdṛṣṭaṃ nānurūpamivātmanaḥ || 6 ||
[Analyze grammar]

kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi |
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate || 7 ||
[Analyze grammar]

atharṣirjarayā vṛddhastapasā ca jarāṃ gataḥ |
vepamāna ivovāca rāmaṃ bhūtadayāparam || 8 ||
[Analyze grammar]

kutaḥ kalyāṇasattvāyāḥ kalyāṇābhiratestathā |
calanaṃ tāta vaidehyāstapasviṣu viśeṣataḥ || 9 ||
[Analyze grammar]

tvannimittamidaṃ tāvattāpasānprati vartate |
rakṣobhyastena saṃvignāḥ kathayanti mithaḥ kathāḥ || 10 ||
[Analyze grammar]

rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ |
utpāṭya tāpasān sarvāñjanasthānaniketanān || 11 ||
[Analyze grammar]

dhṛṣṭaśca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ |
avaliptaśca pāpaśca tvāṃ ca tāta na mṛṣyate || 12 ||
[Analyze grammar]

tvaṃ yadā prabhṛti hyasminnāśrame tāta vartase |
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān || 13 ||
[Analyze grammar]

darśayanti hi bībhatsaiḥ krūrairbhīṣaṇakairapi |
nānā rūpairvirūpaiśca rūpairasukhadarśanaiḥ || 14 ||
[Analyze grammar]

apraśastairaśucibhiḥ saṃprayojya ca tāpasān |
pratighnantyaparān kṣipramanāryāḥ purataḥ sthitaḥ || 15 ||
[Analyze grammar]

teṣu teṣvāśramasthāneṣvabuddhamavalīya ca |
ramante tāpasāṃstatra nāśayanto'lpacetasaḥ || 16 ||
[Analyze grammar]

apakṣipanti srugbhāṇḍānagnīn siñcanti vāriṇā |
kalaśāṃśca pramṛdnanti havane samupasthite || 17 ||
[Analyze grammar]

tairdurātmabhirāviṣṭānāśramānprajihāsavaḥ |
gamanāyānyadeśasya codayanty ṛṣayo'dya mām || 18 ||
[Analyze grammar]

tat purā rāma śārīrāmupahiṃsāṃ tapasviṣu |
darśayati hi duṣṭāste tyakṣyāma imamāśramam || 19 ||
[Analyze grammar]

bahumūlaphalaṃ citramavidūrādito vanam |
purāṇāśramamevāhaṃ śrayiṣye sagaṇaḥ punaḥ || 20 ||
[Analyze grammar]

kharastvayyapi cāyuktaṃ purā tāta pravartate |
sahāsmābhirito gaccha yadi buddhiḥ pravartate || 21 ||
[Analyze grammar]

sakalatrasya saṃdeho nityaṃ yattasya rāghava |
samarthasyāpi hi sato vāso duḥkha ihādya te || 22 ||
[Analyze grammar]

ityuktavantaṃ rāmastaṃ rājaputrastapasvinam |
na śaśākottarairvākyairavaroddhuṃ samutsukam || 23 ||
[Analyze grammar]

abhinandya samāpṛcchya samādhāya ca rāghavam |
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha || 24 ||
[Analyze grammar]

rāmaḥ saṃsādhya tv ṛṣigaṇamanugamanāddeśāttasmāccit kulapatimabhivādyarṣim |
samyakprītaistairanumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayamupasaṃpede || 25 ||
[Analyze grammar]

āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇamapi na jahau sa rāghavaḥ |
rāghavaṃ hi satatamanugatāstāpasāścarṣicaritadhṛtaguṇāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 108

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: