Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame |
kathānte sumatirvākyaṃ vyājahāra mahāmunim || 1 ||
[Analyze grammar]

imau kumārau bhadraṃ te devatulyaparākramau |
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau || 2 ||
[Analyze grammar]

padmapatraviśālākṣau khaḍgatūṇīdhanurdharau |
aśvināviva rūpeṇa samupasthitayauvanau || 3 ||
[Analyze grammar]

yadṛcchayaiva gāṃ prāptau devalokādivāmarau |
kathaṃ padbhyāmiha prāptau kimarthaṃ kasya vā mune || 4 ||
[Analyze grammar]

bhūṣayantāvimaṃ deśaṃ candrasūryāvivāmbaram |
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ || 5 ||
[Analyze grammar]

kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi |
varāyudhadharau vīrau śrotumicchāmi tattvataḥ || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā yathāvṛttaṃ nyavedayat |
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā || 7 ||
[Analyze grammar]

viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ |
atithī paramau prāptau putrau daśarathasya tau |
pūjayāmāsa vidhivat satkārārhau mahābalau || 8 ||
[Analyze grammar]

tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau |
uṣya tatra niśāmekāṃ jagmaturmithilāṃ tataḥ || 9 ||
[Analyze grammar]

tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām |
sādhu sādhviti śaṃsanto mithilāṃ samapūjayan || 10 ||
[Analyze grammar]

mithilopavane tatra āśramaṃ dṛśya rāghavaḥ |
purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam || 11 ||
[Analyze grammar]

śrīmadāśramasaṃkāśaṃ kiṃ nvidaṃ munivarjitam |
śrotumicchāmi bhagavan kasyāyaṃ pūrva āśramaḥ || 12 ||
[Analyze grammar]

tacchrutā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ |
pratyuvāca mahātejā viśvamitro mahāmuniḥ || 13 ||
[Analyze grammar]

hanta te kathayiṣyāmi śṛṇu tattvena rāghava |
yasyaitadāśramapadaṃ śaptaṃ kopānmahātmanā || 14 ||
[Analyze grammar]

gautamasya naraśreṣṭha pūrvamāsīnmahātmanaḥ |
āśramo divyasaṃkāśaḥ surairapi supūjitaḥ || 15 ||
[Analyze grammar]

sa ceha tapa ātiṣṭhadahalyāsahitaḥ purā |
varṣapūgānyanekāni rājaputra mahāyaśaḥ || 16 ||
[Analyze grammar]

tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ |
muniveṣadharo'halyāmidaṃ vacanamabravīt || 17 ||
[Analyze grammar]

ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite |
saṃgamaṃ tvahamicchāmi tvayā saha sumadhyame || 18 ||
[Analyze grammar]

muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana |
matiṃ cakāra durmedhā devarājakutūhalāt || 19 ||
[Analyze grammar]

athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā |
kṛtārtho'si suraśreṣṭha gaccha śīghramitaḥ prabho |
ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ || 20 ||
[Analyze grammar]

indrastu prahasan vākyamahalyāmidamabravīt |
suśroṇi parituṣṭo'smi gamiṣyāmi yathāgatam || 21 ||
[Analyze grammar]

evaṃ saṃgamya tu tayā niścakrāmoṭajāttataḥ |
sa saṃbhramāttvaran rāma śaṅkito gautamaṃ prati || 22 ||
[Analyze grammar]

gautamaṃ sa dadarśātha praviśantaṃ mahāmunim |
devadānavadurdharṣaṃ tapobalasamanvitam |
tīrthodakapariklinnaṃ dīpyamānamivānalam |
gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam || 23 ||
[Analyze grammar]

dṛṣṭvā surapatistrasto viṣaṇṇavadano'bhavat || 24 ||
[Analyze grammar]

atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ |
durvṛttaṃ vṛttasaṃpanno roṣādvacanamabravīt || 25 ||
[Analyze grammar]

mama rūpaṃ samāsthāya kṛtavānasi durmate |
akartavyamidaṃ yasmādviphalastvaṃ bhaviṣyati || 26 ||
[Analyze grammar]

gautamenaivamuktasya saroṣeṇa mahātmanā |
petaturvṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt || 27 ||
[Analyze grammar]

tathā śaptvā sa vai śakraṃ bhāryāmapi ca śaptavān |
iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi || 28 ||
[Analyze grammar]

vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī |
adṛśyā sarvabhūtānāmāśrame'sminnivatsyasi || 29 ||
[Analyze grammar]

yadā caitadvanaṃ ghoraṃ rāmo daśarathātmajaḥ |
āgamiṣyati durdharṣastadā pūtā bhaviṣyasi || 30 ||
[Analyze grammar]

tasyātithyena durvṛtte lobhamohavivarjitā |
matsakāśe mudā yuktā svaṃ vapurdhārayiṣyasi || 31 ||
[Analyze grammar]

evamuktvā mahātejā gautamo duṣṭacāriṇīm |
imamāśramamutsṛjya siddhacāraṇasevite |
himavacchikhare ramye tapastepe mahātapāḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 47

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: