Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

jābālestu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ |
uvāca parayā yuktyā svabuddhyā cāvipannayā || 1 ||
[Analyze grammar]

bhavānme priyakāmārthaṃ vacanaṃ yadihoktavān |
akāryaṃ kāryasaṃkāśamapathyaṃ pathyasaṃmitam || 2 ||
[Analyze grammar]

nirmaryādastu puruṣaḥ pāpācārasamanvitaḥ |
mānaṃ na labhate satsu bhinnacāritradarśanaḥ || 3 ||
[Analyze grammar]

kulīnamakulīnaṃ vā vīraṃ puruṣamāninam |
cāritrameva vyākhyāti śuciṃ vā yadi vāśucim || 4 ||
[Analyze grammar]

anāryastvāryasaṃkāśaḥ śaucāddhīnastathā śuciḥ |
lakṣaṇyavadalakṣaṇyo duḥśīlaḥ śīlavāniva || 5 ||
[Analyze grammar]

adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram |
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam || 6 ||
[Analyze grammar]

kaścetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ |
bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam || 7 ||
[Analyze grammar]

kasya yāsyāmyahaṃ vṛttaṃ kena vā svargamāpnuyām |
anayā vartamāno'haṃ vṛttyā hīnapratijñayā || 8 ||
[Analyze grammar]

kāmavṛttastvayaṃ lokaḥ kṛtsnaḥ samupavartate |
yadvṛttāḥ santi rājānastadvṛttāḥ santi hi prajāḥ || 9 ||
[Analyze grammar]

satyamevānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam |
tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ || 10 ||
[Analyze grammar]

ṛṣayaścaiva devāśca satyameva hi menire |
satyavādī hi loke'sminparamaṃ gacchati kṣayam || 11 ||
[Analyze grammar]

udvijante yathā sarpānnarādanṛtavādinaḥ |
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate || 12 ||
[Analyze grammar]

satyameveśvaro loke satyaṃ padmā samāśritā |
satyamūlāni sarvāṇi satyānnāsti paraṃ padam || 13 ||
[Analyze grammar]

dattamiṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca |
vedāḥ satyapratiṣṭhānāstasmāt satyaparo bhavet || 14 ||
[Analyze grammar]

ekaḥ pālayate lokamekaḥ pālayate kulam |
majjatyeko hi niraya ekaḥ svarge mahīyate || 15 ||
[Analyze grammar]

so'haṃ piturnideśaṃ tu kimarthaṃ nānupālaye |
satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ || 16 ||
[Analyze grammar]

naiva lobhānna mohādvā na cājñānāttamo'nvitaḥ |
setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ || 17 ||
[Analyze grammar]

asatyasaṃdhasya sataścalasyāsthiracetasaḥ |
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam || 18 ||
[Analyze grammar]

pratyagātmamimaṃ dharmaṃ satyaṃ paśyāmyahaṃ svayam |
bhāraḥ satpuruṣācīrṇastadarthamabhinandyate || 19 ||
[Analyze grammar]

kṣātraṃ dharmamahaṃ tyakṣye hyadharmaṃ dharmasaṃhitam |
kṣudraurnṛśaṃsairlubdhaiśca sevitaṃ pāpakarmabhiḥ || 20 ||
[Analyze grammar]

kāyena kurute pāpaṃ manasā saṃpradhārya ca |
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam || 21 ||
[Analyze grammar]

bhūmiḥ kīrtiryaśo lakṣmīḥ puruṣaṃ prārthayanti hi |
svargasthaṃ cānubadhnanti satyameva bhajeta tat || 22 ||
[Analyze grammar]

śreṣṭhaṃ hyanāryameva syād yadbhavānavadhārya mām |
āha yuktikarairvākyairidaṃ bhadraṃ kuruṣva ha || 23 ||
[Analyze grammar]

kathaṃ hyahaṃ pratijñāya vanavāsamimaṃ guroḥ |
bharatasya kariṣyāmi vaco hitvā gurorvacaḥ || 24 ||
[Analyze grammar]

sthirā mayā pratijñātā pratijñā gurusaṃnidhau |
prahṛṣṭamānasā devī kaikeyī cābhavattadā || 25 ||
[Analyze grammar]

vanavāsaṃ vasannevaṃ śucirniyatabhojanaḥ |
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝndevāṃśca tarpayan || 26 ||
[Analyze grammar]

saṃtuṣṭapañcavargo'haṃ lokayātrāṃ pravartaye |
akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ || 27 ||
[Analyze grammar]

karmabhūmimimāṃ prāpya kartavyaṃ karma yacchubham |
agnirvāyuśca somaśca karmaṇāṃ phalabhāginaḥ || 28 ||
[Analyze grammar]

śataṃ kratūnāmāhṛtya devarāṭ tridivaṃ gataḥ |
tapāṃsyugrāṇi cāsthāya divaṃ yātā maharṣayaḥ || 29 ||
[Analyze grammar]

satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca |
dvijātidevātithipūjanaṃ ca panthānamāhustridivasya santaḥ || 30 ||
[Analyze grammar]

dharme ratāḥ satpuruṣaiḥ sametāstejasvino dānaguṇapradhānāḥ |
ahiṃsakā vītamalāśca loke bhavanti pūjyā munayaḥ pradhānāḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 101

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: