Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca ||||
divyasvaprabhayā dhvāṃtaṃ bhūtānāṃ nāśayansadā |
janayanparamānaṃdaṃ bhaktānāṃ ca bhayāpahaḥ || 1 ||
[Analyze grammar]

patākābhirdhvajasthābhirdvārakājayavarddhanaḥ |
divyapuṇyaprakāśena rājate girirāḍiva || 2 ||
[Analyze grammar]

dṛṣṭvā'layaṃ tadā viṣṇostadāyudhavibhūṣitam |
vihāya pāduke cchatraṃ daṇḍavatpatitā bhuvi || 3 ||
[Analyze grammar]

bhūmisaṃluṭhanaṃ teṣāṃ tīrthānāmadbhutaṃ mahat |
abhavadvipra śārdūlāḥ kṣetrādīnāṃ ca sarvaśaḥ || 4 ||
[Analyze grammar]

vārāṇasī kurukṣetraṃ prayāgo jāhnavī tathā |
yamunā narmadā puṇyā puṇyā prācī sarasvatī || 5 ||
[Analyze grammar]

godāvarī mahāpuṇyā gayā tisrastu maṃgalāḥ |
śāligrāmaṃ mahākṣetraṃ puṇyā cakranadī śubhā || 6 ||
[Analyze grammar]

payoṣṇī tapatī kṛṣṇā kāveryyādyāḥ supuṇyadāḥ |
puṣkarādīni tīrthāni sāgarāḥ parvatottamāḥ || 7 ||
[Analyze grammar]

ayodhyā mathurā māyā avaṃtyādyāśca muktidāḥ |
śrīraṃgākhyamanaṃtaṃ ca prabhāsaṃ ca viśeṣataḥ || 8 ||
[Analyze grammar]

puruṣottamaṃ mahākṣetramaraṇyānyādayaḥ śubhāḥ |
trailokye varttamānāni sarvatīrthāni sarvaśaḥ || 9 ||
[Analyze grammar]

dṛṣṭvā kṛṣṇālayaṃ puṇyaṃ muhurmuhuḥ praharṣitāḥ |
jaya śabdairnamaḥśabdairgarjaṃto harināmabhiḥ || 10 ||
[Analyze grammar]

ānaṃdāśrūṇi muṃcaṃtaḥ premṇā gadgadayā girā |
stuvaṃti munayaḥ sarve tīrthādīni ca sarvaśaḥ || 11 ||
[Analyze grammar]

atha saṃstuvatāṃ teṣāmanyonyaṃ muditātmanām |
vīkṣya vaktrāṇi sarveṣāṃ maharṣirnārado'bravīt || 12 ||
[Analyze grammar]

śrīnārada uvāca |
rāśayaḥ puṇya puṃjānāṃ kṛtā yuṣmābhiruttamāḥ |
tajjanmanā sahasraistu yaddṛṣṭaṃ kṛṣṇamaṃdiram || 13 ||
[Analyze grammar]

darśanaṃ kṛṣṇadevasya dvārakāgamane matiḥ |
dṛḍhabhaktirmahāviṣṇornālpasya tapasaḥ phalam || 14 ||
[Analyze grammar]

dhanyā vai pūrvajāsteṣāṃ vaṃśajāḥ kṛṣṇadarśanaṃ |
sotsavā dvārakāṃ yāṃti paśyaṃti ca haripriyām || 19 ||
[Analyze grammar]

dhanyeyaṃ gautamī gaṃgā gautamo'yaṃ mahātapāḥ |
yatprasādena sarveṣāṃ kalyāṇaṃ samupasthitam || 16 ||
[Analyze grammar]

yajñādhyayanadānānāṃ tapovratasamādhinām |
saṃprāptaphalamasmābhiryuṣmābhiḥ sarvatīrthakāḥ || 17 ||
[Analyze grammar]

yūyaṃ sarvāṇi tīrthāni kṣetrāṇi caiva kṛtsnaśaḥ |
kṛṣṇājñayā sarvakālaṃ tiṣṭhadhvaṃ sarvadaivataiḥ || 18 ||
[Analyze grammar]

vasaṃti ye'tra te dhanyā ekāhamapi pāvanāḥ |
paśyaṃtu sumahābhāgā godāvaryyatra jāhnavī || 19 ||
[Analyze grammar]

iyaṃ ca śobhate puṇyā dvārakā kṛṣṇa vallabhā |
prapaśyaṃtu mahābhāgāstathā vārāṇasīṃ śubhām || 20 ||
[Analyze grammar]

kṣetrāṇi kurumukhyāni paśyaṃtu dvārakāṃ prabhoḥ |
tādṛśī mathurā kāśī māyā'dhyodhyā ca rājate || 21 ||
[Analyze grammar]

avantī na ca kāṃcī ca kṣetraṃ ca puruṣottamam |
sūryoparāgakāle'pi kurukṣetraṃ na rājate || 22 ||
[Analyze grammar]

īdṛśaṃ na gayātīrthaṃ yādṛgetatprakāśate || 23 ||
[Analyze grammar]

grahanakṣatratārāṇāṃ yathā sūryyo virājate |
sakṣetratīrtharājānāṃ dvārakārko virājate || 24 ||
[Analyze grammar]

prahlāda uvāca |
niśamya nāradenoktaṃ prahṛṣṭāśca tathā dvijāḥ |
kṣetrāṇi sarvatīrthāni puraskṛtya ca gautamam || 25 ||
[Analyze grammar]

vihāya gautamīṃ tatra prayayurhyagratogrataḥ |
prahṛṣṭā gautamī tatra praṇamya tvaritā yayau || 26 ||
[Analyze grammar]

gītavādyaiśca nṛtyaiśca patākābhiḥ samaṃtataḥ |
prayayuḥ stotrapāṭhaiśca sarve te dvārakāśraye || 27 ||
[Analyze grammar]

sa tīrthānyagrataḥ kṛtvā madhye kṛtvā tu śobhanam |
prayāgaṃ tīrtharājaṃ ca prahṛṣṭaṃ kṣetradarśanāt || 28 ||
[Analyze grammar]

tataḥ paścātsaritsnānaṃ cakāra ṛṣisattamaḥ |
jāhnavī gautamī revā yamunāprāksarasvatī || 29 ||
[Analyze grammar]

sarayūrgaṃḍakī tāpī payoṣṇī yamunā tathā |
kṛṣṇā bhīmarathī gaṃgā kāverī cāghanāśinī || 30 ||
[Analyze grammar]

maṃdākinī mahāpuṇyā puṇyā bhogavatī nadī |
vrajaṃti yugapatsarvāḥ paśyaṃtyo dvārakāṃ purīm || 31 ||
[Analyze grammar]

tataste sāgarāḥ sapta svaiḥsvaistīrthaiḥ samanvitāḥ |
tataḥ paścādaraṇyānyāśramaiḥ puṇyaiyutāni ca || 32 ||
[Analyze grammar]

tatastu parvatā ramyā mervādyāstu suśobhanāḥ |
nṛtyaṃto gāyamānāśca stavādyaistu maharṣibhiḥ || 33 ||
[Analyze grammar]

tataśca ṛṣayo devāḥ samaṃtāddhṛṣṭamānasāḥ |
gāyaṃto nṛtyamānāśca garjaṃto harināmabhiḥ || 34 ||
[Analyze grammar]

vāditraninadairuccairjayaśabdaiḥ praharṣitāḥ |
prāptāste gomatītīraṃ sarvayajñasamanvitāḥ |
vavaṃdire mahāpuṇyāḥ sarve te hṛṣṭamānasāḥ || 35 ||
[Analyze grammar]

śrīnārada uvāca |
he bhāgīrathi he reve yamune śṛṇu gautami |
śreṣṭhā śrīgomatīdevī vikhyātā bhuvanatraye || 36 ||
[Analyze grammar]

yasyāḥ sakṛjjalasnānaṃ sparddhate brahmavidyayā |
tena vai gomatī seyaṃ sarvatīrthottamottamā |
brahmajñānena mucyaṃte prayāgamaraṇena vā |
snānamātreṇa gomatyāṃ mucyate pūrvajaiḥ saha || 37 ||
[Analyze grammar]

prahlāda uvāca |
niśamya tāni tīrthāni māhātmyaṃ mahadadbhutam |
gomatyāḥ śraddhayā snātvā utsavairagrato yayuḥ || 38 ||
[Analyze grammar]

tataḥ kṣetrāṇi tīrthāni saritaḥ sāgarādayaḥ |
dadṛśurdvārakāṃ ramyāmāgatā dvāramaṇḍape || 39 ||
[Analyze grammar]

sthitāṃ siṃhāsane divye maṇikāṃcanabhūṣite |
sundarāṃ śukla varṇāṃ ca rudrādityasamaprabhām || 40 ||
[Analyze grammar]

divyavastrāṃ sugaṃdhāḍhyāṃ ratnābharaṇabhūṣitām |
kirīṭakuṇḍalairdivyaiḥ śobhitāṃ kaṃkaṇādibhiḥ || 41 ||
[Analyze grammar]

varadābhayahastāṃ ca śaṃkhacakragadāyudhām |
śvetātapatraśobhāḍhyāṃ cāmaravyajanādibhiḥ || 42 ||
[Analyze grammar]

saṃstavaiḥ stūyamānāṃ ca gītavādyādiharṣitām |
mahāsiṃhāsanasthāṃ tu dṛṣṭvā dvāravatīṃ purīm |
praṇemuryugapatsarve sarvāṇi ca subhaktitaḥ || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye mūrtimatīdvāravatīdarśanavarṇanaṃnāmaikatriṃśattamo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: