Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

guhasya vacanaṃ śrutvā bharato bhṛśamapriyam |
dhyānaṃ jagāma tatraiva yatra tacchrutamapriyam || 1 ||
[Analyze grammar]

sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ |
puṇḍarīka viśālākṣastaruṇaḥ priyadarśanaḥ || 2 ||
[Analyze grammar]

pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ |
papāta sahasā totrairhṛdi viddha iva dvipaḥ || 3 ||
[Analyze grammar]

tadavasthaṃ tu bharataṃ śatrughno'nantara sthitaḥ |
pariṣvajya rurodoccairvisaṃjñaḥ śokakarśitaḥ || 4 ||
[Analyze grammar]

tataḥ sarvāḥ samāpeturmātaro bharatasya tāḥ |
upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ || 5 ||
[Analyze grammar]

tāśca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan |
kausalyā tvanusṛtyainaṃ durmanāḥ pariṣasvaje || 6 ||
[Analyze grammar]

vatsalā svaṃ yathā vatsamupagūhya tapasvinī |
paripapraccha bharataṃ rudantī śokalālasā || 7 ||
[Analyze grammar]

putravyādhirna te kacciccharīraṃ paribādhate |
adya rājakulasyāsya tvadadhīnaṃ hi jīvitam || 8 ||
[Analyze grammar]

tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate |
vṛtte daśarathe rājñi nātha ekastvamadya naḥ || 9 ||
[Analyze grammar]

kaccinna lakṣmaṇe putra śrutaṃ te kiṃ cidapriyam |
putra vā hyekaputrāyāḥ sahabhārye vanaṃ gate || 10 ||
[Analyze grammar]

sa muhūrtaṃ samāśvasya rudanneva mahāyaśāḥ |
kausalyāṃ parisāntvyedaṃ guhaṃ vacanamabravīt || 11 ||
[Analyze grammar]

bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ |
asvapacchayane kasmin kiṃ bhuktvā guha śaṃsa me || 12 ||
[Analyze grammar]

so'bravīdbharataṃ pṛṣṭo niṣādādhipatirguhaḥ |
yadvidhaṃ pratipede ca rāme priyahite'tithau || 13 ||
[Analyze grammar]

annamuccāvacaṃ bhakṣyāḥ phalāni vividhāni ca |
rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā || 14 ||
[Analyze grammar]

tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ |
na hi tat pratyagṛhṇāt sa kṣatradharmamanusmaran || 15 ||
[Analyze grammar]

na hyasmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā |
iti tena vayaṃ rājannanunītā mahātmanā || 16 ||
[Analyze grammar]

lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ |
aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā || 17 ||
[Analyze grammar]

tatastu jalaśeṣeṇa lakṣmaṇo'pyakarottadā |
vāg yatāste trayaḥ saṃdhyāmupāsata samāhitāḥ || 18 ||
[Analyze grammar]

saumitristu tataḥ paścādakarot svāstaraṃ śubham |
svayamānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt || 19 ||
[Analyze grammar]

tasmin samāviśad rāmaḥ svāstare saha sītayā |
prakṣālya ca tayoḥ pādāvapacakrāma lakṣmaṇaḥ || 20 ||
[Analyze grammar]

etattadiṅgudīmūlamidameva ca tattṛṇam |
yasmin rāmaśca sītā ca rātriṃ tāṃ śayitāv ubhau || 21 ||
[Analyze grammar]

niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāviṣudhī paraṃtapaḥ |
mahaddhanuḥ sajyamupohya lakṣmaṇo niśāmatiṣṭhat parito'sya kevalam || 22 ||
[Analyze grammar]

tatastvahaṃ cottamabāṇacāpadhṛk sthito'bhavaṃ tatra sa yatra lakṣmaṇaḥ |
atandribhirjñātibhirāttakārmukairmahendrakalpaṃ paripālayaṃstadā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 81

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: