Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
tadā teṣāṃ sutīrthānāṃ kṣetrāṇāmabhavanmudaḥ |
gantuṃ dvāravatīṃ puṇyāṃ sarveṣāmapi sarvaśaḥ || 1 ||
[Analyze grammar]

dvārakāgamane dṛṣṭvā tathā nāradagautamau |
mahotsavo mahāṃstatra bhaviṣyati manoharaḥ || 2 ||
[Analyze grammar]

tīrthānāṃ kṛṣṇayātrāyāṃ gantavyamityavo catuḥ |
atha te hyṛṣayo devāḥ sarvatīrthasamanvitāḥ || 3 ||
[Analyze grammar]

gautamīṃ tu puraskṛtya yayurdvāravatīṃ mudā |
tadā sarvāṇi tīrthāni kṣetrāraṇyāni kṛtsnaśaḥ |
dvārakāgamanaṃ cakruḥ sānandā ṛṣayaḥ surāḥ || 4 ||
[Analyze grammar]

śraddhayā parayā bhaktyā kṛṣṇadarśanalālasāḥ |
vīṇāninādatattvajñaṃ nāradaṃ pathi te' bruvan || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
rāśayaḥ puṇyapuñjānāṃ kṛtā vai tapasāṃ tathā |
yajñadānavratānāṃ ca tīrthānāṃ mahatāṃ bhuvi || 6 ||
[Analyze grammar]

saṃprāptastatprasādo'yaṃ yaddrakṣyāmaḥ kuśasthalīm |
pṛcchāmahe'dhunā tvāṃ vai yogināṃ paramaṃ gurum || 7 ||
[Analyze grammar]

dvārakāyāstu yātrāyāṃ ko vidhiḥ saṃprakīrtitaḥ |
niyamaḥ ko'tra karttavyo varjanīyaṃ ca kiṃ mune || 8 ||
[Analyze grammar]

śrotavyaṃ kīrtitavyaṃ ca smartavyaṃ kiṃ ca vai pathi |
utsavāścātra ke proktā dvārakāyāśca tatpathi || |
ekaikaśca mahābhāga bhaktānandavivarddhanam |
etatsarvaṃ mahābhāga kṛpayā saṃprakīrtyatām || 10 ||
[Analyze grammar]

śrīnārada uvāca |
kṛtābhyaṃgastu pūrvedyuḥ saṃpūjya śraddhayā harim |
bhojayedvaiṣṇavānviprānsvaśaktyā saṃpraharṣitaḥ || 11 ||
[Analyze grammar]

anujñāto mahāviṣṇoḥ prasādamupayujya vai |
śayīta bhuvi suprīto dvārakāṃ kṛṣṇamānasaḥ || 12 ||
[Analyze grammar]

śvobhūte tu śuciḥ snātaḥ saṃpūjya jagadīśvaram |
pradakṣiṇaṃ namaskṛtya mahāviṣṇoranujñayā |
pṛṣṭvā kulavṛddhāṃśca brāhmaṇānvaiṣṇavānpriyān || 12 ||
[Analyze grammar]

tatastu tadanujñāto gītavāditrasaṃstavaiḥ |
yātrāraṃbhaṃ prakurvīta dvārakāyāṃ praharṣitaḥ || 14 ||
[Analyze grammar]

dvārakāṃ gacchamānastu śānto dāṃtaḥ śuciḥ sadā |
brahmacaryamadhaḥ śayyāṃ kurvīta niyatendriyaḥ || 15 ||
[Analyze grammar]

sahasranāmapaṭhanaṃ purāṇapaṭhanaṃ tathā |
karttavyaṃ sakṛpaṃ cittaṃ satāṃ śuśrūṣaṇaṃ tathā || 16 ||
[Analyze grammar]

annadānādikaṃ sarvaṃ vibhave sati mānavaḥ |
api svalpaṃ svaśaktyā vai kṛtaṃ koṭiguṇaṃ bhavet || 17 ||
[Analyze grammar]

pathi kṛṣṇasya yo bhaktyā grāsamekaṃ prayacchati |
dvīpāṃtā tena dattā bhūḥ puṇyasyānto na vidyate || 18 ||
[Analyze grammar]

kiṃ punardvārakākṣetre kṛṣṇasya ca samīpataḥ |
kalāvekekasikthe ca rājasūyāyutaṃ phalam || 19 ||
[Analyze grammar]

gayāśrāddhasahasrāṇi kṛtāni śatasaṃkhyayā |
annadānaṃ kṛtaṃ yaistu dvārakāpathi mānavaiḥ || 20 ||
[Analyze grammar]

auṣadhaṃ cānnapānīyaṃ pāduke kaṃbalaṃ tathā |
vāsāṃsyupānahau caiva vittaṃ ca vibhave sati |
varjayetsaṃkaraṃ vidvānyūthālāpāṃstathaiva ca || 21 ||
[Analyze grammar]

paranindāṃ ca paiśunyaṃ parasya parivañcanam |
parānnaṃ parapākaṃ ca sati vitte tyajedbudhaḥ || 22 ||
[Analyze grammar]

na doṣo hīnavittasya tāvanmātraparigrahe |
śrotavyā satkathā viṣṇornāmasaṃkīrttanāmṛtam || 23 ||
[Analyze grammar]

dvārakāpathigacchadbhiranyonyaṃ bhaktivarddhanam |
japtavyaṃ vaidikaṃ jāpyaṃ stotramāgamikaṃ tathā || 24 ||
[Analyze grammar]

yātrāyāṃ yatphalaṃ proktaṃ śrīkṛṣṇasya ca vai kalau |
na śakyate mayā vaktuṃ vadanairyugasaṃkhyayā || 25 ||
[Analyze grammar]

ityetatkathitaṃ sarvaṃ yatpṛṣṭaṃ tu dvijottamāḥ |
yatadhvaṃ tatprayatnena viṣṇuprāptau ca satvaram || 26 ||
[Analyze grammar]

śrīprahlāda uvāca |
evaṃ te nāradenoktā munayo hṛṣṭamānasāḥ |
cakruste sahitāḥ sarve kṛṣṇadevasya tatpathi || 27 ||
[Analyze grammar]

kecicchṛṇvanti tā viṣṇoḥ satkathā lokaviśrutāḥ |
yāsāṃ saṃśravaṇādeva bhagavānviśate hṛdi || 28 ||
[Analyze grammar]

kīrtyamānāni nāmāni mahāpuṇyapradāni vai |
pāvanāni sadā loke kalau viprā viśeṣataḥ || 29 ||
[Analyze grammar]

purāṇasaṃhitā divyā munibhiḥ parikīrtitāḥ |
prakāśayaṃti yā viṣṇormahimānaṃ sumaṃgalam || 30 ||
[Analyze grammar]

sadguṇāḥ karmavīryyāṇi kṛtāni viṣṇunā purā |
līlāvatārarūpaistu śṛṇvanti parayā mudā || 31 ||
[Analyze grammar]

apare vāsudevasya caritāni sumaṃgalāḥ |
vadaṃti parayā bhaktyā sānandāḥ sāśrulocanāḥ || 32 ||
[Analyze grammar]

anye smaraṃti deveśamanādinidhanaṃ vibhum |
kecijjapaṃti munayaḥ stotrāṇi parayā mudā || 33 ||
[Analyze grammar]

kecittu śatanāmāni japanti munayaḥ pathi |
anye sahasranāmāni lakṣanāma tathā'pare || 34 ||
[Analyze grammar]

kecillaukikagītāni harināmāni harṣitāḥ |
utsavaiśca vrajaṃtyanye patākādivibhūṣitāḥ || 35 ||
[Analyze grammar]

gītavāditraghoṣeṇa karatālasvanena ca |
nāsti dhanyatamastasmāttriṣu lokeṣu kaścana || 36 ||
[Analyze grammar]

darśanaṃ yasya saṃjātaṃ vaiṣṇavānāmanuttamam |
tathaiva jāhnavī puṇyā yamunā ca sarasvatī || 37 ||
[Analyze grammar]

revādyāḥ saritaḥ sarvāḥ pracakrurgītanarttanam |
prayāgādīni tīrthāni sāgarāḥ parvatottamāḥ || 38 ||
[Analyze grammar]

vārāṇasī kurukṣetraṃ puṇyānyanyāni kṛtsnaśaḥ |
trailokye yāni tīrthāni kṣetrāṇi devanāyakāḥ |
cakrurgītaṃ ca nṛtyaṃ ca dvārakāyāśca satpathi || 39 ||
[Analyze grammar]

ekaikasminpade datte dvārakāpathi gacchatām |
puṇyaṃ kratusahasrāṇāṃ tatpādarajasaṃkhyayā || 40 ||
[Analyze grammar]

atha te munayaḥ sarve tīrthakṣetrādisaṃyutāḥ |
śrīmatkṛṣṇālayaṃ dūrāddadṛśurnāradādayaḥ || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye dvārakāṃ prati godāvaryāditīrthakṣetradeva maharṣigamanotsavayātrāvarṇanaṃnāma triṃśattamo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: