Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim |
abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ || 1 ||
[Analyze grammar]

abravīt sumahātejā brahmā suruciraṃ vacaḥ |
ṛṣistvamasi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ || 2 ||
[Analyze grammar]

tamevamuktvā deveśastridivaṃ punarabhyagāt |
viśvāmitro mahātejā bhūyastepe mahattapaḥ || 3 ||
[Analyze grammar]

tataḥ kālena mahatā menakā paramāpsarāḥ |
puṣkareṣu naraśreṣṭha snātuṃ samupacakrame || 4 ||
[Analyze grammar]

tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ |
rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā || 5 ||
[Analyze grammar]

dṛṣṭvā kandarpavaśago munistāmidamabravīt |
apsaraḥ svāgataṃ te'stu vasa ceha mamāśrame |
anugṛhṇīṣva bhadraṃ te madanena sumohitam || 6 ||
[Analyze grammar]

ityuktā sā varārohā tatrāvāsamathākarot |
tapaso hi mahāvighno viśvāmitramupāgataḥ || 7 ||
[Analyze grammar]

tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava |
viśvāmitrāśrame saumya sukhena vyaticakramuḥ || 8 ||
[Analyze grammar]

atha kāle gate tasmin viśvāmitro mahāmuniḥ |
savrīḍa iva saṃvṛttaścintāśokaparāyaṇaḥ || 9 ||
[Analyze grammar]

buddhirmuneḥ samutpannā sāmarṣā raghunandana |
sarvaṃ surāṇāṃ karmaitattapo'paharaṇaṃ mahat || 10 ||
[Analyze grammar]

ahorātrāpadeśena gatāḥ saṃvatsarā daśa |
kāmamohābhibhūtasya vighno'yaṃ pratyupasthitaḥ || 11 ||
[Analyze grammar]

viniḥśvasanmunivaraḥ paścāttāpena duḥkhitaḥ || 12 ||
[Analyze grammar]

bhītāmapsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām |
menakāṃ madhurairvākyairvisṛjya kuśikātmajaḥ |
uttaraṃ parvataṃ rāma viśvāmitro jagāma ha || 13 ||
[Analyze grammar]

sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ |
kauśikītīramāsādya tapastepe sudāruṇam || 14 ||
[Analyze grammar]

tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ |
uttare parvate rāma devatānāmabhūdbhayam || 15 ||
[Analyze grammar]

amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ |
maharṣiśabdaṃ labhatāṃ sādhvayaṃ kuśikātmajaḥ || 16 ||
[Analyze grammar]

devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ |
abravīnmadhuraṃ vākyaṃ viśvāmitraṃ tapodhanam || 17 ||
[Analyze grammar]

maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ |
mahattvamṛṣimukhyatvaṃ dadāmi tava kauśika || 18 ||
[Analyze grammar]

brahmaṇaḥ sa vacaḥ śrutvā viśvāmitrastapodhanaḥ |
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham || 19 ||
[Analyze grammar]

brahmarṣi śabdamatulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ |
yadi me bhagavānāha tato'haṃ vijitendriyaḥ || 20 ||
[Analyze grammar]

tamuvāca tato brahmā na tāvattvaṃ jitendriyaḥ |
yatasva muniśārdūla ityuktvā tridivaṃ gataḥ || 21 ||
[Analyze grammar]

viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ |
ūrdhvabāhurnirālambo vāyubhakṣastapaścaran || 22 ||
[Analyze grammar]

dharme pañcatapā bhūtvā varṣāsvākāśasaṃśrayaḥ |
śiśire salilasthāyī rātryahāni tapodhanaḥ || 23 ||
[Analyze grammar]

evaṃ varṣasahasraṃ hi tapo ghoramupāgamat || 24 ||
[Analyze grammar]

tasmin saṃtapyamāne tu viśvāmitre mahāmunau |
saṃbhramaḥ sumahānāsīt surāṇāṃ vāsavasya ca || 25 ||
[Analyze grammar]

rambhāmapsarasaṃ śakraḥ saha sarvairmarudgaṇaiḥ |
uvācātmahitaṃ vākyamahitaṃ kauśikasya ca || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 62

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: