Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
jayā ca vijayā caiva jayaṃtī pāpanāśinī |
unmīlinī vaṃjulī ca trispṛśā pakṣavarddhinī || 1 ||
[Analyze grammar]

puṇyaṃ sarvapurāṇānāṃ te labhaṃte dinedine |
pakvānnaṃ ye prakurvaṃti havirddhānyasamudbhavam || 2 ||
[Analyze grammar]

jāgare padmanābhasya ghṛtenaiva supācitam |
vartidvayasamāyuktaṃ dīpaṃ ghṛtasamanvitam || 3 ||
[Analyze grammar]

yaḥ kuryyājjāgare viṣṇoḥ śāligrāmaśilāgrataḥ |
śālagrāmaśilāgre tu ye prakurvaṃti jāgaram || 4 ||
[Analyze grammar]

kurvaṃti nṛtyavādye ca lokānāṃ raṃjanāya ca |
saṃchādayaṃti kusumaiḥ śāligrāmaśilāṃ ca ye || 5 ||
[Analyze grammar]

cakrāṃkitāṃ viśeṣeṇa pratimāṃ vaiṣṇavīṃ dvijāḥ |
caṃdanaṃ ca sakarpūraṃ kṛṣṇāgurusamanvitam || 6 ||
[Analyze grammar]

yuktaṃ mṛgamadenāpi yaḥ karoti vilepanam |
dvādaśyāṃ devadevasya rātrau jāgaraṇe sadā || 7 ||
[Analyze grammar]

tasya puṇyaṃ pravakṣyāmi saṃkṣepeṇa ca vo'grataḥ |
tatphalaṃ koṭitīrthe tu ujjayinyāṃ mahālaye || 8 ||
[Analyze grammar]

vārāṇasyāṃ kurukṣetre mathurāyāṃ tripuṣkare |
ayodhyāyāṃ prayāge ca tīrthe sāgarasaṃgame || 9 ||
[Analyze grammar]

sarvapuṇyeṣu tīrtheṣu devatāyataneṣu ca |
kṛtairyajñāyutaistatra vratadānaiśca puṣkalaiḥ || 10 ||
[Analyze grammar]

vedairadhītairyatpuṇyaṃ purāṇaiścāvagāhitaiḥ |
tapobhiścaritaiḥ puṇyaṃ samyagāśrama pālanaiḥ || 11 ||
[Analyze grammar]

yatphalaṃ munibhiḥ proktaṃ vedavyāsena putraka |
tatphalaṃ jāgare viṣṇoḥ pakṣayoḥ śuklakṛṣṇayoḥ || 12 ||
[Analyze grammar]

haimavatyai purā proktaṃ kailāse śūlapāṇinā |
nāradāya purā proktaṃ brahmaṇā matsamīpataḥ || 13 ||
[Analyze grammar]

aruṇena vajrahastāya kathitaṃ pṛcchate purā |
dvādaśījāgarasyoktaṃ phalaṃ viprā mayā ca vaḥ |
tatkurudhvaṃ dvijā yūyaṃ jāgaraṃ viṣṇuvāsare || 14 ||
[Analyze grammar]

sūta uvāca |
ityuktvā brāhmaṇānprāha baliṃ pautraṃ svakaṃ tataḥ |
tvamapi śraddhayā pautra kuru jāgaraṇaṃ hareḥ || 15 ||
[Analyze grammar]

dvārakā manasā dhyātā pāpaṃ varṣaśatānvitam |
kīrtanācchatajanmotthaṃ dahate nātra saṃśayaḥ || 16 ||
[Analyze grammar]

pāpaṃ janmasahasrotthaṃ padamātreṇa gacchatām |
dvārakā harate nūnaṃ muktiḥ kṛṣṇasya darśanāt || 17 ||
[Analyze grammar]

na śaknoti yadā gaṃtuṃ dvārakāṃ caiva mānavaḥ |
māhātmyaṃ paṭhanīyaṃ tu dvārakāsaṃbhavaṃ gṛhe || 18 ||
[Analyze grammar]

dātavyaṃ vaiṣṇavānāṃ tu śrotavyaṃ bhaktibhāvataḥ |
dvādaśyāṃ ca viśeṣeṇa paṭhanīyaṃ tu jāgare || 19 ||
[Analyze grammar]

dvārakā saṃbhavaṃ puṇyaṃ sa saṃprāpnoti mānavaḥ |
prasādādvāsudevasya satyaṃsatyaṃ ca bhāṣitam || 20 ||
[Analyze grammar]

gṛhe saṃtiṣṭhate nityaṃ mathurā dvārakā tathā |
avaṃtī ca tathā māyā prayāgaṃ kurujāṃgalam || 21 ||
[Analyze grammar]

tripuṣkaraṃ naimiṣaṃ ca gaṃgādvāraṃ ca saukaram |
caṃdreśaṃ caiva kedāraṃ tathā rudramahālayam || 22 ||
[Analyze grammar]

vastrāpathaṃ mahādevaṃ mahākālaṃ tathaiva ca |
bhūteśvaraṃ bhasmagātraṃ somanāthamumāpatim || 23 ||
[Analyze grammar]

koṭiliṃgaṃ trinetraṃ ca devaṃ bhṛguvanecaram |
dīpeśvaraṃ mahānādaṃ devaṃ caivācaleśvaram || 24 ||
[Analyze grammar]

brahmādayaḥ suragaṇā gṛhe tiṣṭhaṃti sarvadā |
pitaro nāgagaṃdharvā munayaḥ siddhacāraṇāḥ || 25 ||
[Analyze grammar]

tīrthāni yāni kāni syuraśvamedhādayo makhāḥ |
kṛṣṇajanmāṣṭamīṃ pautra yaḥ karoti viśeṣataḥ || 26 ||
[Analyze grammar]

yathā bhāgavataṃ śāstraṃ tathā bhāgavato naraḥ |
ubhayoraṃtaraṃ nāsti haraharyostathaiva ca || 27 ||
[Analyze grammar]

nīlīkṣetraṃ tu yo yāti mūlakaṃ bhakṣayettu yaḥ |
naivāsti narakoddhāraṃ kalpakoṭiśatairapi || 28 ||
[Analyze grammar]

nīlīkarma tu yaḥ kuryyādbrāhmaṇo lobhamohitaḥ |
nāpnoti sukṛtaṃ kiṃcitkuryyādvā rasavikrayam || 29 ||
[Analyze grammar]

prasīdati na viśvātmā vaiṣṇave cāpamānite |
aśvatthaṃ chedayedyo vai ekaikasmiṃśca parvaṇi || 30 ||
[Analyze grammar]

manvaṃtarāṇi tāvaṃti raurave vasatirbhavet |
ariṣṭakāṣṭhairdaityeṃdra kāryyaṃ yaḥ kurute kvacit |
na pūjāmarghadānaṃ ca tasya gṛhṇāti bhāskaraḥ || 31 ||
[Analyze grammar]

chedāpakasya cārke tu cchedakasya ca daityaja |
śataṃ janmāni dāridyaṃ jāyate ca sarogatā || 32 ||
[Analyze grammar]

ropayetpālayedyo vai sūryyavṛkṣaṃ narottamaḥ |
saptakalpaṃ vasetso'tra samīpe bhāskarasya hi || 33 ||
[Analyze grammar]

ropitairdevavṛkṣaistu yatphalaṃ lakṣakoṭibhiḥ |
nyagrodhavṛkṣeṇaikena ropitena phalaṃ hi tat || 34 ||
[Analyze grammar]

dhātrīdrume'pyevameva phalaṃ bhavati ropite |
tulasīropaṇe caiva adhikaṃ cāpi suvrata |
amaratvaṃ ca te yāṃti nātra kāryyā vicāraṇā || 35 ||
[Analyze grammar]

dvārakāṃ kalikāle tu prātarutthāya kīrtayet |
sa sarvapāpanirmuktaḥ svargaṃ yāti na saṃśayaḥ || 36 ||
[Analyze grammar]

rohiṇīsahitā ye na dvādaśī samupoṣitā |
mahāpātakasaṃyuktaḥ kalpāṃte nākamāpnuyāt || 37 ||
[Analyze grammar]

vāsaraḥ ko vinā sūryyaṃ vinā somena kā niśā |
vinā vṛkṣeṇa ko grāmo dvādaśī kiṃ vrataṃ vinā || 38 ||
[Analyze grammar]

gṛhaṃ ca narakaṃ tasya yamadaṇḍaṃ dvitīyakam |
na yatra paṭhate nityaṃ viṣṇornāmasahasrakam || 39 ||
[Analyze grammar]

narakaṃ ca bhavettasya dvitīyaṃ yamaśāsanam |
naiva bhāgavataṃ yatra purāṇaṃ gīyate kalau |
andhakūpeṣu kṣipyaṃte jvaliteṣu hutāśane || 40 ||
[Analyze grammar]

dviṣaṃti ye bhāgavataṃ na kurvaṃti dinaṃ hareḥ |
yamadūtaiśca nīyante tathā bhūmau bhavaṃti te || 41 ||
[Analyze grammar]

vācyamānaṃ na śṛṇvaṃti hareścaritamuttamam |
karapatraiśca pīḍyaṃte sutīvrairyama śāsanāt || 42 ||
[Analyze grammar]

nindāṃ kurvaṃti ye pāpā vaiṣṇavānāṃ mahātmanām |
teṣāṃ nirayapātastu yāvadābhūtasaṃplavam || 43 ||
[Analyze grammar]

gokoṭitīrthādadhikaṃ snānaṃ tatrādhikaṃ bhavet |
ye paśyaṃti mahāpuṇyā gopīcaṃdanamṛttikām |
gaṃgāsnānaphalaṃ teṣāṃ jāyate nātra saṃśayaḥ || 44 ||
[Analyze grammar]

vaiṣṇavānāṃ prayacchaṃti gopīcaṃ danamṛttikām |
yeṣāṃ lalāṭe tilakaḥ gopīcaṃdanasaṃbhavam || 45 ||
[Analyze grammar]

gopīcaṃdanapuṃḍreṇa dvādaśyāṃ jāgare kṛte |
viṣṇornāmasahasrasya pāṭhena muktimāpnuyāt || 46 ||
[Analyze grammar]

ye nityaṃ prātarutthāya vaiṣṇavānāṃ tu kīrtanam |
gomatīsmaraṇaṃ kuryuḥ kṛṣṇatulyā na saṃśayaḥ || 47 ||
[Analyze grammar]

ye nityaṃ prātarutthāya dvāraketi vadaṃti ca |
tīrthakoṭibhavaṃ puṇyaṃ labhaṃte ca dinedine || 48 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye dvādaśīvratādimāhātmyavarṇanaṃnāmaikonacatvāriṃśattamo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: