Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ācacakṣe'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ |
bharatāyāprameyāya guho gahanagocaraḥ || 1 ||
[Analyze grammar]

taṃ jāgrataṃ guṇairyuktaṃ varacāpeṣudhāriṇam |
bhrātṛ guptyarthamatyantamahaṃ lakṣmaṇamabravam || 2 ||
[Analyze grammar]

iyaṃ tāta sukhā śayyā tvadarthamupakalpitā |
pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana || 3 ||
[Analyze grammar]

ucito'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ |
dharmātmaṃstasya guptyarthaṃ jāgariṣyāmahe vayam || 4 ||
[Analyze grammar]

na hi rāmāt priyataro mamāsti bhuvi kaścana |
motsuko bhūrbravīmyetadapyasatyaṃ tavāgrataḥ || 5 ||
[Analyze grammar]

asya prasādādāśaṃse loke'smin sumahad yaśaḥ |
dharmāvāptiṃ ca vipulāmarthāvāptiṃ ca kevalām || 6 ||
[Analyze grammar]

so'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā |
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svairjñātibhiḥ saha || 7 ||
[Analyze grammar]

na hi me'viditaṃ kiṃ cidvane'smiṃścarataḥ sadā |
caturaṅgaṃ hyapi balaṃ prasahema vayaṃ yudhi || 8 ||
[Analyze grammar]

evamasmābhiruktena lakṣmaṇena mahātmanā |
anunītā vayaṃ sarve dharmamevānupaśyatā || 9 ||
[Analyze grammar]

kathaṃ dāśarathau bhūmau śayāne saha sītayā |
śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā || 10 ||
[Analyze grammar]

yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi |
taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā || 11 ||
[Analyze grammar]

mahatā tapasā labdho vividhaiśca pariśramaiḥ |
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ || 12 ||
[Analyze grammar]

asminpravrājite rājā na ciraṃ vartayiṣyati |
vidhavā medinī nūnaṃ kṣiprameva bhaviṣyati || 13 ||
[Analyze grammar]

vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ |
nirghoṣoparataṃ nūnamadya rājaniveśanam || 14 ||
[Analyze grammar]

kausalyā caiva rājā ca tathaiva jananī mama |
nāśaṃse yadi te sarve jīveyuḥ śarvarīmimām || 15 ||
[Analyze grammar]

jīvedapi hi me mātā śatrughnasyānvavekṣayā |
duḥkhitā yā tu kausalyā vīrasūrvinaśiṣyati || 16 ||
[Analyze grammar]

atikrāntamatikrāntamanavāpya manoratham |
rājye rāmamanikṣipya pitā me vinaśiṣyati || 17 ||
[Analyze grammar]

siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hyupasthite |
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam || 18 ||
[Analyze grammar]

ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām |
harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām || 19 ||
[Analyze grammar]

gajāśvarathasaṃbādhāṃ tūryanādavināditām |
sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām || 20 ||
[Analyze grammar]

ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm |
sukhitā vicariṣyanti rājadhānīṃ piturmama || 21 ||
[Analyze grammar]

api satyapratijñena sārdhaṃ kuśalinā vayam |
nivṛtte samaye hyasmin sukhitāḥ praviśemahi || 22 ||
[Analyze grammar]

paridevayamānasya tasyaivaṃ sumahātmanaḥ |
tiṣṭhato rājaputrasya śarvarī sātyavartata || 23 ||
[Analyze grammar]

prabhāte vimale sūrye kārayitvā jaṭā ubhau |
asminbhāgīrathītīre sukhaṃ saṃtāritau mayā || 24 ||
[Analyze grammar]

jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau |
vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 80

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: