Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
nāgahradaṃ tato gacchettīrthaṃ pāpapraṇāśanam |
yatra nāgaistapastaptaṃ ramye parvatarodhasi || 1 ||
[Analyze grammar]

kadrūśāpaṃ purā śrutvā nāgāḥ sarve bhayāturāḥ |
papracchurnāgarājānaṃ śeṣaṃ praṇatakandharāḥ || 2 ||
[Analyze grammar]

mātṛśāpena saṃtaptā vayaṃ pannagasattama |
kiṃ kurmaḥ kva ca gacchāmaḥ śāpamokṣo bhavetkatham || 3 ||
[Analyze grammar]

śeṣa uvāca |
prasāditā mayā mātā śāpamuktikṛte purā |
tayoktaṃ ye tapoyuktā dharmātmānaḥ susaṃyatāḥ || 4 ||
[Analyze grammar]

na dahiṣyati tānvahniryajñe pārikṣitasya hi |
tasmādgatvārbudaṃnāma parvataṃ dharaṇītale || 5 ||
[Analyze grammar]

tatra yūyaṃ tapoyuktā bhavadhvaṃ susamāhitāḥ |
yatrāste sā svayaṃ devī caṃḍikā kāmarūpiṇī || 6 ||
[Analyze grammar]

yasyāḥ saṃkīrttanenāpi naśyaṃti vipado dhruvam |
ārādhayadhvamaniśaṃ tāṃ devīṃ mama vākyataḥ || 7 ||
[Analyze grammar]

tasyāḥ prasādataḥ sarve bhaviṣyatha gatajvarāḥ |
etamevātra paśyāmi upāyaṃ nāgasattamāḥ |
daivo vā mānuṣo vā'pi nānyo vo muktikārakaḥ || 8 ||
[Analyze grammar]

pulastya uvāca |
evamuktāstato nāgā nāgarājena pārthiva |
praṇamya taṃ tato jagmurarbudaṃ parvataṃ prati || 9 ||
[Analyze grammar]

te bhittvā dharaṇīpṛṣṭhaṃ parvate tadanantaram |
nijagmurbilamārgeṇa kṛtvā śvabhre suvistaram || 10 ||
[Analyze grammar]

tato dhṛtavratāḥ sarve devī bhaktiparāyaṇāḥ |
vasaṃti bhaktisaṃyuktāścaṇḍikārādhanāya te || 11 ||
[Analyze grammar]

tasthustatra sadā homaṃ kurvanto jāpyamuttamam |
ekāhārā nirāhārā vāyubhakṣāstathā pare || 12 ||
[Analyze grammar]

dantolūkhalinaḥ kecidaśmakuṭṭāstathā pare |
pañcāgnisādhakāścānye sadyaḥ prakṣālakāstathā || 13 ||
[Analyze grammar]

gītaṃ vādyaṃ tathā cakruranye devāḥ purastadā |
ananyaśradayopetāṃstāndṛṣṭvā pannagottamān || 14 ||
[Analyze grammar]

tato devī susantuṣṭā vākyametaduvāca ha || 15 ||
[Analyze grammar]

devyuvāca |
parituṣṭāsmi vo vatsāḥ kimarthaṃ tapyate tapaḥ |
varayadhvaṃ varaṃ matto yaḥ sthito bhavatāṃ hṛdi || 16 ||
[Analyze grammar]

nāgā ūcuḥ |
mātṛśāpena saṃtaptā vayaṃ devi nirāśrayāḥ |
nāgarājasamādeśāccharaṇaṃ tvāṃ samāgatāḥ || 17 ||
[Analyze grammar]

sā tvaṃ rakṣa bhayāttasmācchāpavahnisamudbhavāt |
vayaṃ mātrā purā śaptāḥ kasmiṃścitkāraṇāntare |
pārikṣitasya yajñe vaḥ pāvako bhakṣayiṣyati || 18 ||
[Analyze grammar]

devyuvāca |
yāvattasya bhavedyajña stāvadyūyaṃ mamāntike |
saṃtiṣṭhata vinā bhītyā bhogānbhuṅdhvaṃ supuṣkalān || 19 ||
[Analyze grammar]

samāpte ca kratau bhūyo gaṃtāraḥ svaṃ niketanam |
yuṣmābhirbheditaṃ yasmādetatparvatakandaram || 20 ||
[Analyze grammar]

nāgahradaṃ tu tattīrthametadbhāvi dharātale |
atra yaḥ śrāvaṇe māsi pañcamyāṃ bhaktitatparaḥ || 21 ||
[Analyze grammar]

kariṣyati naraḥ snānaṃ tasya nāhikṛtaṃ bhayam |
bhaviṣyati punaḥ śrāddhātpitṝnsaṃtārayiṣyati || 22 ||
[Analyze grammar]

ye bhogā bhūtale khyātā ye divyā ye ca mānuṣāḥ |
naro nityaṃ labhiṣyati na saṃśayaḥ || 23 ||
[Analyze grammar]

pulastya uvāca |
tato hṛṣṭā babhūvuste muktvā taddāruṇaṃ bhayam |
devyāḥ śaraṇamāpannāstasthustatra nagottame || 24 ||
[Analyze grammar]

tataḥ kālena mahatā satre pārikṣitasya ca |
nirvṛtte te tadā jagmuḥ sunirvṛttā rasātalam || 25 ||
[Analyze grammar]

devyā caivābhyanujñātāḥ praṇipatya muhurmuhuḥ |
kṛcchrātpārthivaśārdūla tadbhaktyā niścalīkṛtāḥ || 26 ||
[Analyze grammar]

adyāpi kṛṣṇapaṃcamyāṃ śrāvaṇe māsi pārthiva |
sānnidhyaṃ tatra kurvaṃti devīdarśanalālasāḥ || 27 ||
[Analyze grammar]

tasmātsarvaprayatnena śrāddhaṃ tatra samācaret |
snānaṃ ca pārthivaśreṣṭha ya icchecchreya ātmanaḥ || 28 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe nāgodbhavatīrthamāhātmya varṇanaṃnāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: