Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ |
bharataḥ kālyamutthāya śatrughnamidamabravīt || 1 ||
[Analyze grammar]

śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham |
śīghramānaya bhadraṃ te tārayiṣyati vāhinīm || 2 ||
[Analyze grammar]

jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan |
ityevamabravīdbhrātrā śatrughno'pi pracoditaḥ || 3 ||
[Analyze grammar]

iti saṃvadatorevamanyonyaṃ narasiṃhayoḥ |
āgamya prāñjaliḥ kāle guho bharatamabravīt || 4 ||
[Analyze grammar]

kaccit sukhaṃ nadītīre'vātsīḥ kākutstha śarvarīm |
kaccicca saha sainyasya tava sarvamanāmayam || 5 ||
[Analyze grammar]

guhasya tattu vacanaṃ śrutvā snehādudīritam |
rāmasyānuvaśo vākyaṃ bharato'pīdamabravīt || 6 ||
[Analyze grammar]

sukhā naḥ śarvarī rājanpūjitāścāpi te vayam |
gaṅgāṃ tu naubhirbahvībhirdāśāḥ saṃtārayantu naḥ || 7 ||
[Analyze grammar]

tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam |
pratipraviśya nagaraṃ taṃ jñātijanamabravīt || 8 ||
[Analyze grammar]

uttiṣṭhata prabudhyadhvaṃ bhadramastu hi vaḥ sadā |
nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm || 9 ||
[Analyze grammar]

te tathoktāḥ samutthāya tvaritā rājaśāsanāt |
pañca nāvāṃ śatānyeva samāninyuḥ samantataḥ || 10 ||
[Analyze grammar]

anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ |
śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ || 11 ||
[Analyze grammar]

tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām |
sanandighoṣāṃ kalyāṇīṃ guho nāvamupāharat || 12 ||
[Analyze grammar]

tāmāruroha bharataḥ śatrughnaśca mahābalaḥ |
kausalyā ca sumitrā ca yāścānyā rājayoṣitaḥ || 13 ||
[Analyze grammar]

purohitaśca tat pūrvaṃ gurave brāhmaṇāśca ye |
anantaraṃ rājadārāstathaiva śakaṭāpaṇāḥ || 14 ||
[Analyze grammar]

āvāsamādīpayatāṃ tīrthaṃ cāpyavagāhatām |
bhāṇḍāni cādadānānāṃ ghoṣastridivamaspṛśat || 15 ||
[Analyze grammar]

patākinyastu tā nāvaḥ svayaṃ dāśairadhiṣṭhitāḥ |
vahantyo janamārūḍhaṃ tadā saṃpeturāśugāḥ || 16 ||
[Analyze grammar]

nārīṇāmabhipūrṇāstu kāścit kāścittu vājinām |
kaścittatra vahanti sma yānayugyaṃ mahādhanam || 17 ||
[Analyze grammar]

tāḥ sma gatvā paraṃ tīramavaropya ca taṃ janam |
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ || 18 ||
[Analyze grammar]

savaijayantāstu gajā gajārohaiḥ pracoditāḥ |
tarantaḥ sma prakāśante sadhvajā iva parvatāḥ || 19 ||
[Analyze grammar]

nāvaścāruruhustvanye plavaisterustathāpare |
anye kumbhaghaṭaisteruranye teruśca bāhubhiḥ || 20 ||
[Analyze grammar]

sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam |
maitre muhūrte prayayau prayāgavanamuttamam || 21 ||
[Analyze grammar]

āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam |
draṣṭuṃ bharadvājamṛṣipravaryamṛtvigvṛtaḥ sanbharataḥ pratasthe || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 83

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: