Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato nikṣipya mātṝḥ sa ayodhyāyāṃ dṛḍhavrataḥ |
bharataḥ śokasaṃtapto gurūnidamathābravīt || 1 ||
[Analyze grammar]

nandigrāmaṃ gamiṣyāmi sarvānāmantraye'dya vaḥ |
tatra duḥkhamidaṃ sarvaṃ sahiṣye rāghavaṃ vinā || 2 ||
[Analyze grammar]

gataśca hi divaṃ rājā vanasthaśca gururmama |
rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ || 3 ||
[Analyze grammar]

etacchrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ |
abruvanmantriṇaḥ sarve vasiṣṭhaśca purohitaḥ || 4 ||
[Analyze grammar]

sadṛśaṃ ślāghanīyaṃ ca yaduktaṃ bharata tvayā |
vacanaṃ bhrātṛvātsalyādanurūpaṃ tavaiva tat || 5 ||
[Analyze grammar]

nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde |
āryamārgaṃ prapannasya nānumanyeta kaḥ pumān || 6 ||
[Analyze grammar]

mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam |
abravīt sārathiṃ vākyaṃ ratho me yujyatāmiti || 7 ||
[Analyze grammar]

prahṛṣṭavadanaḥ sarvā mātṝḥ samabhivādya saḥ |
āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ || 8 ||
[Analyze grammar]

āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau |
yayatuḥ paramaprītau vṛtau mantripurohitaiḥ || 9 ||
[Analyze grammar]

agrato puravastatra vasiṣṭha pramukhā dvijāḥ |
prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato'bhavat || 10 ||
[Analyze grammar]

balaṃ ca tadanāhūtaṃ gajāśvarathasaṃkulam |
prayayau bharate yāte sarve ca puravāsinaḥ || 11 ||
[Analyze grammar]

rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ |
nandigrāmaṃ yayau tūrṇaṃ śirasyādhāya pāduke || 12 ||
[Analyze grammar]

tatastu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ |
avatīrya rathāttūrṇaṃ gurūnidamuvāca ha || 13 ||
[Analyze grammar]

etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam |
yogakṣemavahe ceme pāduke hemabhūṣite |
tamimaṃ pālayiṣyāmi rāghavāgamanaṃ prati || 14 ||
[Analyze grammar]

kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam |
caraṇau tau tu rāmasya drakṣyāmi sahapādukau || 15 ||
[Analyze grammar]

tato nikṣiptabhāro'haṃ rāghaveṇa samāgataḥ |
nivedya gurave rājyaṃ bhajiṣye guruvṛttitām || 16 ||
[Analyze grammar]

rāghavāya ca saṃnyāsaṃ dattveme varapāduke |
rājyaṃ cedamayodhyāṃ ca dhūtapāpo bhavāmi ca || 17 ||
[Analyze grammar]

abhiṣikte tu kākutsthe prahṛṣṭamudite jane |
prītirmama yaśaścaiva bhaved rājyāccaturguṇam || 18 ||
[Analyze grammar]

evaṃ tu vilapandīno bharataḥ sa mahāyaśāḥ |
nandigrāme'karod rājyaṃ duḥkhito mantribhiḥ saha || 19 ||
[Analyze grammar]

sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ |
nandigrāme'vasadvīraḥ sasainyo bharatastadā || 20 ||
[Analyze grammar]

rāmāgamanamākāṅkṣanbharato bhrātṛvatsalaḥ |
bhrāturvacanakārī ca pratijñāpāragastadā || 21 ||
[Analyze grammar]

pāduke tvabhiṣicyātha nandigrāme'vasattadā |
bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 107

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: