Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāghavastvapayāteṣu tapasviṣu vicintayan |
na tatrārocayadvāsaṃ kāraṇairbahubhistadā || 1 ||
[Analyze grammar]

iha me bharato dṛṣṭo mātaraśca sanāgarāḥ |
sā ca me smṛtiranveti tānnityamanuśocataḥ || 2 ||
[Analyze grammar]

skandhāvāraniveśena tena tasya mahātmanaḥ |
hayahastikarīṣaiśca upamardaḥ kṛto bhṛśam || 3 ||
[Analyze grammar]

tasmādanyatra gacchāma iti saṃcintya rāghavaḥ |
prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ || 4 ||
[Analyze grammar]

so'trerāśramamāsādya taṃ vavande mahāyaśāḥ |
taṃ cāpi bhagavānatriḥ putravat pratyapadyata || 5 ||
[Analyze grammar]

svayamātithyamādiśya sarvamasya susatkṛtam |
saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat || 6 ||
[Analyze grammar]

patnīṃ ca tamanuprāptāṃ vṛddhāmāmantrya satkṛtām |
sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ || 7 ||
[Analyze grammar]

anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm |
pratigṛhṇīṣva vaidehīmabravīdṛṣisattamaḥ || 8 ||
[Analyze grammar]

rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm |
daśa varṣāṇyanāvṛṣṭyā dagdhe loke nirantaram || 9 ||
[Analyze grammar]

yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā |
ugreṇa tapasā yuktā niyamaiścāpyalaṃkṛtā || 10 ||
[Analyze grammar]

daśavarṣasahasrāṇi yayā taptaṃ mahattapaḥ |
anasūyāvrataistāta pratyūhāśca nibarhitāḥ || 11 ||
[Analyze grammar]

devakāryanimittaṃ ca yayā saṃtvaramāṇayā |
daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te'nagha || 12 ||
[Analyze grammar]

tāmimāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm |
abhigacchatu vaidehī vṛddhāmakrodhanāṃ sadā || 13 ||
[Analyze grammar]

evaṃ bruvāṇaṃ tamṛṣiṃ tathetyuktvā sa rāghavaḥ |
sītāmuvāca dharmajñāmidaṃ vacanamuttamam || 14 ||
[Analyze grammar]

rājaputri śrutaṃ tvetanmunerasya samīritam |
śreyo'rthamātmanaḥ śīghramabhigaccha tapasvinīm || 15 ||
[Analyze grammar]

anasūyeti yā loke karmabhiḥ kyātimāgatā |
tāṃ śīghramabhigaccha tvamabhigamyāṃ tapasvinīm || 16 ||
[Analyze grammar]

sītā tvetadvacaḥ śrutvā rāghavasya hitaiṣiṇī |
tāmatripatnīṃ dharmajñāmabhicakrāma maithilī || 17 ||
[Analyze grammar]

śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām |
satataṃ vepamānāṅgīṃ pravāte kadalī yathā || 18 ||
[Analyze grammar]

tāṃ tu sītā mahābhāgāmanasūyāṃ pativratām |
abhyavādayadavyagrā svaṃ nāma samudāharat || 19 ||
[Analyze grammar]

abhivādya ca vaidehī tāpasīṃ tāmaninditām |
baddhāñjalipuṭā hṛṣṭā paryapṛcchadanāmayam || 20 ||
[Analyze grammar]

tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm |
sāntvayantyabravīddhṛṣṭā diṣṭyā dharmamavekṣase || 21 ||
[Analyze grammar]

tyaktvā jñātijanaṃ sīte mānamṛddhiṃ ca mānini |
avaruddhaṃ vane rāmaṃ diṣṭyā tvamanugacchasi || 22 ||
[Analyze grammar]

nagarastho vanastho vā pāpo vā yadi vāśubhaḥ |
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ || 23 ||
[Analyze grammar]

duḥśīlaḥ kāmavṛtto vā dhanairvā parivarjitaḥ |
strīṇāmārya svabhāvānāṃ paramaṃ daivataṃ patiḥ || 24 ||
[Analyze grammar]

nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśantyaham |
sarvatra yogyaṃ vaidehi tapaḥ kṛtamivāvyayam || 25 ||
[Analyze grammar]

na tvevamavagacchanti guṇa doṣamasat striyaḥ |
kāmavaktavyahṛdayā bhartṛnāthāścaranti yāḥ || 26 ||
[Analyze grammar]

prāpnuvantyayaśaścaiva dharmabhraṃśaṃ ca maithili |
akārya vaśamāpannāḥ striyo yāḥ khalu tadvidhāḥ || 27 ||
[Analyze grammar]

tvadvidhāstu guṇairyuktā dṛṣṭalokaparāvarāḥ |
striyaḥ svarge cariṣyanti yathā puṇyakṛtastathā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 109

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: