Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ |
pūrvāṃ diśamanuprāpya tapastepe sudāruṇam || 1 ||
[Analyze grammar]

maunaṃ varṣasahasrasya kṛtvā vratamanuttamam |
cakārāpratimaṃ rāma tapaḥ paramaduṣkaram || 2 ||
[Analyze grammar]

pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim |
vighnairbahubhirādhūtaṃ krodho nāntaramāviśat || 3 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ |
mohitāstejasā tasya tapasā mandaraśmayaḥ |
kaśmalopahatāḥ sarve pitāmahamathābruvan || 4 ||
[Analyze grammar]

bahubhiḥ kāraṇairdeva viśvāmitro mahāmuniḥ |
lobhitaḥ krodhitaścaiva tapasā cābhivardhate || 5 ||
[Analyze grammar]

na hyasya vṛjinaṃ kiṃ ciddṛśyate sūkṣmamapyatha |
na dīyate yadi tvasya manasā yadabhīpsitam |
vināśayati trailokyaṃ tapasā sacarācaram |
vyākulāśca diśaḥ sarvā na ca kiṃ cit prakāśate || 6 ||
[Analyze grammar]

sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ |
prakampate ca pṛthivī vāyurvāti bhṛśākulaḥ || 7 ||
[Analyze grammar]

buddhiṃ na kurute yāvannāśe deva mahāmuniḥ |
tāvat prasādyo bhagavānagnirūpo mahādyutiḥ || 8 ||
[Analyze grammar]

kālāgninā yathā pūrvaṃ trailokyaṃ dahyate'khilam |
devarājye cikīrṣeta dīyatāmasya yanmatam || 9 ||
[Analyze grammar]

tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ |
viśvāmitraṃ mahātmānaṃ vākyaṃ madhuramabruvan || 10 ||
[Analyze grammar]

brahmarṣe svāgataṃ te'stu tapasā sma sutoṣitāḥ |
brāhmaṇyaṃ tapasogreṇa prāptavānasi kauśika || 11 ||
[Analyze grammar]

dīrghamāyuśca te brahmandadāmi samarudgaṇaḥ |
svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham || 12 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām |
kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ || 13 ||
[Analyze grammar]

brāhmaṇyaṃ yadi me prāptaṃ dīrghamāyustathaiva ca |
oṃkāro'tha vaṣaṭkāro vedāśca varayantu mām || 14 ||
[Analyze grammar]

kṣatravedavidāṃ śreṣṭho brahmavedavidāmapi |
brahmaputro vasiṣṭho māmevaṃ vadatu devatāḥ |
yadyayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ || 15 ||
[Analyze grammar]

tataḥ prasādito devairvasiṣṭho japatāṃ varaḥ |
sakhyaṃ cakāra brahmarṣirevamastviti cābravīt || 16 ||
[Analyze grammar]

brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava |
ityuktvā devatāścāpi sarvā jagmuryathāgatam || 17 ||
[Analyze grammar]

viśvāmitro'pi dharmātmā labdhvā brāhmaṇyamuttamam |
pūjayāmāsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam || 18 ||
[Analyze grammar]

kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ |
evaṃ tvanena brāhmaṇyaṃ prāptaṃ rāma mahātmanā || 19 ||
[Analyze grammar]

eṣa rāma muniśreṣṭha eṣa vigrahavāṃstapaḥ |
eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam || 20 ||
[Analyze grammar]

śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau |
janakaḥ prāñjalirvākyamuvāca kuśikātmajam || 21 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi yasya me munipuṃgava |
yajñaṃ kākutstha sahitaḥ prāptavānasi dhārmika || 22 ||
[Analyze grammar]

pāvito'haṃ tvayā brahmandarśanena mahāmune |
guṇā bahuvidhāḥ prāptāstava saṃdarśanānmayā || 23 ||
[Analyze grammar]

vistareṇa ca te brahman kīrtyamānaṃ mahattapaḥ |
śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā || 24 ||
[Analyze grammar]

sadasyaiḥ prāpya ca sadaḥ śrutāste bahavo guṇāḥ || 25 ||
[Analyze grammar]

aprameyaṃ tapastubhyamaprameyaṃ ca te balam |
aprameyā guṇāścaiva nityaṃ te kuśikātmaja || 26 ||
[Analyze grammar]

tṛptirāścaryabhūtānāṃ kathānāṃ nāsti me vibho |
karmakālo muniśreṣṭha lambate ravimaṇḍalam || 27 ||
[Analyze grammar]

śvaḥ prabhāte mahātejo draṣṭumarhasi māṃ punaḥ |
svāgataṃ tapasāṃ śreṣṭha māmanujñātumarhasi || 28 ||
[Analyze grammar]

evamuktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ |
pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ || 29 ||
[Analyze grammar]

viśvāmitro'pi dharmātmā saharāmaḥ salakṣmaṇaḥ |
svaṃ vāṭamabhicakrāma pūjyamāno maharṣibhiḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 64

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: