Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kruddhamājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha |
jābālirapi jānīte lokasyāsya gatāgatim |
nivartayitukāmastu tvāmetadvākyamabravīt || 1 ||
[Analyze grammar]

imāṃ lokasamutpattiṃ lokanātha nibodha me |
sarvaṃ salilamevāsīt pṛthivī yatra nirmitā |
tataḥ samabhavadbrahmā svayambhūrdaivataiḥ saha || 2 ||
[Analyze grammar]

sa varāhastato bhūtvā projjahāra vasuṃdharām |
asṛjacca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ || 3 ||
[Analyze grammar]

ākāśaprabhavo brahmā śāśvato nitya avyayaḥ |
tasmānmarīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ || 4 ||
[Analyze grammar]

vivasvān kaśyapājjajñe manurvaivasvataḥ smṛtaḥ |
sa tu prajāpatiḥ pūrvamikṣvākustu manoḥ sutaḥ || 5 ||
[Analyze grammar]

yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī |
tamikṣvākumayodhyāyāṃ rājānaṃ viddhi pūrvakam || 6 ||
[Analyze grammar]

ikṣvākostu sutaḥ śrīmān kukṣireveti viśrutaḥ |
kukṣerathātmajo vīro vikukṣirudapadyata || 7 ||
[Analyze grammar]

vikukṣestu mahātejā bāṇaḥ putraḥ pratāpavān |
bāṇasya tu mahābāhuranaraṇyo mahāyaśāḥ || 8 ||
[Analyze grammar]

nānāvṛṣṭirbabhūvāsminna durbhikṣaṃ satāṃ vare |
anaraṇye mahārāje taskaro vāpi kaścana || 9 ||
[Analyze grammar]

anaraṇyānmahābāhuḥ pṛthū rājā babhūva ha |
tasmāt pṛthormahārājastriśaṅkurudapadyata |
sa satyavacanādvīraḥ saśarīro divaṃ gataḥ || 10 ||
[Analyze grammar]

triśaṅkorabhavat sūnurdhundhumāro mahāyaśāḥ |
dhundhumārānmahātejā yuvanāśvo vyajāyata || 11 ||
[Analyze grammar]

yuvanāśva sutaḥ śrīmānmāndhātā samapadyata |
māndhātustu mahātejāḥ susaṃdhirudapadyata || 12 ||
[Analyze grammar]

susaṃdherapi putrau dvau dhruvasaṃdhiḥ prasenajit |
yaśasvī dhruvasaṃdhestu bharato ripusūdanaḥ || 13 ||
[Analyze grammar]

bharatāttu mahābāhorasito nāma jāyata |
yasyaite pratirājāna udapadyanta śatravaḥ |
haihayāstālajaṅghāśca śūrāśca śaśabindavaḥ || 14 ||
[Analyze grammar]

tāṃstu sarvānprativyūhya yuddhe rājā pravāsitaḥ |
sa ca śailavare ramye babhūvābhirato muniḥ |
dve cāsya bhārye garbhiṇyau babhūvaturiti śrutiḥ || 15 ||
[Analyze grammar]

bhārgavaścyavano nāma himavantamupāśritaḥ |
tamṛṣiṃ samupāgamya kālindī tvabhyavādayat || 16 ||
[Analyze grammar]

sa tāmabhyavadadvipro varepsuṃ putrajanmani |
tataḥ sā gṛhamāgamya devī putraṃ vyajāyata || 17 ||
[Analyze grammar]

sapatnyā tu garastasyai datto garbhajighāṃsayā |
gareṇa saha tenaiva jātaḥ sa sagaro'bhavat || 18 ||
[Analyze grammar]

sa rājā sagaro nāma yaḥ samudramakhānayat |
iṣṭvā parvaṇi vegena trāsayantamimāḥ prajāḥ || 19 ||
[Analyze grammar]

asamañjastu putro'bhūt sagarasyeti naḥ śrutam |
jīvanneva sa pitrā tu nirastaḥ pāpakarmakṛt || 20 ||
[Analyze grammar]

aṃśumāniti putro'bhūdasamañjasya vīryavān |
dilīpo'ṃśumataḥ putro dilīpasya bhagīrathaḥ || 21 ||
[Analyze grammar]

bhagīrathāt kakutsthastu kākutsthā yena tu smṛtāḥ |
kakutsthasya tu putro'bhūd raghuryena tu rāghavaḥ || 22 ||
[Analyze grammar]

raghostu putrastejasvī pravṛddhaḥ puruṣādakaḥ |
kalmāṣapādaḥ saudāsa ityevaṃ prathito bhuvi || 23 ||
[Analyze grammar]

kalmāṣapādaputro'bhūcchaṅkhaṇastviti viśrutaḥ |
yastu tadvīryamāsādya sahaseno vyanīnaśat || 24 ||
[Analyze grammar]

śaṅkhaṇasya tu putro'bhūcchūraḥ śrīmān sudarśanaḥ |
sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ || 25 ||
[Analyze grammar]

śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ |
praśuśrukasya putro'bhūdambarīṣo mahādyutiḥ || 26 ||
[Analyze grammar]

ambarīṣasya putro'bhūnnahuṣaḥ satyavikramaḥ |
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ || 27 ||
[Analyze grammar]

ajaśca suvrataścaiva nābhāgasya sutāv ubhau |
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ || 28 ||
[Analyze grammar]

tasya jyeṣṭho'si dāyādo rāma ityabhiviśrutaḥ |
tadgṛhāṇa svakaṃ rājyamavekṣasva jagannṛpa || 29 ||
[Analyze grammar]

ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ |
pūrvaje nāvaraḥ putro jyeṣṭho rājye'bhiṣicyate || 30 ||
[Analyze grammar]

sa rāghavāṇāṃ kuladharmamātmanaḥ sanātanaṃ nādya vihātumarhasi |
prabhūtaratnāmanuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvanmahāyaśāḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 102

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: