Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā |
sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt || 1 ||
[Analyze grammar]

mamāparādhādgarbho'yaṃ saptadhā viphalīkṛtaḥ |
nāparādho'sti deveśa tavātra balasūdana || 2 ||
[Analyze grammar]

priyaṃ tu kṛtamicchāmi mama garbhaviparyaye |
marutāṃ saptaṃ saptānāṃ sthānapālā bhavantvime || 3 ||
[Analyze grammar]

vātaskandhā ime sapta carantu divi putrakāḥ |
mārutā iti vikhyātā divyarūpā mamātmajāḥ || 4 ||
[Analyze grammar]

brahmalokaṃ caratveka indralokaṃ tathāparaḥ |
divi vāyuriti khyātastṛtīyo'pi mahāyaśāḥ || 5 ||
[Analyze grammar]

catvārastu suraśreṣṭha diśo vai tava śāsanāt |
saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ |
tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ || 6 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ |
uvāca prāñjalirvākyaṃ ditiṃ balaniṣūdanaḥ || 7 ||
[Analyze grammar]

sarvametad yathoktaṃ te bhaviṣyati na saṃśayaḥ |
vicariṣyanti bhadraṃ te devabhūtāstavātmajāḥ || 8 ||
[Analyze grammar]

evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane |
jagmatustridivaṃ rāma kṛtārthāviti naḥ śrutam || 9 ||
[Analyze grammar]

eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā |
ditiṃ yatra tapaḥ siddhāmevaṃ paricacāra saḥ || 10 ||
[Analyze grammar]

ikṣvākostu naravyāghra putraḥ paramadhārmikaḥ |
alambuṣāyāmutpanno viśāla iti viśrutaḥ || 11 ||
[Analyze grammar]

tena cāsīdiha sthāne viśāleti purī kṛtā || 12 ||
[Analyze grammar]

viśālasya suto rāma hemacandro mahābalaḥ |
sucandra iti vikhyāto hemacandrādanantaraḥ || 13 ||
[Analyze grammar]

sucandratanayo rāma dhūmrāśva iti viśrutaḥ |
dhūmrāśvatanayaścāpi sṛñjayaḥ samapadyata || 14 ||
[Analyze grammar]

sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān |
kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ || 15 ||
[Analyze grammar]

kuśāśvasya mahātejāḥ somadattaḥ pratāpavān |
somadattasya putrastu kākutstha iti viśrutaḥ || 16 ||
[Analyze grammar]

tasya putro mahātejāḥ saṃpratyeṣa purīmimām |
āvasatyamaraprakhyaḥ sumatirnāma durjayaḥ || 17 ||
[Analyze grammar]

ikṣvākostu prasādena sarve vaiśālikā nṛpāḥ |
dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ || 18 ||
[Analyze grammar]

ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam |
śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭumarhasi || 19 ||
[Analyze grammar]

sumatistu mahātejā viśvāmitramupāgatam |
śrutvā naravaraśreṣṭhaḥ pratyudgacchanmahāyaśāḥ || 20 ||
[Analyze grammar]

pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ |
prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitramathābravīt || 21 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi yasya me viṣayaṃ mune |
saṃprāpto darśanaṃ caiva nāsti dhanyataro mama || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 46

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: