Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau |
bharato duḥkhasaṃtapta idaṃ vacanamabravīt || 1 ||
[Analyze grammar]

kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ |
vihīnasyātha pitrā ca bhrātrā pitṛsamena ca || 2 ||
[Analyze grammar]

duḥkhe me duḥkhamakarorvraṇe kṣāramivādadhāḥ |
rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ || 3 ||
[Analyze grammar]

kulasya tvamabhāvāya kālarātririvāgatā |
aṅgāramupagūhya sma pitā me nāvabuddhavān || 4 ||
[Analyze grammar]

kausalyā ca sumitrā ca putraśokābhipīḍite |
duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama || 5 ||
[Analyze grammar]

nanu tvāryo'pi dharmātmā tvayi vṛttimanuttamām |
vartate guruvṛttijño yathā mātari vartate || 6 ||
[Analyze grammar]

tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī |
tvayi dharmaṃ samāsthāya bhaginyāmiva vartate || 7 ||
[Analyze grammar]

tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ |
prasthāpya vanavāsāya kathaṃ pāpe na śocasi || 8 ||
[Analyze grammar]

apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam |
pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam || 9 ||
[Analyze grammar]

lubdhāyā vidito manye na te'haṃ rāghavaṃ prati |
tathā hyanartho rājyārthaṃ tvayā nīto mahānayam || 10 ||
[Analyze grammar]

ahaṃ hi puruṣavyāghrāvapaśyan rāmalakṣmaṇau |
kena śaktiprabhāvena rājyaṃ rakṣitumutsahe || 11 ||
[Analyze grammar]

taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ |
apāśrito'bhūddharmātmā merurmeruvanaṃ yathā || 12 ||
[Analyze grammar]

so'haṃ kathamimaṃ bhāraṃ mahādhuryasamudyatam |
damyo dhuramivāsādya saheyaṃ kena caujasā || 13 ||
[Analyze grammar]

atha vā me bhavecchaktiryogairbuddhibalena vā |
sakāmāṃ na kariṣyāmi tvāmahaṃ putragardhinīm |
nivartayiṣyāmi vanādbhrātaraṃ svajanapriyam || 14 ||
[Analyze grammar]

ityevamuktvā bharato mahātmā priyetarairvākyagaṇaistudaṃstām |
śokāturaścāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 67

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: