Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tacchrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ |
iṅgudīmūlamāgamya rāmaśayyāmavekṣya tām || 1 ||
[Analyze grammar]

abravījjananīḥ sarvā iha tena mahātmanā |
śarvarī śayitā bhūmāvidamasya vimarditam || 2 ||
[Analyze grammar]

mahābhāgakulīnena mahābhāgena dhīmatā |
jāto daśarathenorvyāṃ na rāmaḥ svaptumarhati || 3 ||
[Analyze grammar]

ajinottarasaṃstīrṇe varāstaraṇasaṃcaye |
śayitvā puruṣavyāghraḥ kathaṃ śete mahītale || 4 ||
[Analyze grammar]

prāsādāgra vimāneṣu valabhīṣu ca sarvadā |
haimarājatabhaumeṣu varāstaraṇaśāliṣu || 5 ||
[Analyze grammar]

puṣpasaṃcayacitreṣu candanāgarugandhiṣu |
pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca || 6 ||
[Analyze grammar]

gītavāditranirghoṣairvarābharaṇaniḥsvanaiḥ |
mṛdaṅgavaraśabdaiśca satataṃ pratibodhitaḥ || 7 ||
[Analyze grammar]

bandibhirvanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ |
gāthābhiranurūpābhiḥ stutibhiśca paraṃtapaḥ || 8 ||
[Analyze grammar]

aśraddheyamidaṃ loke na satyaṃ pratibhāti mā |
muhyate khalu me bhāvaḥ svapno'yamiti me matiḥ || 9 ||
[Analyze grammar]

na nūnaṃ daivataṃ kiṃ cit kālena balavattaram |
yatra dāśarathī rāmo bhūmāvevaṃ śayīta saḥ || 10 ||
[Analyze grammar]

videharājasya sutā sītā ca priyadarśanā |
dayitā śayitā bhūmau snuṣā daśarathasya ca || 11 ||
[Analyze grammar]

iyaṃ śayyā mama bhrāturidaṃ hi parivartitam |
sthaṇḍile kaṭhine sarvaṃ gātrairvimṛditaṃ tṛṇam || 12 ||
[Analyze grammar]

manye sābharaṇā suptā sītāsmiñ śayane tadā |
tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ || 13 ||
[Analyze grammar]

uttarīyamihāsaktaṃ suvyaktaṃ sītayā tadā |
tathā hyete prakāśante saktāḥ kauśeyatantavaḥ || 14 ||
[Analyze grammar]

manye bhartuḥ sukhā śayyā yena bālā tapasvinī |
sukumārī satī duḥkhaṃ na vijānāti maithilī || 15 ||
[Analyze grammar]

sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ |
sarvalokapriyastyaktvā rājyaṃ priyamanuttamam || 16 ||
[Analyze grammar]

kathamindīvaraśyāmo raktākṣaḥ priyadarśanaḥ |
sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ || 17 ||
[Analyze grammar]

siddhārthā khalu vaidehī patiṃ yānugatā vanam |
vayaṃ saṃśayitāḥ sarve hīnāstena mahātmanā || 18 ||
[Analyze grammar]

akarṇadhārā pṛthivī śūnyeva pratibhāti mā |
gate daśarathe svarge rāme cāraṇyamāśrite || 19 ||
[Analyze grammar]

na ca prārthayate kaścinmanasāpi vasuṃdharām |
vane'pi vasatastasya bāhuvīryābhirakṣitām || 20 ||
[Analyze grammar]

śūnyasaṃvaraṇārakṣāmayantritahayadvipām |
apāvṛtapuradvārāṃ rājadhānīmarakṣitām || 21 ||
[Analyze grammar]

aprahṛṣṭabalāṃ nyūnāṃ viṣamasthāmanāvṛtām |
śatravo nābhimanyante bhakṣyān viṣakṛtāniva || 22 ||
[Analyze grammar]

adya prabhṛti bhūmau tu śayiṣye'haṃ tṛṇeṣu vā |
phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan || 23 ||
[Analyze grammar]

tasyārthamuttaraṃ kālaṃ nivatsyāmi sukhaṃ vane |
taṃ pratiśravamāmucya nāsya mithyā bhaviṣyati || 24 ||
[Analyze grammar]

vasantaṃ bhrāturarthāya śatrughno mānuvatsyati |
lakṣmaṇena saha tvāryo ayodhyāṃ pālayiṣyati || 25 ||
[Analyze grammar]

abhiṣekṣyanti kākutsthamayodhyāyāṃ dvijātayaḥ |
api me devatāḥ kuryurimaṃ satyaṃ manoratham || 26 ||
[Analyze grammar]

prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate |
tato'nuvatsyāmi cirāya rāghavaṃ vane vasannārhati māmupekṣitum || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 82

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: