Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
dvārakāyāśca māhātmyaṃ śṛṇu pautra mayoditam |
śṛṇvato gadataścāpi muktiḥ kṛṣṇādbhaveddhruvam || 1 ||
[Analyze grammar]

putreṇa lokāñjayati pautreṇānantyamaśnute |
atha putrasya pautreṇa nākamevādhirohati || 2 ||
[Analyze grammar]

yasya putraḥ śucirdakṣaḥ pūrve vayasi dhārmikaḥ |
viṣṇubhaktiṃ ca kurute taṃ putraṃ kavayo viduḥ || 3 ||
[Analyze grammar]

hemaśṛṃgaṃ raupyakhuraṃ savatsaṃ kāṃsyadohanam |
savastraṃ kapilānāṃ tu sahasraṃ ca dinedine || 4 ||
[Analyze grammar]

dattvā yatphalamāpnoti brāhmaṇe vedapārage |
tatphalaṃ snānamātreṇa gomatyāṃ madhubhiddine || 5 ||
[Analyze grammar]

yastvekaṃ bhojayedvipraṃ dvārakāyāṃ ca saṃsthitam |
subhikṣe bho dvijaśreṣṭhāḥ phalaṃ lakṣaguṇaṃ bhavet || 6 ||
[Analyze grammar]

phalaṃ lakṣaguṇaṃ proktaṃ durbhikṣe kṛṣṇasannidhau |
evaṃ dharmānusāreṇa dayādbhikṣāṃ tu bhikṣuke || 7 ||
[Analyze grammar]

api naḥ sa kule kaścidbhaviṣyati narottamaḥ |
yo yatīno kalau prāpte pitṝnuddiśya dāsyati || 8 ||
[Analyze grammar]

dvārakāyāṃ viśe ṣeṇa satkṛtya kṛṣṇasannidhau |
annadānaṃ yatīnāṃ tu kaupīnācchādanāni ca || 9 ||
[Analyze grammar]

nātmanaḥ kratubhiḥ sviṣṭairnāsti tīrthaiḥ prayojanam |
yatra vā tatra vā kāryyaṃ yatīnāṃ prīṇanaṃ sadā || 10 ||
[Analyze grammar]

śvapacādayo'pi te dhanyā ye gatā dvārakāṃ purīm |
prāpya bhāgavatānye vai pitṝnuddiśya putrakāḥ || 11 ||
[Analyze grammar]

bhaktyā saṃpūjayiṣyaṃti vastrairdānaiśca bhūribhiḥ || 12 ||
[Analyze grammar]

gayāpiṃḍena nāsmākaṃ tṛptirbhavati tādṛśī |
yādṛśī viṣṇubhaktānāṃ satkāreṇopa jāyate || 13 ||
[Analyze grammar]

vaiśākhe ye kariṣyaṃti dvādaśīṃ kṛṣṇasannidhau |
kṛṣṇaṃ saṃpūjayantaśca rātrau kurvaṃti jāgaram || 14 ||
[Analyze grammar]

māhātmyaṃ paṭhanīyaṃ tu dvārakāsaṃbhavaṃ śubham |
kṛṣṇasya bālacaritaṃ bālakṛṣṇādidarśanam || 15 ||
[Analyze grammar]

krīḍanaṃ gokulasyaiva krīḍā gopījanasya ca |
kṛṣṇāvatārakarmāṇi śrotavyāni punaḥpunaḥ || 16 ||
[Analyze grammar]

rukmaśṛṃgīṃ raupyakhurīṃ muktālāṃgūlabhūṣitām |
savatsāṃ brāhmaṇe dattvā homārthaṃ cāhitāgnaye || 17 ||
[Analyze grammar]

nimiṣasparśanāṃśena phalaṃ kṛṣṇasya jāgare |
yatkiṃcitkurute pāpaṃ koṭijanmasu mānavaḥ |
kṛṣṇasya jāgare rātrau dahate nātra saṃśayaḥ || 18 ||
[Analyze grammar]

paṭhedbhāgavataṃ rātrau purāṇaṃ dayitaṃ hareḥ |
yāvatsūryyakṛtā'loko yāvaccandrakṛtā niśā || 19 ||
[Analyze grammar]

yāvatsasāgarā pṛthvī yāvacca kulaparvatāḥ |
tāvatkālaṃ vasetsvarge nānyathā mama bhāṣitam || 20 ||
[Analyze grammar]

āsphoṭayaṃti pitaraḥ praharṣaṃti pitāmahāḥ |
evaṃ taṃ svasutaṃ dṛṣṭvā śṛṇvānaṃ kṛṣṇasaṃbhavam || 21 ||
[Analyze grammar]

dvārakāyāśca māhātmyaṃ yatra no jāgare paṭhet |
tanmlecchasadṛśaṃ sthānamapavitraṃ parityajet || 22 ||
[Analyze grammar]

śāligrāmaśilā naiva yatra bhāgavatā na hi |
tyajettīrthaṃ mahāpuṇyaṃ puṇyamāyatanaṃ tyajet || 23 ||
[Analyze grammar]

tyajedguhyaṃ tathā'raṇyaṃ yatra na dvādaśīvratam || 24 ||
[Analyze grammar]

sudeśo'pi bhavenniṃdyo yatra no vaiṣṇavā vratam |
kudeśo'pi bhavetpuṇyo yatra bhāgavatāḥ kalau || 25 ||
[Analyze grammar]

saṃkīrṇayonayaḥ pūtā ye bhaktā madhusūdane |
mlecchatulyāḥ kulīnāste ye na bhaktā janārdane || 26 ||
[Analyze grammar]

rathārūḍhaṃ prakurvaṃti ye kṛṣṇaṃ madhumādhave |
muktiṃ prayāṃti te sarve kulakoṭisamanvitāḥ || 27 ||
[Analyze grammar]

devakīnandanasyārthe rathaṃ kārāpayanti ye |
kalpāṃtaṃ viṣṇuloke te vasanti pitṛbhiḥ saha || 28 ||
[Analyze grammar]

dvārakāyāstu māhātmyaṃ śrāvayedyaḥ kalau nṛṇām |
bhāvamutpādayedyo vai labhetkratuśataṃphalam || 29 ||
[Analyze grammar]

yo nārcayati pāpiṣṭho devamanyatra gacchati |
koṭijanmārjitaṃ puṇyaṃ harate rukmiṇīpatiḥ || 30 ||
[Analyze grammar]

śaṃkhoddhārasamudbhūtāṃ nityaṃ dehe bibhartti hi |
mṛttikāṃ daityarājendra śṛṇu vakṣyāmi yatphalam || 31 ||
[Analyze grammar]

yo dadāti yatīnāṃ ca vaiṣṇavānāṃ prayacchati |
svarṇabhāraśataṃ puṇḍraṃ nityaṃ prāpnoti mānavaḥ || 32 ||
[Analyze grammar]

gṛhe yasya sadā tiṣṭhecchaṃkhoddhārasya mṛttikā |
nitya kriyākṛtaṃpuṇyaṃ labhetkoṭiguṇaṃ bale || 33 ||
[Analyze grammar]

yasya puṇḍraṃ lalāṭe tu gopīcaṃdanasaṃjñakam |
na jahāti gṛhaṃ tasya lakṣmīḥ kṛṣṇapriyā dvijāḥ || 34 ||
[Analyze grammar]

na graho bādhate tasya norago na ca rākṣasaḥ |
piśācā na ca kūṣmāṃḍā na ca pretā na jaṃbhakāḥ || 35 ||
[Analyze grammar]

nāgnicaurabhayaṃ tasya darīṇāṃ caiva bandhanam |
vidyudulkābhayaṃ caiva na cotpātasamudbhavam || 36 ||
[Analyze grammar]

nāriṣṭaṃ nāpaśakunaṃ durnimittādikaṃ ca yat |
satkṛte viṣṇubhakte ca śāligrāmaśilārcane || 37 ||
[Analyze grammar]

pīte pādodake viprā naivedyasyāpi bhakṣaṇe |
tulasīsannidhau viṣṇorvilayāvasare kṛte || 38 ||
[Analyze grammar]

purā devena kathitaṃ śṛṇu pātraṃ vadāmyaham |
priyā bhāgavatā yeṣāṃ teṣāṃ dāso'smyahaṃ sadā || 39 ||
[Analyze grammar]

vihāya mathurāṃ kāśīmavantīṃ sarvapāpahām |
māyāṃ kāṃcīmayodhyāṃ ca saṃprāpte ca kalau yuge || 40 ||
[Analyze grammar]

vasāmyahaṃ dvārakāyāṃ sarvasenāsamāvṛtaḥ |
tīrthavratairyajñadānai rudrādyairmunicāraṇaiḥ || 41 ||
[Analyze grammar]

śraddhātyāgena bhaktyā vā yastoṣayitumicchati |
gatvā dvāravatīṃ ramyāṃ draṣṭavyo'haṃ kalau yuge || 42 ||
[Analyze grammar]

trailokye yāni tīrthāni mayā śuddhāni bhūriśaḥ || |
vinyastāni ca gomatyāṃ cakratīrthe'tipāvane || 43 ||
[Analyze grammar]

dinenaikena gomatyāṃ cakratīrthe kalau yuge |
trailokyasaṃbhavaistīrthaiḥ snāto bhavati mānavaḥ || 44 ||
[Analyze grammar]

koṭipāpavinirmukto matsamaṃ vasate naraḥ |
mama loke na saṃdehaḥ kulakoṭisamanvitaḥ || 45 ||
[Analyze grammar]

nāparādhakṛtaiḥ pāpairliptaḥ syādu tkaṭaiḥ kṛtaiḥ |
śatajanmāyutānīha lakṣmīrna cyavate gṛhāt || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye gomatītīragata dvārakācakratīrthayorjāgarādimāhātmyavarṇanaṃnāmāṣṭātriṃśattamo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: