Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
kuṃḍaṃ tu śivaliṃgākhyaṃ tato gacchenmahīpate |
yatra sā jāhnavī guptā tiṣṭhate bhūpasattama || 1 ||
[Analyze grammar]

tasyāṃ snāto naraḥ samyaksarvatīrthaphalaṃ labhet |
mucyate pātakātkṛtsnādājanmamaraṇāṃtikāt || 2 ||
[Analyze grammar]

yayāti ruvāca |
kimarthaṃ tatra sā guptā jāhnavī tiṣṭhate vibho |
kasminkāle samāyātā paraṃ kautūhalaṃ hi me || 3 ||
[Analyze grammar]

pulastya uvāca |
yadā prasādito devairbhagavānvṛṣabhadhvajaḥ |
arbude'sminsadā stheyamacalena tvayā vibho || 4 ||
[Analyze grammar]

tatra saṃsthāpite liṃge svayaṃ devena śaṃbhunā |
yatpātitaṃ purā liṃgaṃ vālakhilyairmaharṣibhiḥ || 5 ||
[Analyze grammar]

atikopasamāyuktaiḥ kasmiṃścitkāraṇāṃtare |
tadā devena pratijñātaṃ sarveṣāṃ tridivaukasām || 6 ||
[Analyze grammar]

acale tu mayātraiva sthātavyaṃ nātra saṃśayaḥ |
tataḥ kālena mahatā vasatastasya tatra ca || 7 ||
[Analyze grammar]

acaleśvararūpasya gaṃgā citte vyajāyata |
kathaṃ nityaṃ tayā sārddhaṃ bhaviṣyati samāgamaḥ || 8 ||
[Analyze grammar]

atha jānāti no gaurī māninī parameśvarī |
tasyaivaṃ cintayānasya bahuśo nṛpasattama || 9 ||
[Analyze grammar]

upāyaṃ sumahaddhyātvā jāhnavīsaṃgasaṃbhavam |
tenādiṣṭā gaṇāḥ sarve naṃdibhṛṅgipuraḥsarāḥ || 10 ||
[Analyze grammar]

abhiprāyo'sti me kaścijjalāśrayavratodbhavaḥ |
kriyatāmuttamaṃ kuṇḍamasminparvatarodhasi || 11 ||
[Analyze grammar]

tatrāhaṃ jalamadhyasthaḥ sthāsyāmi jalatatparaḥ |
tacchrutvā tvaritaṃ cakrurgaṇāḥ kuṇḍamanekaśaḥ || 12 ||
[Analyze grammar]

svacchodakasamākīrṇaṃ sutīrthaṃ susukhāvaham |
tato gaurīmanujñāpya jāhnavīsaṃgalālasaḥ || 13 ||
[Analyze grammar]

vratavyājena deveśo viveśa tadanantaram |
cintayāmāsa tatrastho gaṃgāṃ trailokyapāvinīm || 14 ||
[Analyze grammar]

sā dhyātā tatkṣaṇāttatra śivena saha saṃgatā |
evaṃ sa bhagavāṃstatra jāhnavīṃ bhajate sadā || 15 ||
[Analyze grammar]

vratavyājena rājendra na tu gaurī vyajānata |
kasyacittvatha kālasya nārado bhagavānmuniḥ |
kaivalyajñānasaṃpannastatrāyātaḥ paribhraman || 16 ||
[Analyze grammar]

sa tu dṛṣṭvā mahādevaṃ jalasthaṃ vratadhāriṇam |
kāmajairiṃgitairyuktaṃ tatrā'sau vismayānvitaḥ || 17 ||
[Analyze grammar]

vaktranetravikāro'yaṃ kimasya vratadhāriṇaḥ |
īdṛkkāmasamāyuktastato dhyānasthito muniḥ || 18 ||
[Analyze grammar]

athā'paśyaddhyānadṛṣṭyā gaṃgāsaktaṃ maheśvaram |
gauryā bhayena savyājaṃ tato vismayamāgataḥ || 19 ||
[Analyze grammar]

tadā sa kathayāmāsa sarvaṃ haraviceṣṭitam || 20 ||
[Analyze grammar]

tato devī tvarāyuktā yayau yatra maheśvaraḥ |
ātāmranayanā roṣādvepamānā muhurmuhuḥ || 21 ||
[Analyze grammar]

tāṃ dṛṣṭvā kopasaṃyuktāṃ samāyātāṃ maheśvarīm |
uvāca jāhnavī bhītā jñātvā divyena cakṣuṣā || 22 ||
[Analyze grammar]

āvayoḥ saṃgame devī nāradena niveditā |
seyaṃ ruṣṭā samāyāti kuruṣva yadanantaram || 23 ||
[Analyze grammar]

śrīmahādeva uvāca |
karttavyaṃ jāhnavi śreyaḥ puro gatvā nagātmajām |
atyarthaṃ māninī hyeṣā sāmnā ca vaśavartinī || 24 ||
[Analyze grammar]

tatkṣaṇājjāyate sādhvī tasmātsāmaparā bhava |
no cecchāpaṃ mayā sārdhaṃ tava dāsyatyasaṃśayam || 25 ||
[Analyze grammar]

evamuktā ca rudreṇa jāhnavī nṛpasattama |
kuṇḍānnirgatya sā gaṃgā sammukhaṃ prayayau tadā || 26 ||
[Analyze grammar]

pratyudyayau salajjā ca kṛtāṃjalipuraḥsarā |
praṇamya śirasā ceyaṃ tataḥ prāha svalaṃkṛtā || 27 ||
[Analyze grammar]

purā'haṃ tava kāṃtena nipatantī nabhastalāt |
dhṛtā devi tavā pyetadviditaṃ nṛpateḥ kṛte || 28 ||
[Analyze grammar]

bhagīrathābhidhānasya tataḥ sneho vyavardhata |
āvayostava bhītyā ca nābhūtkvāpi samāgamaḥ || 29 ||
[Analyze grammar]

adhunā tava vākyena jāne'haṃ na sureśvari |
samāhūtā'smi rudreṇa kiṃ vā svacchandataḥ śubhe || 30 ||
[Analyze grammar]

trailokyasya prabhurayaṃ tanniṣkramya kathañcana |
tasmādatraiva saṃprāptā satyametanmayoditam || 31 ||
[Analyze grammar]

pulastya upāca |
tasyāstadvacanaṃ śrutvā tato devī praharṣitā |
provāca madhuraṃ vākyaṃ satyametattva yoditam || 32 ||
[Analyze grammar]

tasmādvaraya bhadraṃ te varaṃ matto yathepsitam |
muktvaikaṃ patidharmmatve mama kāṃtaṃ maheśvaram || 33 ||
[Analyze grammar]

gaṃgovāca |
api daurbhāgyayuktā'haṃ bhāryā jātā'smi śūlinaḥ |
tasmādekaṃ dinaṃ dehi krīḍanārthamanena tu || 34 ||
[Analyze grammar]

caitraśuklatrayodaśyāmahorātraṃ sureśvari |
śivakuṃḍaṃ tathāstvetanmayā yasmātsamāvṛtam || 35 ||
[Analyze grammar]

śivagaṃgābhidhānaṃ ca tasmātkuṇḍaṃ dharātale |
khyātiṃ yātu prasādena tava parvatanaṃdini || 36 ||
[Analyze grammar]

pulastya uvāca |
evamastviti sā devī procya gaṃgāṃ mahānadīm |
tato visarjayāmāsa tāmāliṃgya muhurmuhuḥ || 37 ||
[Analyze grammar]

gatāyāmatha gaṃgāyāmadhovaktraṃ sulajjitam |
pāṇau gṛhya yayau rudraṃ bhramamāṇā gṛhaṃ prati || 38 ||
[Analyze grammar]

evametatpurāvṛttaṃ tasminkuṇḍe narādhipa |
tasmātsarvaprayatnena caturddaśyāṃ samāhitaḥ || 39 ||
[Analyze grammar]

śuklāyāṃ caitramāse tu snānaṃ tatra samācaret |
sāṃnidhyāddevadevasya gaṃgāyāśca nṛpottama || 40 ||
[Analyze grammar]

yatra saṃkṣayamāyāti sarvaṃ tatrāśubhaṃ kṛtam |
tatra yo vṛṣabhaṃ dadyādbrāhmaṇāya nṛpottama |
tadromasaṃkhyayāsvarge sa pumānvasati dhruvam || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe śivagaṃgākuṇḍotpattimāhātmyavarṇanaṃnāmāṣṭātriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: