Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vasiṣṭhastu tadā rāmamuktvā rājapurohitaḥ |
abravīddharmasaṃyuktaṃ punarevāparaṃ vacaḥ || 1 ||
[Analyze grammar]

puruṣasyeha jātasya bhavanti guravastrayaḥ |
ācāryaścaiva kākutstha pitā mātā ca rāghava || 2 ||
[Analyze grammar]

pitā hyenaṃ janayati puruṣaṃ puruṣarṣabha |
prajñāṃ dadāti cācāryastasmāt sa gururucyate || 3 ||
[Analyze grammar]

sa te'haṃ piturācāryastava caiva paraṃtapa |
mama tvaṃ vacanaṃ kurvannātivarteḥ satāṃ gatim || 4 ||
[Analyze grammar]

imā hi te pariṣadaḥ śreṇayaśca samāgatāḥ |
eṣu tāta carandharmaṃ nātivarteḥ satāṃ gatim || 5 ||
[Analyze grammar]

vṛddhāyā dharmaśīlāyā māturnārhasyavartitum |
asyāstu vacanaṃ kurvannātivarteḥ satāṃ gatim || 6 ||
[Analyze grammar]

bharatasya vacaḥ kurvanyācamānasya rāghava |
ātmānaṃ nātivartestvaṃ satyadharmaparākrama || 7 ||
[Analyze grammar]

evaṃ madhuramuktastu guruṇā rāghavaḥ svayam |
pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ || 8 ||
[Analyze grammar]

yanmātāpitarau vṛttaṃ tanaye kurutaḥ sadā |
na supratikaraṃ tattu mātrā pitrā ca yat kṛtam || 9 ||
[Analyze grammar]

yathāśakti pradānena snāpanācchādanena ca |
nityaṃ ca priyavādena tathā saṃvardhanena ca || 10 ||
[Analyze grammar]

sa hi rājā janayitā pitā daśaratho mama |
ājñātaṃ yanmayā tasya na tanmithyā bhaviṣyati || 11 ||
[Analyze grammar]

evamuktastu rāmeṇa bharataḥ pratyanantaram |
uvāca paramodāraḥ sūtaṃ paramadurmanāḥ || 12 ||
[Analyze grammar]

iha me sthaṇḍile śīghraṃ kuśānāstara sārathe |
āryaṃ pratyupavekṣyāmi yāvanme na prasīdati || 13 ||
[Analyze grammar]

anāhāro nirāloko dhanahīno yathā dvijaḥ |
śeṣye purastācchālāyā yāvanna pratiyāsyati || 14 ||
[Analyze grammar]

sa tu rāmamavekṣantaṃ sumantraṃ prekṣya durmanāḥ |
kuśottaramupasthāpya bhūmāvevāstarat svayam || 15 ||
[Analyze grammar]

tamuvāca mahātejā rāmo rājarṣisattamāḥ |
kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi || 16 ||
[Analyze grammar]

brāhmaṇo hyekapārśvena narān roddhumihārhati |
na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane || 17 ||
[Analyze grammar]

uttiṣṭha naraśārdūla hitvaitaddāruṇaṃ vratam |
puravaryāmitaḥ kṣipramayodhyāṃ yāhi rāghava || 18 ||
[Analyze grammar]

āsīnastveva bharataḥ paurajānapadaṃ janam |
uvāca sarvataḥ prekṣya kimāryaṃ nānuśāsatha || 19 ||
[Analyze grammar]

te tamūcurmahātmānaṃ paurajānapadā janāḥ |
kākutsthamabhijānīmaḥ samyagvadati rāghavaḥ || 20 ||
[Analyze grammar]

eṣo'pi hi mahābhāgaḥ piturvacasi tiṣṭhati |
ata eva na śaktāḥ smo vyāvartayitumañjasā || 21 ||
[Analyze grammar]

teṣāmājñāya vacanaṃ rāmo vacanamabravīt |
evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām || 22 ||
[Analyze grammar]

etaccaivobhayaṃ śrutvā samyak saṃpaśya rāghava |
uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam || 23 ||
[Analyze grammar]

athotthāya jalaṃ spṛṣṭvā bharato vākyamabravīt |
śṛṇvantu me pariṣado mantriṇaḥ śreṇayastathā || 24 ||
[Analyze grammar]

na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram |
āryaṃ paramadharmajñamabhijānāmi rāghavam || 25 ||
[Analyze grammar]

yadi tvavaśyaṃ vastavyaṃ kartavyaṃ ca piturvacaḥ |
ahameva nivatsyāmi caturdaśa vane samāḥ || 26 ||
[Analyze grammar]

dharmātmā tasya tathyena bhrāturvākyena vismitaḥ |
uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam || 27 ||
[Analyze grammar]

vikrītamāhitaṃ krītaṃ yat pitrā jīvatā mama |
na tal lopayituṃ śakyaṃ mayā vā bharatena vā || 28 ||
[Analyze grammar]

upadhirna mayā kāryo vanavāse jugupsitaḥ |
yuktamuktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam || 29 ||
[Analyze grammar]

jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam |
sarvamevātra kalyāṇaṃ satyasaṃdhe mahātmani || 30 ||
[Analyze grammar]

anena dharmaśīlena vanāt pratyāgataḥ punaḥ |
bhrātrā saha bhaviṣyāmi pṛthivyāḥ patiruttamaḥ || 31 ||
[Analyze grammar]

vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam |
anṛtānmocayānena pitaraṃ taṃ mahīpatim || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 103

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: