Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
nāradastvagrato gatvā praṇamyātha haripriyām |
uvāca lalitāṃ vācaṃ harṣayandvārakāṃ purīm || 1 ||
[Analyze grammar]

śrīnārada uvāca |
paśyapaśya mahābhāge sarve prāptāḥ suśobhane |
tīrthakṣetrāṇi devāśca ṛṣayaścaiva kṛtsnaśaḥ || 2 ||
[Analyze grammar]

paśyemaṃ purataḥ prāptaṃ prayāgaṃ tīrthakaiḥ saha |
dvārake tava pādābje luṇṭhaṃte śraddhayādbhutam || 3 ||
[Analyze grammar]

idaṃ tu puṣkaraṃ tīrthaṃ namati śraddhayā śubhe |
iyaṃ tu gautamī puṇyā sarvatīrthasamāśrayā || 4 ||
[Analyze grammar]

siṃhasthe ca gurau bhadre saṃprāptā saubhagaṃ mahat |
kintu durjanasaṃsargāddagdhā pāpāgninā bhṛśam || 5 ||
[Analyze grammar]

tatropāyamabhijñāya ṛṣīṇāṃ śṛṇvatāṃ tadā |
śrutvā karṇe mahacchabdaṃ saṃprāpteyaṃ tavāṃtikam || 6 ||
[Analyze grammar]

namaskaroti devi tvāṃ dvārake gautamī śubhā |
paśyapaśya mahāpuṇyā iyaṃ bhāgīrathī śubhā || 7 ||
[Analyze grammar]

namaskaroti te pādau saṃhṛṣṭā ca punaḥpunaḥ |
paśyemāṃ narmadāṃ ramyāṃ praṇatāṃ tava pādayoḥ || 8 ||
[Analyze grammar]

yamunā candrabhāgeyamiyaṃ prācīsarasvatī |
sarayūrgaṃḍakī prāptā gomatī pūrvavāhinī || 9 ||
[Analyze grammar]

śoṇaḥ sindhunadī caitā anyāśca saritāṃ varāḥ |
kṛṣṇā bhīmarathī puṇyā kāveryyādyāḥ saridvarāḥ || 10 ||
[Analyze grammar]

sītācakṣurnadī bhadrā namaṃtyetāḥ padāṃbujam |
dvārake tā mahāpuṇyāḥ saptadvīpodbhavāḥ parāḥ || 11 ||
[Analyze grammar]

mandākinī mahāpuṇyā bhogavatyādisaṃyutā |
paśyāścaryamidaṃ bhadre vārāṇasī vimuktidā || 12 ||
[Analyze grammar]

bhaktyā te ca padāṃbhojaṃ śirasyādhāya vartate |
kurukṣetraṃ mahāpuṇyaṃ namati tvāmaharniśam || 13 ||
[Analyze grammar]

dvārake mathurāṃ paśya praṇatāṃ tava pādayoḥ |
ayodhyā'vaṃtikāmāyāstā namaṃti padāṃbujam || 14 ||
[Analyze grammar]

kāṃcī gayā viśālā ca virajā luṭhati kṣitau |
śāligrāmaṃ mahākṣetraṃ patitaṃ tava pādayoḥ |
virājate prabhāsaṃ ca kṣetraṃ ca puruṣottamam || 15 ||
[Analyze grammar]

bhārgavādīni cānyāni sarvakṣetrāṇi sundari |
dvārake praṇamaṃti tvāṃ bhaktyotthāya punaḥpunaḥ || 16 ||
[Analyze grammar]

paśyemānsāgarānsapta patitastāṃba pādayoḥ |
paśyāraṇyāni sarvāṇi naimiṣaṃ praṇataṃ puraḥ || 17 ||
[Analyze grammar]

dhanuṣkaṃ ca daśāraṇyaṃ daṃḍakāraṇyamarbudam |
nārāyaṇāśramaṃ paśya dvārake praṇataṃ tathā || 18 ||
[Analyze grammar]

ayaṃ meruśca kailāso mandarādyāḥ sahasraśaḥ |
himādrirviṃdhyaśailaśca śrīśailādyāḥ praharṣitāḥ |
ete hyṛṣigaṇāḥ sarve namaṃtisma punaḥpunaḥ || 19 ||
[Analyze grammar]

gaṃgādyāḥ sāgarāḥ śailā nṛtyaṃti puratastava |
ṛṣidevagaṇāḥ sarve sarve garjaṃti nāmabhiḥ || 20 ||
[Analyze grammar]

śrīprahlāda uvāca |
ityevaṃ vadatastasya dvārakā hṛṣṭamānasā |
nṛtyato muditānvīkṣya sarvānpremṇābhinaṃdya ca |
uvāca lalitā vācaṃ gautamīṃ spṛśya pāṇinā || 21 ||
[Analyze grammar]

bhāgīrathīprayāgādīnkṣetrādīnatha sarvaśaḥ |
dvārakā madhurālāpaiḥ sarvānānaṃdayattadā || 22 ||
[Analyze grammar]

athāścaryamabhūttatra sarvānaṃdavivarddhanam |
atha tāvattadā'kāśe gītavādyajayasvanāḥ || 23 ||
[Analyze grammar]

garjanāni supuṇyāni hariśabdaiḥ pṛthakpṛthak |
apaśyanvai tadā sarve brahmādyā devanāyakāḥ || 24 ||
[Analyze grammar]

maheśaḥ svagaṇaiḥ sārddhaṃ bhavānyā samadṛśyata |
indrastu tridaśaiḥ sārddhaṃ yakṣagandharvakinnaraiḥ || 25 ||
[Analyze grammar]

marudbhirlokapālaiścā nṛtyamānāḥ praharṣitāḥ |
siddhavidyādharāḥ sarve vasvādityāśca sagrahāḥ || 26 ||
[Analyze grammar]

bhṛgvādyāḥ sanakādyāśca nṛtyamānāḥ praharṣitāḥ |
brahmāṇaṃ ca namaskṛtya saptasvargasthitāḥ surāḥ || 27 ||
[Analyze grammar]

ūcuste dvārakāṃ dṛṣṭvā brahmeśānādayastadā |
harṣavihvalitātmāno vīkṣyā'nyonyaṃ ca vismitāḥ || 28 ||
[Analyze grammar]

devā ūcuḥ |
seyaṃ vai dvārakā devī vahate yatra gomatī |
yatrā'ste bhagavānkṛṣṇaḥ seyaṃ puṇyā virājate || 29 ||
[Analyze grammar]

sarvakṣetrottamā yā ca sarvatīrthottamottamā |
svargādapyadhikā bhūmau dvārakeyaṃ prakāśate || 30 ||
[Analyze grammar]

etadvai cakratīrthaṃ ca yacchilā cakra cihnitā |
muktidā pāpināṃ loke mlecchadeśe'pi pūjitā || 31 ||
[Analyze grammar]

prahlāda uvāca |
brahmādīnāgatāndṛṣṭvā vismitā nāradādayaḥ |
kṣetrāṇi tīrthamukhyāni vismitāni saridvarāḥ |
praṇemuryugapatsarve sarvāḥ sarvāṇi sarvaśaḥ || 32 ||
[Analyze grammar]

brahmādīnāṃ ca tīrthānāṃ dṛṣṭvā yātrāṃ manoharām |
dvārakāṃ prati viprendrā vismitā dvārakaukasaḥ || 33 ||
[Analyze grammar]

dṛṣṭvā devagaṇāḥ sarve dvārakāṃ prati maṃdire |
gītavādyādi nirghoṣairnṛtyamānāḥ praharṣitāḥ || 34 ||
[Analyze grammar]

vadanto jayaśabdāṃśca seyaṃ kṛṣṇapriyeti ca |
dṛṣṭvā brahmamaheśānau dvārakāṃ prītamānasau || 35 ||
[Analyze grammar]

tyaktvā ca vāhane śreṣṭhe daṇḍavatpatitau bhuvi |
ūcatuśca tadā devau dvārakāṃ prati harṣitau || 36 ||
[Analyze grammar]

śreṣṭhā tvamamba sarvebhyo'smadādibhyo'pi sarvataḥ |
yatastvāṃ na tyajetsākṣādbhagavānviṣṇuravyayaḥ || 37 ||
[Analyze grammar]

ato darśaya deveśaṃ kṛṣṇaṃ kaṃsavināśanam |
yaddarśanānmahāsiddhiḥ sarveṣāṃ ca bhaviṣyati || 38 ||
[Analyze grammar]

prahlāda uvāca |
ityuktvā prayayau devī tīrthakṣetrādisaṃyutā |
brahmeśānau puraskṛtya hṛṣṭau dṛṣṭvā mahotsavān || 39 ||
[Analyze grammar]

gītavādyapatākaiśca divyopāyanapāṇibhiḥ |
prāpyovāca tato devāndvārakā harṣavihvalā || 40 ||
[Analyze grammar]

paśyatāṃ paśyatāṃ devāḥ so'yaṃ vai dvārakeśvaraḥ |
prāpya saṃdarśanaṃ yasya muktānāṃ yatphalaṃ bhavet |
na vidyate sahasreṣu brahmāṃḍeṣu ca yatphalam || 41 ||
[Analyze grammar]

tato devagaṇāḥ sarve kṣetratīrthādisaṃyutāḥ |
paścimābhimukhaṃ dṛṣṭvā kṛṣṇaṃ kleśavināśanam |
praṇemuryugapatsarve prahṛṣṭāḥ samupāgatāḥ || 42 ||
[Analyze grammar]

gītavādyapraghoṣaiśca nṛtyamānāḥ samaṃtataḥ |
jayaśabdaṃ namaḥśabdaṃ garjaṃto harināmabhiḥ || 43 ||
[Analyze grammar]

brahmā bhavo bhavānī ca sendrā devagaṇā bhuvi |
dṛṣṭvā kṛṣṇaṃ praṇemuste bhaktyotthāya punaḥpunaḥ || 44 ||
[Analyze grammar]

prayāgādīni tīrthāni gaṃgādyāḥ sarito'malāḥ |
ṛṣayo devagaṃdharvāḥ śukādyāḥ sanakādayaḥ |
vīkṣya vaktraṃ mahāviṣṇoḥ praṇemuśca muhurmuhuḥ || 45 ||
[Analyze grammar]

kṛṣṇakṛṣṇeti kṛṣṇeti jaya kṛṣṇeti vādinaḥ |
snātvā tu gomatīnīre tīre caiva mahodadheḥ |
kamalāsanaḥ saṃhṛṣṭaḥ śrīmatkṛṣṇamapūjayat || 46 ||
[Analyze grammar]

svardhenupayasā snāpya divyaiścā mṛtapaṃcakaiḥ |
bhavaścātha bhavānī ca pūjayāmāsa bhaktitaḥ || 47 ||
[Analyze grammar]

indro devagaṇāḥ sarve yoginaḥ sanakādayaḥ |
ṛṣayo nāradādyāśca gaṃgādyāśca saridvarāḥ || 48 ||
[Analyze grammar]

amūlyābharaṇairbhaktyā mahāratnavinirmitaiḥ |
divyairmālyairanekaiśca nandanādisamudbhavaiḥ || 49 ||
[Analyze grammar]

priyayā śrītulasyā vai śrīmatkṛṣṇamapūjayan |
dhūpairnīrājanairdivyaiḥ karpūraiśca pṛthakpṛthak || 50 ||
[Analyze grammar]

naivedyairvividhaiḥ puṣpairdivyaiḥ karpūravāsitaiḥ |
sakarpūraiśca tāṃbūlaiḥ priyaiścopāyanaistathā || 51 ||
[Analyze grammar]

mahāmāṃgalikaiḥ sarvaiḥ sudivyairmaṃgalā'rtikaiḥ |
saṃpūjyaivaṃ mahāviṣṇuṃ kṛṣṇaṃ kleśavināśanam |
prahṛṣṭā nanṛtuḥ sarve gītavādyapraharṣitāḥ || 52 ||
[Analyze grammar]

purataḥ kṛṣṇadevasya hyapsarobhiḥ samanvitāḥ |
brahmā ca brahmaputrāśca tataḥ sendrā marudgaṇāḥ || 53 ||
[Analyze grammar]

brahmādīnnṛtyataḥ prekṣya bhagavānkamalekṣaṇaḥ |
vārayāmāsa hastena prītaḥ prāha surānvibhuḥ || 54 ||
[Analyze grammar]

śrībhagavānuvāca |
bhobho brahmanmaheśāna he bhavāni maheśvari |
kṣetrāṇi sarvatīrthāni nāradaḥ sanakādayaḥ |
prīto'haṃ bhavatā samyaksarvānkāmānavāpsyatha || 55 ||
[Analyze grammar]

prahlāda uvāca |
tadābhilaṣitāṃllabdhvā sa rvānkāmavarānatha |
bhaktyā paramayā śrīmatkṛṣṇaṃ procuḥ praharṣitāḥ || 56 ||
[Analyze grammar]

devā ūcuḥ |
prāptaḥ kāmavaro'smābhiḥ sarvataḥ kṛpayā vibho |
sapremā tvatpadāṃbhoje bhaktirbhavyā'napāyinī || 57 ||
[Analyze grammar]

prahlāda uvāca |
tathaiva pūjayāmāsū rukmiṇīṃ kṛṣṇavallabhām |
atha brahmamaheśānau sarveṣāṃ śṛṇva tāmidam || 58 ||
[Analyze grammar]

śraddhayā parayā yuktau dvārakāṃ pratyavocatuḥ |
tvaṃ devi sarvatīrthānāṃ kṣetrāṇāmuttamottamā || 59 ||
[Analyze grammar]

parvatānāṃ yathā meruḥ sindhūnāṃ sāgaro yathā |
prāṇo yathā śarīrāṇāmindriyāṇāṃ tu vai manaḥ || 60 ||
[Analyze grammar]

tejasvināṃ yathā vahnistattvānāṃ caittya ījyate |
yathā graharkṣatārāṇāṃ somo vai jyotiṣāṃ dhuvam |
eṣāṃ prakāśapuṃjānāṃ yathā sūryyaḥ prakāśate || 61 ||
[Analyze grammar]

yathā naḥ sarvadevānāṃ mahāviṣṇurayaṃ mahān |
tathaiva sarvatīrthānāṃ pūjyeyaṃ dvārakā śubhā || 62 ||
[Analyze grammar]

prahlāda uvāca |
ityuktvā sarvadevānāṃ kṣetrādīnāṃ ca sattamāḥ |
ādhipatye sureśānau dvārakāmabhiṣecatuḥ || 63 ||
[Analyze grammar]

brahmeśānau tathā devāḥ prajeśā ṛṣayo'malāḥ |
tīrthānāṃ kṣetrarājānāṃ mahārājatvakāraṇam || 64 ||
[Analyze grammar]

cakrurmahābhiṣekaṃ tu dvārakāyāḥ praharṣitāḥ |
vādayanto vicitrāṇi vāditrāṇi mahotsave || 65 ||
[Analyze grammar]

divyaiḥ pañcāmṛtaistoyaiḥ sarvatīrthasamudbhavaiḥ |
puṇyaiścākāśagaṃgāyā diggajānāṃ karoddhṛtaiḥ || 66 ||
[Analyze grammar]

atha vāsāṃsi divyāni dattvā cā'camanaṃ tathā |
carcitāṃ candanairdivyairdivyābharaṇabhūṣitām || 67 ||
[Analyze grammar]

pūjāṃ ca cakrire puṣpaiścaṃdanādisamudbhavaiḥ |
tadā jātā mahādivyā puruṣāḥ pārṣadā hareḥ || 68 ||
[Analyze grammar]

viṣvaksenasunaṃdādyā dyotayanto diśo daśa |
jayaśabdaṃ namaḥśabdaṃ vadaṃtaḥ puṣpavarṣiṇaḥ || 69 ||
[Analyze grammar]

gītavāditraghoṣeṇa nṛtyamānāḥ praharṣitāḥ |
kirīṭakuṇḍalairhārairvaijayaṃtyā vibhūṣitāḥ || 70 ||
[Analyze grammar]

śyāmāścaturbhujāḥ pītavastramālyairvibhūṣitāḥ |
svaprabhā dīpyamānau te dṛṣṭvā brahmamaheśvarau || 71 ||
[Analyze grammar]

nāradaṃ sanakādīṃśca mahābhāgavatānṛṣīn |
te'pi tānapi saṃhṛṣṭāḥ praharṣāgatasaṃbhramāḥ || 72 ||
[Analyze grammar]

vavaṃdire tato 'nyo'nyaṃ hṛṣṭā āliṃganādibhiḥ |
ṛṣayo'nye ca devāśca praṇemurviṣṇupārṣadān || 73 ||
[Analyze grammar]

atha te samupāgamya dvārakāṃ viṣṇupārṣadāḥ |
natvā'tha dvārakānāthaṃ dvārakāṃ vai tathaiva ca || 74 ||
[Analyze grammar]

saṃpūjya śraddhayā bhaktyā niḥśreyasavanodbhavaiḥ |
kusumairvividhairdivyaistulasyā tadvanotthayā || 75 ||
[Analyze grammar]

tadutpannaiḥ phalairdivyairdhūpairnīrājanaiḥ prabhum |
vividhaiścānnatāṃbūlairdattvā kṛṣṇamatoṣayan || 76 ||
[Analyze grammar]

kṣetratīrthādirājānāṃ mahārājastvamīśvari |
iti sarve vadantastu dvārakāṃ ca vavaṃdire || 77 ||
[Analyze grammar]

etasminnaṃtare viprā devadundubhinisvanāḥ |
aśrūyaṃta mahāśabdā abhavanpuṣpavṛṣṭayaḥ || 78 ||
[Analyze grammar]

athā'sīnmahadāścaryyaṃ śṛṇvantu ṛṣisattamāḥ |
kurukṣetraṃ prayāgaṃ ca savyadakṣiṇapārśvayoḥ || 79 ||
[Analyze grammar]

sthitvā jagṛhaturddivye śvetacchatre manohare |
dvārakāyastathā śubhre cāmaravyajane śubhe || 80 ||
[Analyze grammar]

ayodhyā mathurā māyā vārāṇasī jayasvanaiḥ |
stuvaṃtyanyāstathānyāni sarvakṣetrāṇi sarvaśaḥ || 81 ||
[Analyze grammar]

tīrthāni saritaḥ sarvā dvārakāyā mukhāṃbujam |
paśyataḥ paramānaṃdaṃ lebhire devamānavāḥ || 82 ||
[Analyze grammar]

āhuśca pārṣadā viṣṇordhanyānyetāni sarvaśaḥ |
dṛṣṭvā tu dvārakāṃ puṇyāṃ sarvalokaikamaṇḍanām || 83 ||
[Analyze grammar]

vedayajñatapojāpyaiḥ samyagārādhito hariḥ |
prasīdedyasya tasya syāddvārakāgamane matiḥ || 84 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye viṣṇupārṣadavarṇitadvārakāmāhātmyavarṇanaṃnāma dvātriṃśattamo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: