Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

aphalastu tataḥ śakro devānagnipurogamān |
abravīttrastavadanaḥ sarṣisaṃghān sacāraṇān || 1 ||
[Analyze grammar]

kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ |
krodhamutpādya hi mayā surakāryamidaṃ kṛtam || 2 ||
[Analyze grammar]

aphalo'smi kṛtastena krodhāt sā ca nirākṛtā |
śāpamokṣeṇa mahatā tapo'syāpahṛtaṃ mayā || 3 ||
[Analyze grammar]

tanmāṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ |
surasāhyakaraṃ sarve saphalaṃ kartumarhatha || 4 ||
[Analyze grammar]

śatakratorvacaḥ śrutvā devāḥ sāgnipurogamāḥ |
pitṛdevānupetyāhuḥ saha sarvairmarudgaṇaiḥ || 5 ||
[Analyze grammar]

ayaṃ meṣaḥ savṛṣaṇaḥ śakro hyavṛṣaṇaḥ kṛtaḥ |
meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata || 6 ||
[Analyze grammar]

aphalastu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati |
bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ || 7 ||
[Analyze grammar]

agnestu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ |
utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan || 8 ||
[Analyze grammar]

tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ |
aphalānbhuñjate meṣānphalaisteṣāmayojayan || 9 ||
[Analyze grammar]

indrastu meṣavṛṣaṇastadā prabhṛti rāghava |
gautamasya prabhāvena tapasaśca mahātmanaḥ || 10 ||
[Analyze grammar]

tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ |
tārayaināṃ mahābhāgāmahalyāṃ devarūpiṇīm || 11 ||
[Analyze grammar]

viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ |
viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha || 12 ||
[Analyze grammar]

dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām |
lokairapi samāgamya durnirīkṣyāṃ surāsuraiḥ || 13 ||
[Analyze grammar]

prayatnānnirmitāṃ dhātrā divyāṃ māyāmayīmiva |
dhūmenābhiparītāṅgīṃ pūrṇacandraprabhāmiva || 14 ||
[Analyze grammar]

satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhāmiva |
madhye'mbhaso durādharṣāṃ dīptāṃ sūryaprabhāmiva || 15 ||
[Analyze grammar]

sa hi gautamavākyena durnirīkṣyā babhūva ha |
trayāṇāmapi lokānāṃ yāvad rāmasya darśanam || 16 ||
[Analyze grammar]

rāghavau tu tatastasyāḥ pādau jagṛhatustadā |
smarantī gautamavacaḥ pratijagrāha sā ca tau || 17 ||
[Analyze grammar]

pādyamarghyaṃ tathātithyaṃ cakāra susamāhitā |
pratijagrāha kākutstho vidhidṛṣṭena karmaṇā || 18 ||
[Analyze grammar]

puṣpavṛṣṭirmahatyāsīddevadundubhinisvanaiḥ |
gandharvāpsarasāṃ cāpi mahānāsīt samāgamaḥ || 19 ||
[Analyze grammar]

sādhu sādhviti devāstāmahalyāṃ samapūjayan |
tapobalaviśuddhāṅgīṃ gautamasya vaśānugām || 20 ||
[Analyze grammar]

gautamo'pi mahātejā ahalyāsahitaḥ sukhī |
rāmaṃ saṃpūjya vidhivattapastepe mahātapāḥ || 21 ||
[Analyze grammar]

rāmo'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ |
sakāśādvidhivat prāpya jagāma mithilāṃ tataḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 48

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: