Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

surakāryamidaṃ rambhe kartavyaṃ sumahattvayā |
lobhanaṃ kauśikasyeha kāmamohasamanvitam || 1 ||
[Analyze grammar]

tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā |
vrīḍitā prāñjalirbhūtvā pratyuvāca sureśvaram || 2 ||
[Analyze grammar]

ayaṃ surapate ghoro viśvāmitro mahāmuniḥ |
krodhamutsrakṣyate ghoraṃ mayi deva na saṃśayaḥ |
tato hi me bhayaṃ deva prasādaṃ kartumarhasi || 3 ||
[Analyze grammar]

tāmuvāca sahasrākṣo vepamānāṃ kṛtāñjalim |
mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam || 4 ||
[Analyze grammar]

kokilo hṛdayagrāhī mādhave ruciradrume |
ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ || 5 ||
[Analyze grammar]

tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram |
tamṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam || 6 ||
[Analyze grammar]

sā śrutvā vacanaṃ tasya kṛtvā rūpamanuttamam |
lobhayāmāsa lalitā viśvāmitraṃ śucismitā || 7 ||
[Analyze grammar]

kokilasya tu śuśrāva valgu vyāharataḥ svanam |
saṃprahṛṣṭena manasā tata enāmudaikṣata || 8 ||
[Analyze grammar]

atha tasya ca śabdena gītenāpratimena ca |
darśanena ca rambhāyā muniḥ saṃdehamāgataḥ || 9 ||
[Analyze grammar]

sahasrākṣasya tat karma vijñāya munipuṃgavaḥ |
rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ || 10 ||
[Analyze grammar]

yanmāṃ lobhayase rambhe kāmakrodhajayaiṣiṇam |
daśavarṣasahasrāṇi śailī sthāsyasi durbhage || 11 ||
[Analyze grammar]

brāhmaṇaḥ sumahātejāstapobalasamanvitaḥ |
uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām || 12 ||
[Analyze grammar]

evamuktvā mahātejā viśvāmitro mahāmuniḥ |
aśaknuvandhārayituṃ kopaṃ saṃtāpamāgataḥ || 13 ||
[Analyze grammar]

tasya śāpena mahatā rambhā śailī tadābhavat |
vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ || 14 ||
[Analyze grammar]

kopena sa mahātejāstapo'paharaṇe kṛte |
indriyairajitai rāma na lebhe śāntimātmanaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 63

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: